समाचारं

अनेकाः मॉडल् "नियतमूल्यं" छूटं प्रारब्धवन्तः saic general किं करोति?

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

saic-gm निश्चितरूपेण घरेलु-वाहन-बाजारे मुख्यधारा-संयुक्त-उद्यम-कार-कम्पनीरूपेण गणयितुं शक्यते । उत्तर-दक्षिण-फोक्सवैगन-इत्यस्य आधिकारिक-उत्थानात् पूर्वं संयुक्त-उद्यम-कार-कम्पनीनां विक्रय-विजेता saic-gm इति आसीत् ।

अमेरिकनकारकम्पनीरूपेण saic-gm इत्यस्य त्रयः ब्राण्ड् सन्ति, यथाब्यूक, कैडिलैक् तथाशेवरलेट्

उपर्युक्तत्रयेषु ब्राण्ड्-मध्ये कैडिलैक्-इत्येतत् स्थितिनिर्धारणस्य दृष्ट्या विलासपूर्ण-कार-ब्राण्ड् अस्ति, यत् जर्मन-ब्राण्ड्-सदृशम् अस्ति ।बेन्जबीएमडब्ल्यूतथाऑडीशिरः-प्रतिस्पर्धां रचयन्तु। ब्युइक् इत्यस्य प्रतिद्वन्द्वी अस्ति फोक्सवैगन, 1999 ।तोयोतातथाहोण्डाएतानि मुख्यधारायां संयुक्त उद्यमकारकम्पनयः।

तुल्यकालिकरूपेण निम्नस्तरीयस्य शेवरलेट् इत्यस्य कार्यं द्वितीयस्तरस्य संयुक्तोद्यमकारब्राण्ड्-सहितं, स्वदेशीय-उत्पादित-कारैः च सह विपण्यस्य कृते स्पर्धां कर्तुं नियुक्तम् अस्ति

पारम्परिक-इन्धन-वाहनानां युगे saic-gm इत्यस्य ब्राण्ड्-रणनीतिः अत्यन्तं सफला आसीत् इति वक्तव्यम् । यद्यपि कैडिलैक् मर्सिडीज-बेन्ज्, बीएमडब्ल्यू इत्यादीनां जर्मन-विलासिताकार-ब्राण्ड्-समूहानां स्थितिं कम्पयितुं न शक्नोति तथापि दीर्घकालं यावत् द्वितीय-स्तरीय-विलासिता-कार-स्तरस्य दृढतया अस्ति, तस्य वार्षिकविक्रयः च मूलतः प्रायः २,००,००० यूनिट्-पर्यन्तं निर्वाहयितुं शक्नोति

दीर्घकालं यावत् ब्यूक्-ब्राण्ड्-इत्यस्य आन्तरिक-संयुक्त-उद्यम-कार-विपण्ये यथा जर्मनी-जापानी-कार-ब्राण्ड्- यथा फोक्सवैगन-टोयोटा-इत्येतत् तथा प्रभावः अस्ति

ब्युइक् इत्यस्य कारमूल्यानां छूटः अपि स्पष्टतया फोक्सवैगन-टोयोटा-योः अपेक्षया बहु अधिका अस्ति । परन्तु न्यूनातिन्यूनं उपरिभागे सेडान्-वाहने वीरगुणाः सन्ति, एसयूवी-वाहने च सन्तिपरिकल्पनाएमपीवी अस्तिब्यूक जीएल८ब्यूक्-विक्रयः अद्यापि प्रबलः अस्ति ।

यथा शेवरलेट्, यस्य विपण्यप्रदर्शनं उष्णं भवति, तस्य वस्तुतः saic-gm इत्यस्य समग्रविक्रये अल्पः प्रभावः भवति ।

नवीन ऊर्जावाहनविपण्ये saic-gm इत्यस्य परिवर्तनम् अपि मन्दं नास्ति । कैडिलैक्, ब्यूक् च विगतवर्षद्वये नूतनानि शुद्धविद्युत्माडलाः अपि प्रक्षेपितवन्तौ । यथा कैडिलैक्बुद्धि आओगेiq ruige, buick e4, e5 च सर्वाणि शुद्धानि विद्युत्-एसयूवी-वाहनानि सन्ति ।

