समाचारं

विदेशेषु चीनीयमाध्यमेषु महती सम्भावना वर्तते

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
पीपुल्स डेली ओवरसीज एडिशन इत्यनेन आयोजितः ओवरसीज नेटवर्क् इत्यनेन च आयोजितः "5th overseas chinese new media forum" अद्यैव बीजिंगनगरे आयोजितः। विदेशेषु चीनीभाषायाः माध्यमाः सम्पूर्णे विश्वे प्रसृताः सन्ति, ते चीनीयकथाः बहिः जगति कथयितुं अद्वितीयं भूमिकां निर्वहन्ति । सम्प्रति विदेशेषु चीनीभाषायाः संचारमाध्यमाः "नवीन" इति प्रति गच्छन्ति ।
विदेशेषु चीनीय-नवीन-माध्यमेषु, "नवीन" सभ्य-आदान-प्रदानेषु निहितम् अस्ति । सम्प्रति विश्वस्य प्रायः २०० देशेषु क्षेत्रेषु च वितरिताः ६ कोटिभ्यः अधिकाः विदेशेषु चीनदेशीयाः सन्ति विदेशेषु निवसति। चीनीयमाध्यमानां सामग्रीनिर्माणे स्वकीयाः विशेषताः सन्ति । चीनस्य संचारविश्वविद्यालयस्य प्राध्यापकः पेङ्ग वेन्सियाङ्गः मन्यते यत् “चीनीभाषायाः माध्यमैः एकतः चीनीयसन्दर्भे, समकालीनचीनस्य विकासे, अपरतः चीनस्य उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारस्य विषये च ध्यानं दातव्यम् तेषां अन्तर्राष्ट्रीयदृष्टिकोणः अपि भवितुमर्हति विशेषतः विदेशेषु चीनीभाषायाः नवीनमाध्यमानां कृते अन्येषु शब्देषु चीनीयसन्दर्भं अन्तर्राष्ट्रीयदृष्टिकोणं च एकीकृत्य सांस्कृतिकविनिमयेषु, नवीनतायां, सृजनशीलतायां च केन्द्रीकृत्य "चीनीसंस्कृतेः उत्तमं प्रसारणं कथं करणीयम्, चीनीजनं वदतु कथाः, तथा च चीनस्य प्रतिबिम्बं विश्वे प्रदर्शयन्ति, विदेशेषु चीनदेशस्य नवीनमाध्यमाः अस्मिन् विषये सक्रियरूपेण कार्यं कुर्वन्ति।" explore. यथा, कनाडादेशस्य चीन न्यूज एजेन्सी इत्यस्य अध्यक्षः चाङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् ते आङ्ग्लजालस्थलं स्थापितवन्तः, न केवलं चीनीयकथाः वार्तासूचनाभिः सह सम्यक् कथयितुं प्रयतन्ते, अपितु संचारं निरन्तरं सुदृढं कर्तुं, अभिव्यक्तिविधिं समृद्धयितुं, नियमितरूपेण अफलाइनक्रियाकलापाः अपि कुर्वन्ति, तथा च साझाप्रवचनस्थानस्य निर्माणं कुर्वन्तु चीनीयकथाः सम्यक् कथयितुं अन्तर्राष्ट्रीयभाषायाः उपयोगं कुर्वन्तु, येन विदेशीयाः प्रेक्षकाः नूतनयुगे चीनदेशं अधिकतया अवगन्तुं शक्नुवन्ति तथा च चीनस्य प्रतिबिम्बस्य आत्मीयतां वर्धयितुं शक्नुवन्ति।
विदेशेषु चीनीय-नवीन-माध्यमेषु, "नवीनम्" उत्तराधिकारं प्राप्य विकसितं भवति । चीनस्य समाजः तीव्रगत्या विकसितः अस्ति, चीनीयमाध्यमानां केन्द्रबिन्दुः अपि परिवर्तमानः अस्ति । केचन विद्वांसः मन्यन्ते यत् अन्तिमेषु वर्षेषु चीनदेशस्य मीडिया-रिपोर्ट्-पत्रेषु "परिवर्तनम्" "अपरिवर्तितम्" इति द्वौ प्रवृत्तौ दर्शितौ । "परिवर्तनम्" चीनीय आधुनिकीकरणेन आनितानां विशालपरिवर्तनानां संदर्भं ददाति, यथा चीनस्य दरिद्रतानिवारणं पारिस्थितिकीसभ्यतानिर्माणं च, येन ऐतिहासिकाः उपलब्धयः सर्वेभ्यः स्पष्टाः सन्ति, यत् "परिवर्तनं" न परिवर्तयति तत् चीनस्य उत्तमस्य दृढता, उत्तराधिकारः च पारम्परिकसंस्कृतेः गहनं अर्थं स्थायि आकर्षणं च प्रदर्शयति, यथा विदेशेषु चीनीयसांस्कृतिकोत्पादानाम् "त्रयः