समाचारं

अस्मिन् वर्षे २००० किलोमीटर् यावत् नूतनाः उच्चगतिरेलमार्गाः उद्घाटिताः भविष्यन्ति इति अपेक्षा अस्ति यत् रेलवे निवेशः अपरं ८०० अरबं यावत् प्राप्तुं शक्नोति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं नूतनानां उच्चगतिरेलमार्गाणां गहन उद्घाटनस्य अपरं वर्षं प्रविष्टवान् अस्ति यत् चतुर्थे त्रैमासिके 1,000 किलोमीटर् उच्चगतिरेलमार्गः उद्घाटितः भविष्यति १० वर्षाणां उच्चतमं स्तरं प्राप्नुवन्ति।

२९ सितम्बर् दिनाङ्के नवनिर्मितः चोङ्गकिंग-कुन्मिङ्ग् उच्चगतिरेलमार्गः चोङ्गकिंग-पश्चिमतः यिबिन् पूर्वखण्डपर्यन्तं (अतः परं "चोङ्गकिंग-कुन्मिङ्ग् उच्चगतिरेलमार्गस्य यू-यी-खण्डः" इति उच्यते) आधिकारिकतया इट्-सञ्चालनार्थं उद्घाटितः चोङ्गकिंग पश्चिमतः यिबिन् स्टेशनं यावत् शीघ्रतमं 48 मिनिट् यावत् गन्तुं शक्यते, येन दक्षिणे सिचुआन् मध्ये नगरीयसमुच्चयस्य कालगतं स्थानिकं च दूरं बहु न्यूनीकरोति एतावता अस्मिन् वर्षे उच्चगतिरेलयानस्य माइलेजः सहस्रकिलोमीटर् अतिक्रान्तः अस्ति ।

तस्मिन् एव दिने चीनरेलवेसमूहस्य आधिकारिकं वीचैट् खाते "चीनरेलवे" इत्यनेन अपि घोषितं यत् नवनिर्मितस्य बाओटौ-यिन्चुआन् उच्चगतिरेलमार्गस्य हुइनोङ्ग-यिन्चुआन्-खण्डः अक्टोबर्-मासस्य प्रथमदिनाङ्के कार्यान्वितः भविष्यति ।निङ्ग्क्सिया-नगरस्य शिजुइशान्-नगरं सम्बद्धं भविष्यति राष्ट्रिय उच्चगतिरेलजालं प्रति, तथा च पश्चिमे मम देशे रेलमार्गजालस्य विन्यासः अधिकं सुदृढः भविष्यति . जनसूचनायाः आधारेण वर्षस्य समाप्तेः पूर्वं प्रायः १,००० किलोमीटर् यावत् उच्चगतिरेलमार्गः उद्घाटितः भविष्यति इति अपेक्षा अस्ति ।

अस्मिन् वर्षे द्विसहस्रकिलोमीटर् व्यासस्य उच्चगतिरेलमार्गस्य उद्घाटनं भविष्यति

चोङ्गकिङ्ग्-कुन्मिङ्ग्-उच्चगतिरेलमार्गस्य कुलदीर्घता प्रायः ७०० किलोमीटर् अस्ति, यस्य डिजाइनवेगः प्रतिघण्टां ३५० किलोमीटर् अस्ति । सम्पूर्णा रेखा खण्डेषु निर्मितः अस्ति यस्य खण्डः अस्मिन् समये उद्घाटितः अस्ति तस्य कुलदीर्घता यिबिन् तः यिबिन् पर्यन्तं १५ किलोमीटर् यावत् अस्ति चेङ्गडु-ज़िगोङ्ग-यिबिन् उच्चगतिरेलमार्गः, २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २६ दिनाङ्के परिचालनं कृतम् अस्ति ।

बाओयिन् उच्चगतिरेलमार्गस्य मुख्यरेखा प्रायः ५१७ किलोमीटर् दीर्घा अस्ति, यस्य डिजाइनवेगः २५० किलोमीटर् प्रतिघण्टा अस्ति लंबाई २०२२ तमस्य वर्षस्य अप्रैलमासे आरब्धम् अस्ति तथा च व्यवस्थितरूपेण निर्माणं कृतम् अस्ति;

वर्षस्य आरम्भे राज्यरेलवेसमूहेन कार्यसभायां यत् लक्ष्यं प्रस्तावितं तत् २०२४ तमे वर्षे १,००० किलोमीटर् अधिकानि नवीनरेखाः कार्यान्वितुं स्थापयितुं शक्यते। परन्तु २०२४ तमस्य वर्षस्य सितम्बरमासस्य ३० दिनाङ्कपर्यन्तं ची-हुआङ्ग उच्चगतिरेलमार्गः, बनन् उच्चगतिरेलमार्गः, लान्झौ-झाङ्गे उच्चगतिरेलमार्गः लान्झौ-वुवेई अनुभागः, रिझाओ-लङ्काओ उच्चगतिरेलमार्गः झुआङ्गझाई-लङ्काओ अनुभागः, हाङ्गझौ- वेन्झोउ उच्चगतिरेलमार्गः, तथा च लाङ्गलाङ्ग उच्चगतिरेलमार्गः मेइझोउ-लॉन्गलाङ्ग उच्चगतिरेलमार्गः अस्मिन् वर्षे कार्यान्वितः अस्ति -वेगयुक्तः रेलमार्गः १,००० किलोमीटर् अतिक्रान्तवान् अस्ति ।

