2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दीर्घकालं यावत् मौनम् अस्ति इति pika इत्यनेन अद्य सहसा स्वस्य नूतनं संस्करणं प्रकाशितम्।
पिका१.५。
ट्वीट् मध्ये उक्तं यत् यदि भवान् स्वगुप्तशब्दं विस्मरति तर्हि कुशलम्।
x इत्यत्र तेषां प्रचारात्मकः विडियो अत्र अस्ति।
यदि वयं एआइ-वीडियो-उद्योगस्य विकासं पश्चाद् पश्यामः तर्हि वस्तुतः एतत् एकस्य पश्चात् अन्यस्य उत्पाद-नोड् अस्ति ।
लोकप्रियतायाः प्रथमतरङ्गः अगस्तमासे runwaygen2 इत्यस्य प्रारम्भः आसीत्, येन चलच्चित्रदूरदर्शन-उद्योगे जनाः एआइ-विषये चर्चां कृतवन्तः । द्वितीया तरङ्गः नवम्बरमासे pika1.0 इत्यस्य असीमितसृजनशीलता अस्ति, यत् रात्रौ एव लोकप्रियं जातम्, सहस्रेषु उद्योगेषु एआइ-वीडियो च आनयत् । अस्मिन् वर्षे फेब्रुवरीमासे सोरा इति तृतीयतरङ्गेन एआइ-वीडियो-उद्योगं विश्वस्य सर्वोच्च-उत्कर्षं प्रति धकेलितं, अस्य उद्योगस्य नूतनयुगस्य आरम्भः च अभवत् ।
अधुना प्रायः एकवर्षेण अनन्तरं शस्त्रदौडस्य वर्तमानस्थितौ पूर्वत्रिषु ai-वीडियो-कम्पनीषु runway, pika, pixverse च इति द्वौ स्वकीयानि नूतनानि मॉडल् runway’s gen3, pixverse’s 2.5 च विमोचितवन्तौ
केवलं pika अस्ति, परन्तु गतिः नास्ति प्रत्येकं अहं तान् पृच्छामि, ते वदन्ति यत् ते स्वस्य परमं चालनं निरोधयन्ति, ते स्वस्य परमं चालनं निरोधयन्ति, प्रतीक्षन्ते च।
एषा प्रतीक्षा अर्धवर्षम् अस्ति।
एआइ-उद्योगस्य कृते अर्धवर्षम् अतीव दीर्घम् अभवत् यत् जनाः तान् प्रायः विस्मृतवन्तः ।
परन्तु अन्ते अद्य ते पुनरुत्थापिताः।
युसान-परिवारस्य सर्वे सदस्याः एकत्र एकत्रिताः भूत्वा आधिकारिकतया एकत्र नूतनयुगे प्रवेशं कृतवन्तः ।
अस्मिन् समये किं शीतलम् अस्ति यत् तेषु pika 1.0 युगस्य पङ्क्तयः नास्ति, सर्वेषां कृते उद्घाटिताः च सन्ति ।
भवन्तः प्रविष्टमात्रेण पञ्चचरणीयं नवीनपाठ्यक्रमं pika1.5 मार्गेण मार्गदर्शनार्थं पॉप अप भवति ।
एतत् अपि pika मॉडलम् अस्ति, अस्मिन् समये बृहत्तमं विशेषता,पिकाफेक्ट्。
भवान् तत् चिन्तयितुं शक्नोति यतः pika इत्यनेन बहवः विशेषप्रभावसारूपाः पूर्वनिर्धारिताः सन्ति ।
भवद्भिः केवलं चित्रं अपलोड् कृत्वा विशेषप्रभावं क्लिक् कृत्वा केचन अतीव रोचकाः प्रभावाः प्राप्तुं आवश्यकाः सन्ति ।
एतादृशः मजा अत्यन्तं अमूर्तविनोदः एव, एतादृशः मजा यत्र भवन्तः स्वस्य परितः सर्वान् मित्राणि प्रहसनं कर्तुम् इच्छन्ति।शब्दैः तस्य वर्णनं कर्तुं न शक्यते, अहं भवद्भ्यः एकं विडियो दर्शयिष्यामि।
अमूर्त, अत्यन्त अमूर्त।
पश्चात् प्रत्येकस्य प्रभावस्य कृते पृथक् पृथक् अनेकाः प्रकरणाः दास्यामि । . . वास्तवम्, अति अमूर्तम्।
तत् फूत्करोतु
अहं प्रत्यक्षतया मम सुहृद् cyberzen इत्यस्य महान् बुद्धिः अवतारं बहिः निष्कास्य “महाबुद्धिः विस्तारिता प्लवति च” इव कृतवान्, अस्तु, अक्षरशः विस्तारिता प्लवति च
पेरिस आर्क डी ट्रायम्फ् प्रफुल्लितं कृत्वा उड्डीयताम्!