शेवरलेट् इति सर्वाधिकं विक्रयणं युक्तं मॉडल् अपि २०२३ तमे वर्षे शुद्धविद्युत् एसयूवी चाङ्गक्सन् इति वाहनं प्रक्षेपयिष्यति ।

परन्तु समस्या अस्ति यत् २०२४ तमे वर्षे प्रवेशानन्तरं saic-gm इत्यस्य त्रयाणां प्रमुखानां ब्राण्ड्-समूहानां विपण्यविक्रयः अद्यापि न्यूनः भवति । अगस्तमासस्य विक्रयदत्तांशैः ज्ञायते यत् ब्यूइक्, कैडिलैक्, शेवरलेट् इत्यादीनां खुदराविक्रयदत्तांशैः सर्वैः अस्मिन् वर्षे नूतनमासिकविक्रयस्य न्यूनतमं स्तरं निर्धारितम् अस्ति ।

तेषु अगस्तमासे ब्यूक् २०,००० यूनिट् विक्रीतवान्, पूर्वमासात् २४.५% न्यूनः, पूर्वमासात् २०.८% न्यूनः;

ज्ञातव्यं यत् अस्मिन् वर्षे एप्रिलमासात् आरभ्य पञ्चमासान् यावत् saic-gm इत्यस्य buick, chevrolet, cadillac इत्येतयोः एकमपि मॉडलं नास्ति यस्य मासिकविक्रयः १०,००० युआन् इत्यस्मात् अधिकः अस्ति

एतेन ज्ञायते यत् saic-gm इत्यस्य वर्तमानस्थितिः कियत् निराशावादी अस्ति।

अस्मिन् एव वातावरणे सितम्बरमासे saic-gm अन्ततः निश्चलतया उपविष्टुं न शक्तवान् तथा च स्वस्य अनेकानाम् मॉडलानां कृते "नियतमूल्येन" कारक्रयणस्य प्राधान्यनीतिं प्रारब्धवान्

मध्यतः बृहत्पर्यन्तं शुद्धविद्युत् suv buick e5, आधिकारिकमार्गदर्शिकमूल्यं मानकपरिधिमाडलस्य कृते 203,900 युआन् अस्ति, यस्य सीमितसमयमूल्यं 169,900 युआन् अस्ति: मध्यमाकारस्य ईंधनस्य suv envision plus, आधिकारिकमार्गदर्शिकमूल्यं 229,900 अस्ति द्विचक्रचालकसंस्करणस्य संस्करणमाडलस्य कृते युआन्, सीमितसमयस्य नियतमूल्यं अपि १६९,९०० युआन् अस्ति ।

अत्यन्तं निर्दयी एकः कैडिलैकस्य नूतनः xt5 अस्ति, यः अधुना एव प्रक्षेपितः अस्ति अस्य विलासितायाः मध्यम आकारस्य suv इत्यस्य आधिकारिकं मार्गदर्शकमूल्यं 399,900 तः 459,900 युआन् यावत् अस्ति। सम्प्रति saic-gm द्वारा आधिकारिकतया प्रारब्धं सीमितसमयस्य नियतमूल्यं प्रत्यक्षतया cadillac इत्यस्य नूतनस्य xt5 इत्यस्य मूल्यं २६५,९०० तः ३३५,९०० युआन् यावत् न्यूनीकरोति, यत्र सर्वाधिकं न्यूनता १३४,००० युआन् यावत् भवति

अस्मात् दृष्ट्या saic-gm वास्तवतः घोरविपण्यप्रतिस्पर्धायाः सम्मुखे जीवितुं कठिनं युद्धं कुर्वन् अस्ति। अहं केवलं न जानामि यत् उपभोक्तारः saic-gm इत्यस्य निष्कपटतां क्रीणन्ति वा।

प्रतिलिपि अधिकार कथनम् : एषः लेखः चे कुआइ पिंग इत्यस्य मूलकृतिः अस्ति । अस्मिन् लेखे केचन चित्राणि अन्तर्जालस्य सन्ति, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति यदि भवतः कार्यं प्रयुक्तं भवति तर्हि कृपया अस्मान् सम्पर्कं कृत्वा रॉयल्टी याचयितुम् अथवा तत् विलोपयन्तु ।