न केवलं तत्, बाओटौ-वुहाई-हुइनोङ्ग-खण्डस्य आधिकारिक-उद्घाटनसमयस्य अतिरिक्तं, अगस्त-मासस्य २९ दिनाङ्के नवनिर्मितं ज़ुआन्चेङ्ग-जिक्सी-उच्चगति-रेलमार्गः परीक्षण-सञ्चालनस्य चरणे प्रविष्टवान्, तथा च सम्पूर्णस्य उद्घाटनस्य उल्टागणना रेखा आरब्धा। १९ सितम्बर् दिनाङ्के नवनिर्मितः वेइफाङ्ग-यन्ताई उच्चगतिरेलमार्गः अपि परिचालनपरीक्षणपदे प्रविष्टः, तस्य परीक्षणसञ्चालनं १९ अक्टोबर् यावत् स्थास्यति

तदतिरिक्तं बहवः उच्चगतिरेलमार्गाः उद्घाटनस्य एकं पदं समीपे एव सन्ति । १९ सितम्बर् दिनाङ्के शङ्घाई-सुझोउ-हुझौ उच्चगतिरेलमार्गः संयुक्तदोषनिवारणपरीक्षणपदे प्रवेशं कर्तुं आरब्धवान् । ३० सितम्बर् दिनाङ्के नवनिर्मितस्य नानिङ्ग्-झुहाई-उच्चगति-रेलमार्गस्य नानिङ्ग्-युलिन्-खण्डस्य संयुक्तं आज्ञापनं परीक्षणं च आरब्धम्, वर्षस्य अन्ते यावत् एतत् परिचालनाय सज्जं भविष्यति इति अधिकारिणः अपेक्षां कुर्वन्ति

चीन एकेडमी आफ् रेलवे साइंसेज ग्रुप् कार्पोरेशन इत्यस्य २०२३ तमे वर्षे संयुक्तं त्रुटिनिवारणं संयुक्तपरीक्षणं च सारांशसमागमं तथा च अस्मिन् वर्षे आरम्भे आयोजिता २०२४ तमे वर्षे संयुक्तं त्रुटिनिवारणं संयुक्तपरीक्षणं च परिचालनसभा अपि दर्शितवती यत् २०२४ तमे वर्षे चिहुआङ्ग, वेइयान्, हङ्ग्वेन्, हङ्ग्वेन्, 2024 इत्यादीनि १६ परियोजनानि। तथा मेइलोङ्ग इत्यस्य २०८४ किलोमीटर् व्यासस्य उच्चगतिरेलमार्गस्य संयुक्तं त्रुटिनिवारणं परीक्षणं च कर्तुं योजना अस्ति ।

एतेषां परियोजनानां क्रमिकं चालूकरणेन चीनस्य रेलमार्गनिर्माणस्य नूतनः अभिलेखः स्थापितः । चीनरेलवेसमूहेन घोषितं यत् १४ सितम्बर् दिनाङ्के मेइझोउतः लोङ्गचुआन्पर्यन्तं लाङ्गलाङ्ग उच्चगतिरेलमार्गस्य पश्चिमभागस्य उद्घाटनेन चीनस्य रेलमार्गस्य परिचालनमाइलेजः १६०,००० किलोमीटर् अतिक्रान्तवान्, यस्मात् उच्चगतिरेलमार्गः ४६,००० किलोमीटर् अतिक्रान्तवान्, यत् २०१२ तमस्य वर्षस्य अन्ते क्रमशः ६४.२%, ३९२.२% च ।

वार्षिकनिवेशः अन्ये ८०० अरबं यावत् भवितुम् अर्हति वा ?

चीनरेलवेसमूहेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं देशस्य रेलमार्गेण ४७७.५ अरब युआन् स्थिरसम्पत्तिनिवेशः सम्पन्नः, यत् वर्षे वर्षे १०.५% वृद्धिः अभवत्

एप्रिलमासात् आरभ्य राष्ट्रियरेलवेनिवेशस्य वृद्धिः १०% तः अधिका अस्ति । २०२३ तमे वर्षे देशस्य रेलवे ७६४.५ अरब युआन् इत्यस्य स्थिरसम्पत्तिनिवेशं सम्पन्नं करिष्यति अतः यदि वर्षे १०% वृद्धिदरः प्राप्तुं शक्यते तर्हि देशस्य रेलमार्गः अस्मिन् वर्षे स्थिरसम्पत्तिनिवेशं सम्पन्नं करिष्यति, यत् ८०० अरब युआन् अधिकं भविष्यति इति अपेक्षा अस्ति , अपि च १० वर्षाणां उच्चतमं स्तरं अपि प्राप्नुयात् ।