नवीनाः प्रकाराः" - ऑनलाइनलेखाः, ऑनलाइननाटकाः, ऑनलाइनक्रीडाः च तेषु निहिताः उत्तमाः पारम्परिकाः चीनीयसांस्कृतिकतत्त्वानि अपि अतीव सन्ति अन्तर्राष्ट्रीयस्तरस्य लोकप्रियता। फ्रांसीसी चीनीयमाध्यमस्य व्यक्तिः चेन् क्षियाङ्गः अवदत् यत् अद्यत्वे चीनस्य एयरोस्पेस् इत्यादिषु वैज्ञानिकप्रौद्योगिकीक्षेत्रेषु च सफलतायाः विषये सुसमाचारस्य विषये अतीव चिन्तिताः सन्ति “यदा ते विदेशेभ्यः चीनदेशात् शुभसमाचारं श्रोष्यन्ति तदा विदेशेषु चीनदेशीयाः तत् सामाजिकमाध्यमेषु यथा अग्रे प्रेषयिष्यन्ति शीघ्रमेव” इति । जर्मनीदेशस्य कैयुआन् डॉट कॉम इत्यस्य अध्यक्षः झोउ होङ्गटु इत्यनेन उक्तं यत् जर्मनीदेशे चीनीय-अमेरिकन-किशोराणां कृते "चीन-देशं प्रति मूल-अन्वेषण-यात्रा" इत्यादीनि क्रियाकलापाः अतीव लोकप्रियाः सन्ति बालकाः चीनस्य तीव्रविकासं स्वनेत्रेण दृष्टवन्तः, तदर्थं च अधिकं प्रेरिताः सन्ति चीनीभाषां शिक्षन्तु। "परिवर्तनस्य" "अपरिवर्तितस्य" च सम्बन्धः विश्वे विदेशेषु चीनदेशीयानां रक्तसम्बन्धं दर्शयति तथा च चीनस्य तीव्रविकासस्य सजीवं प्रमाणम् अपि अस्ति
विदेशेषु चीनीभाषायाः नवीनमाध्यमेषु “नवीनता” अखण्डतां स्थापयितुं नवीनतां च निहितं भवति । प्रौद्योगिक्याः चालिताः विदेशेषु चीनदेशस्य नवीनमाध्यमाः अपि निरन्तरं परिवर्तनं कुर्वन्ति, उन्नयनं च कुर्वन्ति । अन्तिमेषु वर्षेषु लघु-वीडियो-व्यापारेण चीनीय-माध्यमानां एकीकृत-विकासाय नूतनाः क्षेत्राणि उद्घाटितानि सन्ति । लघु-वीडियो-मञ्चस्य संचार-प्रभावात् न्याय्यं चेत्, २०२३ तमस्य वर्षस्य अन्ते विदेशेषु चीनीय-माध्यमेषु लघु-वीडियो-मञ्चे १० कोटि-अधिकाः प्रशंसकाः सन्ति, तथा च प्रतिवर्षं औसतेन प्रायः २,००,००० भिडियो-प्रकाशनं कुर्वन्ति विदेशेषु चीनीयमाध्यमेषु लघुवीडियोषु औसतपरस्परक्रियायाः परिमाणं १२०० गुणान् यावत् अभवत्, यत् सामाजिकमाध्यममञ्चानां पञ्चगुणं भवति, यत् प्रबलविकाससंभावनानां प्रतिबिम्बं करोति विदेशेषु चीनीय-नव-माध्यमेषु तत्कालीन-विकास-प्रवृत्तिः आलिंगयितुं आवश्यकता वर्तते | विशेषतया एतत् ज्ञातव्यं यत् विदेशेषु चीनीयनवमाध्यमानां वर्तमानविकासे "सामग्री राजा" इति विषये बलं दत्तं भवति तथा च उच्चगुणवत्तायुक्तं निर्माणं उत्पादनं च प्रवर्तयितुं शक्यते, यत् माध्यमविकासस्य आधारः अस्ति। विदेशेषु चीनीय-नवीन-माध्यमानां भविष्य-विकासस्य प्रतीक्षां कुर्वन्, सामग्री-गुणवत्तायाः अभ्यासकानां अनुसरणं कृत्वा, उदयमान-प्रौद्योगिकीनां तेषां प्रवीण-उपयोगेन च, अधिक-प्रभावशालिनः उत्पादाः उद्भवन्ति |.
चीनीयकथाः सम्यक् कथयितुं विदेशेषु चीनीयमाध्यमेषु महती क्षमता वर्तते। अपेक्षा अस्ति यत् विदेशेषु चीनीभाषायाः माध्यमानां विशालसंख्या स्वदेशस्य समीपे एव भविष्यति, चीनं विदेशदेशं च एकीकृत्य स्वस्य लाभाय पूर्णं क्रीडां दास्यति, अद्वितीयशैल्याः विकासं करिष्यति, चीनीयविदेशयोः आदानप्रदानस्य प्रवर्धनार्थं नूतनं अधिकं च योगदानं दास्यति सभ्यताः जनजनबन्धाः च। (हे लि) २.
"जनस्य दैनिकविदेशीयसंस्करणम्" (पृष्ठम् ०८, सितम्बर ३०, २०२४)
प्रतिवेदन/प्रतिक्रिया