तत् स्क्विशं कुरुत, निपीडयतु
मम प्रियः प्रभावः भवतः केषाञ्चन मित्राणां कृते केवलं तान् चिमटयितुं एव। .
यथा, यदि shrimp bun सर्वदा टिप्पणीविभागे मां आलोचनां करोति तर्हि तस्मै एकं चुटकीं ददातु।
पोटलिकापेपे पेपे तस्य कृते अश्रुपातं निपीडयति।
वास्तवम्, एतत् निपीडनं सम्भवतः मम प्रियप्रभावेषु अन्यतमम् अस्ति, अहं केवलं मम...मम परितः सर्वे मित्राणि निपीडितवन्तः, सर्वेषां मुखं च प्रसन्नस्मितैः पूरितम् आसीत् ।
मर्दयतु, मर्दयतु
एषः अपि एकः प्रभावः अस्ति यः मम अत्यन्तं रोचते।
स्क्वैश एतत् एतत् घृतपट्टी।
एतत् जुकरबर्ग् स्क्वैश कुर्वन्तु।
वास्तवम्, एतत् वस्तु एतावत् तनावनिवारकं भवति। . . न जाने किमर्थं, परन्तु तत् पश्यन् शारीरिकरूपेण तृप्तिकारकः आवेगः भवति । .
तत् विस्फोटयतु, विस्फोटयतु
अस्य अपि अतीव विसंपीडनात्मकः प्रभावः भवति, सर्वं विस्फोटयति, सर्वं विस्फोटयति! !
तथापि यदि भवन्तः न मिलन्ति तर्हि केवलं विस्फोटयिष्यति।विस्फोटयतु, विस्फोटयतु, विस्फोटयतु, सर्वं मम कृते विस्फोटितम्।
तत् द्रवयतु, द्रवयतु
एषः प्रभावः किञ्चित् अधिकं अमूर्तः भवति, सर्वं द्रवरूपेण परिणमयति ।
यथार्थगलनस्य किञ्चित् अलौकिकं उपत्यकाप्रभावः भविष्यति, परन्तु यदि शैलीकृतं द्रवणं भवति तर्हि सर्वं अत्यन्तं सामञ्जस्यपूर्णं दृश्यते ।
केक-इफ इत्, केक-इफ
सर्वं केकं भवति, छिन्दितुं शक्यते च।
यथा, एकेन छूरेण ट्रम्पस्य केकं छिनत्तु = =
एतेषां षड्णां अतिरिक्तं अन्ये केचन विशेषप्रभावाः अपि मया स्वयमेव परीक्षिताः ।
यथा, यदा थानोस् अङ्गुलीः स्नैप करोति तदा सर्वं जीवनं प्रमार्जितं भवति prompt isविलीयते。
गण्डस्थः कठोरः वयस्कः सर्वेभ्यः स्वस्य प्रेमं दर्शयतु।
मॉडलस्य समग्रगुणवत्ता, यदि भवान् व्यावसायिकनिर्मातृणां गुणवत्तायाः सह तुलनां करोति, तर्हि सम्भवतः केलिंग् १.० इत्यस्य उच्च-प्रदर्शन-संस्करणस्य परितः अस्ति, जटिल-शब्दार्थस्य किञ्चित् दुर्बलतर-अवगमनेन सह लाभः अस्ति यत् अस्मिन् प्रबलं सौन्दर्यशास्त्रम् अस्ति, वस्तुनि सन्ति तुल्यकालिकरूपेण स्थिरः, सुसंगतिः च तुल्यकालिकरूपेण प्रबलः अस्ति स्पष्टता पर्याप्तम्।
स्केटबोर्डिंग्, धावनम् इत्यादीनां कतिपयानां विशिष्टानां गतिनां प्रशिक्षणे अपि अतीव उत्तमम् अस्ति ।
अत्र अतीव शीतलं ३६० डिग्री कॅमेरा-गतिम् अपि अस्ति ।
pika1.0 इत्यस्य तुलने तुशेङ्ग् तथा वेन्शेङ्ग् इत्येतयोः विडियोषु निश्चितरूपेण बहु सुधारः अभवत्, तथा च स्टाइलाइजेशनस्य अपि बहु प्रगतिः अभवत् ।
परन्तु pika स्वयं अपि जानाति स्यात् यत् अद्यकाले व्यावसायिकमाडलाः प्रसारिताः सन्ति, तथा च पटलः रक्तसागरः अस्ति, राजस्वस्य वा उपयोक्तृपरिमाणे वा घातीयरूपेण विस्तारः कठिनः अस्ति।
कथं साधारणाः उपयोक्तारः क्रीडितुं शक्नुवन्ति इति किमपि रूपेण परिणमयितुं शक्यते, कथं अधिकं विमर्शकरं अधिकं रोचकं च करणीयम्, अहं बहुभिः एआइ-कम्पनीभिः सह वार्तालापं कृतवान्, अहं च अवाप्तवान् यत् एषः अतीव मूलविषयः अस्ति यस्य विषये सर्वे विचारयन्ति।