वस्तुतः मम देशस्य कुलरेलवे स्थिरसम्पत्त्याः निवेशः २०१४ तः २०१९ पर्यन्तं ८०० अरब युआन् इत्यस्मात् उपरि एव अस्ति तथापि २०२० तः आरभ्य २०२०, २०२१, २०२२ च वर्षेषु क्रमशः स्थिरसम्पत्त्याः न्यूनता अभवत् रेलमार्गः ७८१९.अर्बः, ७४८.९ अरबः, ७१०.९ अरब युआन् च भविष्यति, यत् २०२२ तमे वर्षे शिखरात् १०० अरब युआन् न्यूनम् अस्ति ।

२०२३ तमे वर्षे एकः विभक्तिबिन्दुः प्रादुर्भूतः, रेलवेनिवेशः च न्यूनतायाः वृद्धेः कृते परिणतः अस्ति, गतवर्षे राष्ट्रियरेलवे ७६४.५ अरब युआन् स्थिरसम्पत्तिनिवेशः सम्पन्नः, यत् वर्षे वर्षे ७.५% वृद्धिः अभवत् अस्मिन् आधारे अस्मिन् वर्षे निवेशवृद्धौ अधिकं सुधारः अभवत्, प्रथमत्रिमासे ९.९% वृद्धिः अभवत्, एप्रिलमासात् आरभ्य १०% तः उपरि वृद्धिदरः अपि स्थापिता अस्ति

जनवरीतः अगस्तमासपर्यन्तं आँकडानां प्रकाशनं कुर्वन् चीनरेलवेसमूहः अवदत् यत् अग्रिमे चरणे चीनरेलवेसमूहः रेलवेजालस्य समग्रकार्यं लाभं च सुधारयितुम्, संजालनिर्माणे, जालस्य मरम्मते, सुदृढीकरणे च उत्तमं कार्यं करिष्यति कडिः, निर्माणाधीनपरियोजनानां निर्माणं सावधानीपूर्वकं व्यवस्थितं करोति, प्रमुखपरियोजनानां गतिं च ददाति।

अस्मिन् क्रमे केषाञ्चन प्रमुखानां परियोजनानां निर्माणं त्वरितम् अभवत् । यथा, २५ सितम्बर् दिनाङ्के नवनिर्मितस्य यिचाङ्गतः फुलिङ्ग्पर्यन्तं उच्चगतिरेलमार्गस्य (चोङ्गकिङ्ग्-नगरे) जलप्रलयनियन्त्रणप्रभावमूल्यांकनस्य आधिकारिकरूपेण अनुमोदनं कृतम् परियोजनायाः प्रारम्भिकरूपेण डिजाइन-अनुमोदनस्य महत्त्वपूर्णासु पूर्वापेक्षासु एषा अन्यतमा अस्ति । परियोजनायां कुलनिवेशः १२५.९६६ अरब युआन् अस्ति, यत्र अभियांत्रिकीनिवेशे ११९.९१८ अरब युआन्, ईएमयू क्रयव्ययस्य ६.०४८ अरब युआन् च अस्ति डिजाइनवेगस्य लक्ष्यमूल्यं ३५० कि.मी./घण्टा अस्ति ।

"जनरेलवेसमाचारस्य" अनुसारम्, अस्मिन् वर्षे जुलाईमासपर्यन्तं "१४ तमे पञ्चवर्षीययोजना"रूपरेखायां चिह्नितानां १०२ प्रमुखानां रेलमार्गपरियोजनानां मध्ये १५ कार्यान्वितं कृतम् अस्ति तथा च २९ अन्यपरियोजनानां प्रारम्भिककार्यं आरब्धम् अस्ति त्वरितम् अस्ति।

२९ सितम्बर् दिनाङ्के आयोजितायां राज्यपरिषदः कार्यकारीसभायां "१४ तमे पञ्चवर्षीययोजनायां" १०२ प्रमुखपरियोजनानां कार्यान्वयनस्य त्वरिततायै प्रासंगिकाः उपायाः नियोजिताः। सभायां सूचितं यत् "१४ तमे पञ्चवर्षीययोजना" अवधिमध्ये १०२ प्रमुखपरियोजनानां कार्यान्वयनम् वर्तमानदीर्घकालीननियोजनाय दलकेन्द्रीयसमित्या कृता महत्त्वपूर्णा व्यवस्था अस्ति। समग्रस्थितौ ध्यानं दत्तुं प्रमुखपरियोजनानां कार्यान्वयनस्य ग्रहणं च, सर्वेषां पक्षानाम् उत्तरदायित्वं अधिकं सुदृढं कर्तुं, विभागसमन्वयं केन्द्रीय-स्थानीयसम्बन्धं च सुदृढं कर्तुं, वित्तीयसमर्थनं कारकसंसाधनप्रतिश्रुतिं च सुदृढं कर्तुं, कठिनतानां नाकाबन्दीनां च समाधानं कर्तुं, तत् सुनिश्चितं कर्तुं च आवश्यकम् अस्ति प्रमुखपरियोजनानां निर्माणेन अपेक्षितं परिणामं प्राप्यते।

ली ज़िउझोंग