2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
kuai technology news on october 2, मीडिया समाचारानुसारं,अमेरिकीराष्ट्रीयश्रमसम्बन्धमण्डलेन (nlrb) अद्यैव एप्पल्-विरुद्धं आरोपः कृतः यत् एप्पल्-संस्थायाः उपरि आरोपः कृतः यत् सः कर्मचारिणां वेतनविषये चर्चां कर्तुं अधिकारं वंचयित्वा अवैधगोपनीयतासम्झौतेषु, अप्रतिस्पर्धासमझौतेषु, अप्रकटीकरणेषु च हस्ताक्षरं कर्तुं बाध्यं कृत्वा संघविरोधी व्यवहारे प्रवृत्तः अस्ति सम्झौताः ।
एनएलआरबी-शिकायतया आरोपः अस्ति यत् एप्पल्-संस्थायाः एतेषां सम्झौतानां माध्यमेन संघीयश्रमकायदानानां उल्लङ्घनं कृत्वा कर्मचारिणां संगठनस्य अधिकारं सीमितं कृत्वा कार्यस्थितौ सुधारं कृत्वा वकालतम् अकरोत्
एप्पल् इत्यस्य पूर्वकर्मचारिणां चेर् स्कारलेट्, एश्ले गजोविक् इत्येतयोः शिकायतया एते आरोपाः उद्भूताः, एप्पल् इत्यनेन कर्मचारिणां वेतनविषये चर्चां कर्तुं निषिद्धं इति दावान् कृतवान्
एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यस्य उपरि ग्जोविक् इत्यनेन आरोपः कृतः यत् सः लीकर्-जनानाम् दण्डं दातुं, कर्मचारिणः मीडिया-सञ्चारमाध्यमेन सह संवादं न कर्तुं च अभिप्रायं करोति ।
एप्पल् इत्यनेन आरोपानाम् प्रतिक्रियारूपेण उक्तं यत्, वेतनं, घण्टाः, कार्यस्थितयः च चर्चां कर्तुं कर्मचारिणां अधिकारस्य सदैव आदरं करोति एप्पल् इत्यनेन एनएलआरबी इत्यस्य दावानां सह दृढतया असहमतिः इति अपि बोधितम्, सुनवायीयां तथ्यं साझां करिष्यति च।
एनएलआरबी-शिकायतया एप्पल्-संस्थायाः तस्य कर्मचारिणां च मध्ये दीर्घकालं यावत् चलितस्य विवादस्य नवीनतमः विकासः अस्ति, यस्मिन् एप्पल्-संस्थायाः समाधानं कर्तुं असफलः चेत् जनवरी-मासे प्रशासनिक-न्यायाधीशः प्रकरणस्य श्रवणं करिष्यति
एप्पल् पूर्वं एनएलआरबी-संस्थायाः एतादृशानां आरोपानाम् अवलोकनस्य अधीनम् अभवत्, यद्यपि एप्पल् गतवर्षे स्वस्य श्रमप्रथानां समीक्षां कर्तुं सहमतः अभवत् तथापि एनएलआरबी इत्यनेन शीघ्रमेव निर्धारितं यत् एप्पल् इत्यनेन श्रमिकानाम् अधिकारानां उल्लङ्घनं कृतम्