साधारणप्रयोक्तृसमूहेषु केलिंगस्य विडुस्य च वास्तविकलोकप्रियता तथाकथितव्यावसायिकस्तरस्य विडियो न, अपितु पुरातनचित्रस्य पुनरुत्थानं कालस्य स्थानस्य च पारं आलिंगनं च भवति।
अस्य दृश्यस्य कारणेन चीनदेशे के लिङ्गः लोकप्रियः अभवत्, सर्वान् सामाजिकमाध्यमान् व्याप्तवान्, अस्य कारणात् तृतीयविश्वदेशेषु vidu लोकप्रियः अभवत्
यतोहि keling तथा vidu च आलिंगनं कर्तुं कष्टप्रदौ स्तः, तथा च चित्राणि पृथक् संसाधितुं meitu अथवा ps इत्यस्य उपयोगः आवश्यकः, अपि च एकं विभाजनसाधनम् अपि अस्ति यत् कार्यप्रवाहं सरलीकर्तुं विशेषतया ai hugging इत्यस्य उपयोगं करोति, cloneai इति
पश्यन्तु, न्यूनसीमा, मजा, मजा च सर्वोच्चप्राथमिकताः सन्ति ये सामान्यप्रयोक्तृणां स्केलं प्रेरयितुं शक्नुवन्ति ।
यथा उत्तरपत्रं pika इत्यनेन अस्मिन् समये समर्पितं, यदि अहं भवद्भ्यः मुख्यशब्दान् दास्यामि।
इदमस्तिविशेष प्रभाव, अमूर्तता, एकीकरण।
भवन्तः pika इत्यनेन सह निर्मायन्ते ये ai-वीडियाः तेषां सामाजिकमूल्यं संचारमूल्यं च अत्यन्तं उच्चम् अस्ति ।
अन्येषु शब्देषु सामाजिकमाध्यमेषु लोकप्रियतां प्राप्तुं सुलभम् अस्ति।
एतावता यत् एआइ-वीडियो-कार्यं मां सर्वाधिकं प्रभावितं कृतवान् तत् एतत् एव ।
पास्तां ४२ क्रमाङ्कस्य कंक्रीटेन सह मिश्रयन्तु।
एतत् वस्तु अतीव कचराणि कच्चानि च अस्ति, तस्य सौन्दर्यस्य आकर्षणं च सर्वथा नास्ति, परन्तु एतेन अहं सर्वं दिवसं हसितवान्।
सर्वेषां केवलं तत् द्रष्टुं रोचते।
अस्मिन् समये pika इत्यस्य अपडेट् अपि तथैव अस्ति ।
विशेष प्रभाव + लाइव क्रिया + दृश्य तमाशा।
सखीं निचोडं ददातु, बालकं लिफ्टं ददातु, दुष्टमित्रं निचोडं ददातु, अथवा openai इत्यस्मै thanos स्नैपं अपि ददातु।
कियत् रोचकम्।
न्यूनातिन्यूनं अहं सर्वाम् रात्रौ क्रीडन् परितः सर्वान् मित्रान् चिमटितवान्। सर्वे प्रसन्नाः सन्ति।
शुद्धं मजा अस्ति।
एषः अनुभवः यस्य व्यावसायिककौशलस्य आवश्यकता नास्ति किन्तु जनस्य मनोरञ्जननसः स्पर्शं कर्तुं शक्नोति। प्रत्येकं नौसिखिया गहनतया अध्ययनं विना सहजतया अद्वितीयं रोचकं च विशेषप्रभावं विडियो निर्मातुम् अर्हति, अपूर्वमनोहरं च अनुभवितुं शक्नोति।
एतादृशः अनुभवः एआइ-प्रौद्योगिक्याः दैनन्दिनजीवने प्रवेशस्य सूक्ष्मविश्वः अपि अस्ति ।
अस्माकं कृते एतत् मजेदारं उत्पादं आवश्यकम्, अस्माकं अधिकं आवश्यकम्।
तदा एव वयं अधिकाधिकजनानाम् कृते एआइ इत्यस्य आनन्दं आनेतुं शक्नुमः।
इदानीं यदा भवान् एतत् पठितवान् तर्हि यदि भवान् इदं उत्तमम् इति मन्यते तर्हि निःशङ्कं भवतु यत् एतत् एकं लाइकं कृत्वा पश्यतु, त्रीणि वाराः पुनः ट्वीट् कर्तुं च यदि भवान् शीघ्रमेव सूचनाः प्राप्तुम् इच्छति तर्हि भवान् मह्यं तारकं अपि दातुं शक्नोति⭐ ~मम लेखं पठित्वा धन्यवादः, अग्रिमे समये मिलित्वा।
>/ लेखकः काजिकः