2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज इत्यस्य अनुसारं यूरोपीयसङ्घस्य चीनीमिशनस्य आधिकारिकजालस्थले अनुसारं यूरोपीयसङ्घस्य चीनीमिशनस्य प्रवक्ता नाटो-सङ्घस्य चीनसम्बद्धानां वचनानां विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्
प्रश्नः- अक्टोबर्-मासस्य प्रथमे दिने नाटो-संस्थायाः चीनदेशः "युक्रेनदेशे रूसस्य युद्धस्य निर्णायकसमर्थकः" इति उक्तवान्, नाटो-संस्थायाः "इण्डो-पैसिफिक"-देशैः सह सम्बन्धः सुदृढः करणीयः इति च अवदत् अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
अ: चीनदेशेन नाटो-सङ्घस्य प्रासंगिकस्य वृत्तेः संज्ञानं गृहीतम्। युक्रेन-संकटस्य विषये चीनस्य स्थितिः मुक्तः, उपरितः च अस्ति, तथा च सः सर्वदा राजनैतिकनिपटने, शान्तिं, वार्तायां च प्रतिबद्धः अस्ति । बहुकालपूर्वं चीनदेशः, ब्राजील् इत्यादयः "ग्लोबल साउथ्"देशाः संयुक्तराष्ट्रसङ्घस्य युक्रेनसंकटविषये "शान्तिमित्राणि" इति समूहं स्थापितवन्तः यत् परिस्थितिः प्रवर्धयितुं युद्धविरामस्य, युद्धस्य समाप्तेः, पुनः आरम्भस्य च वातावरणं निर्मातुं शक्नोति शान्तिवार्तायाः । चीनस्य वस्तुनिष्ठं निष्पक्षं च वृत्तिः रचनात्मकभूमिका च अन्तर्राष्ट्रीयसमुदायेन व्यापकरूपेण स्वीकृता अस्ति। अहं बोधयितुम् इच्छामि यत् युक्रेन-संकटस्य विषये दोषस्य स्थानान्तरणं, गुटस्य निर्माणं च संकटस्य समाधानं कर्तुं न साहाय्यं करिष्यति |चीनदेशः नाटो-संस्थायाः आग्रहं करोति यत् सः शीतयुद्धस्य मानसिकतां परित्यज्य चीनस्य विषये स्वस्य दुर्बोधं सम्यक् करोतु, एशिया-प्रशांत-कार्येषु हस्तक्षेपं त्यक्त्वा, तस्य विपरीतस्य अपेक्षया विश्वशान्ति-स्थिरतायाः अनुकूलानि अधिकानि कार्याणि करोतु |.
सम्पादक चेन यांतिङ