2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल न्यूज] अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम् । अमेरिकी "axios" समाचारजालस्य नवीनतमवार्तानुसारं अक्टोबर् २ दिनाङ्के इजरायलस्य अधिकारिणः प्रकटितवन्तः यत् देशः आगामिषु कतिपयेषु दिनेषु मंगलवासरे (अक्टोबर् १) इराणस्य आक्रमणस्य विरुद्धं "बृहत् प्रतिकारं" कर्तुं योजनां करोति, तथा च लक्ष्यं... आक्रमणं इरान्देशे भवितुं शक्नोति।
अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये मध्य-इजरायल-देशे विमान-आक्रमणस्य सायरन-समये जनाः शरणं गृहीतवन्तः । स्रोतः विदेशीयमाध्यमाः
प्रतिवेदनानुसारं इजरायलस्य अधिकारिणः अवदन् यत् लक्षितहत्याः अथवा इराणस्य वायुरक्षाव्यवस्थानां विनाशः अपि प्रतिकारस्य सम्भाव्यविकल्पाः सन्ति।
प्रेससमयपर्यन्तं उपर्युक्तवार्तायां इरान्देशात् प्रतिक्रियाः न प्राप्ताः।
अक्टोबर्-मासस्य प्रथमे दिने इजरायल-रक्षासेनायाः वक्तव्यं प्रकाशितम् यत्, तस्याः रात्रौ इजरायल्-देशस्य अनेकस्थानेषु इरान्-देशः क्षेपणास्त्रं प्रक्षेपितवान् इति । तस्मिन् एव दिने .इराणस्य इस्लामिकक्रांतिकारीरक्षकदलम्इराणस्य दूरदर्शने रेडियोमध्ये च प्रकाशितेन वक्तव्ये उक्तं यत् तस्मिन् दिने इजरायल्-देशे इराणस्य प्रथमः क्षेपणास्त्र-आक्रमणः सफलः अभवत् । इरान्-देशस्य क्षेपणास्त्र-आक्रमणानि इजरायल-देशस्य हृदयं लक्ष्यं कुर्वन्ति । यदि इजरायल् इरान्-देशस्य कार्याणां प्रतिक्रियां ददाति तर्हि तस्य “विनाशकारी आक्रमणस्य” सामना भविष्यति ।