चीनदेशस्य १०० नगरेषु नवगृहानां मूल्येषु सेप्टेम्बरमासे किञ्चित् वृद्धिः अभवत्, द्वितीयहस्तगृहस्य मूल्येषु समायोजनं निरन्तरं भवति स्म
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, अक्टोबर् १ (रिपोर्टरः पाङ्ग वुजी) चीनसूचकाङ्कसंशोधनसंस्थायाः १ अक्टोबर् दिनाङ्के प्रकाशितदत्तांशैः ज्ञातं यत् चीनदेशस्य १०० नगरेषु नवगृहानां मूल्येषु सितम्बरमासे संरचनात्मकरूपेण वृद्धिः अभवत्, यदा तु सेकेण्डहैण्ड्गृहमूल्यानि निरन्तरं वर्धन्ते वर्षे मासे पतितुं ।
तस्मिन् दिने एजन्सीद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् २०२४ तमस्य वर्षस्य सितम्बरमासे चीनदेशस्य १०० नगरेषु नूतनानां आवासीयभवनानां औसतमूल्यं प्रतिवर्गमीटर् १६,४८४ युआन् (rmb, अधः एव) आसीत्, यत् मासे मासे ०.१४% वृद्धिः अभवत् वर्षे वर्षे देशस्य १०० नगरेषु नूतनानां आवासीयभवनानां औसतमूल्ये गतवर्षस्य समानकालस्य तुलने १.८५% वृद्धिः अभवत् केषुचित् नगरेषु उच्चगुणवत्तायुक्तानां सुधारपरियोजनानां विपण्यां प्रवेशेन प्रभाविताः सन्तः १०० नगरेषु नूतनानां आवासीयभवनानां मूल्यं मासे मासे वर्धते स्म सेप्टेम्बरमासे नूतनगृहविपण्यव्यवहारः निरन्तरं दुर्बलः अभवत्, प्रमुखनगरेषु नूतनगृहविक्रयः वर्षे मासे न्यूनः अभवत् ।
तस्मिन् मासे १०० नगरेषु सेकेण्डहैण्ड् आवासस्य औसतमूल्यं १४,४४७ युआन् प्रतिवर्गमीटर् आसीत्, यत् पूर्वमासात् ०.७०% न्यूनम् आसीत् । वर्षे वर्षे गतवर्षस्य समानकालस्य तुलने १०० नगरेषु सेकेण्डहैण्ड् आवासस्य औसतमूल्ये ७.१३% न्यूनता अभवत् । विश्लेषकाः अवदन् यत् बैचेङ्ग-नगरे सेकेण्ड्-हैण्ड्-आवास-मूल्यानां न्यूनता निरन्तरं भवति यतः स्वामिनः मूल्यस्य परिमाणस्य कृते व्यापारं कुर्वन्ति स्म । सेप्टेम्बरमासे सेकेण्डहैण्ड् गृहानाम् लेनदेनस्य मात्रा मासे मासे न्यूनीभूता, परन्तु तदपि वर्षे वर्षे वृद्धिः अभवत् ।
किरायानां दृष्ट्या सेप्टेम्बरमासे चीनदेशस्य ५० नगरेषु आवासीयभाडानां औसतं ३६.१ युआन् प्रतिवर्गमीटर् आसीत्, यत् मासे मासे ०.३९% न्यूनता अभवत् वर्षे वर्षे देशस्य ५० नगरेषु आवासीयभाडायाः औसतं गतवर्षस्य समानकालस्य तुलने २.५२% न्यूनता अभवत् ।
सेप्टेम्बरमासस्य अन्ते चीनदेशस्य स्थावरजङ्गमविपणनेन नीतिसङ्कुलस्य भारः आरब्धः । विभिन्नेषु प्रदेशेषु सम्पत्तिविपण्यसमर्थननीतीनां नूतनं दौरम् अपि शीघ्रमेव कार्यान्वितम् अस्ति । सितम्बरमासस्य अन्ते बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादीनां प्रथमस्तरस्य चतुर्णां नगरानां सर्वेषां सम्पत्तिविपण्यस्य कृते नूतनाः नीतयः प्रकाशिताः, येषु क्रयप्रतिबन्धनीतिषु शिथिलीकरणं वा रद्दीकरणं वा, प्रथमद्वितीयगृहयोः पूर्वभुगतानानुपातस्य न्यूनीकरणं, तथा च मूल्यवर्धितकरसंग्रहणं छूटं च अवधिं लघु कृत्वा।
विश्लेषकाः मन्यन्ते यत् पोलिट्ब्यूरो-समागमेन प्रथमवारं "अचल-सम्पत्-विपण्यस्य पतनं त्यक्त्वा स्थिरं कर्तुं प्रचारः" इति उल्लेखः कृतः, "अचल-सम्पत्त्याः स्थिरीकरणाय" सशक्तः संकेतः प्रकाशितः, चतुर्थे त्रैमासिके विविधाः सम्पत्ति-बाजार-नीतयः त्वरिताः भविष्यन्ति इति अपेक्षा अस्ति चीनसूचकाङ्कसंशोधनसंस्थायाः मतं यत् नीतिभिः चालितः चतुर्थे त्रैमासिके राष्ट्रिय-अचल-सम्पत्-बाजारे सीमान्त-सुधारः भविष्यति इति अपेक्षा अस्ति परिवर्तनार्थं निवासिनः गृहक्रयणस्य क्षमतां, गृहक्रयणस्य इच्छां च प्रभावितं कुर्वन्तः आयः, रोजगारः इत्यादीनां मध्यम-दीर्घकालीनकारकाणां कृते किञ्चित् समयं गृह्णीयात् इति विचार्य, अपेक्षा अस्ति यत् अल्पकालीनरूपेण अपि विपण्यं तले एव भविष्यति। (उपरि)