समाचारं

सिन्हुआ न्यूज एजेन्सी इत्यनेन एकः लेखः प्रकाशितः यत् औषधनिर्देशाः रोगिभिः स्पष्टतया पठनीयाः अवगम्यन्ते च।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी संवाददाता एनहाओ

राज्यस्य खाद्य-औषध-प्रशासनेन अद्यैव औषध-निर्देशानां वृद्धावस्था-अनुकूल-बाधा-रहित-सुधारस्य पायलट-सूचीनां तृतीय-समूहस्य घोषणा कृता, यत्र निर्देशानां "बृहत्-चरित्र-संस्करणे" "सरलीकृत-संस्करणे" च ३६९ औषधानि समाविष्टानि सन्ति नेटिजनाः क्रमेण प्रासंगिकवार्ताः अग्रे प्रेषितवन्तः, येषु रोगिणां परिचर्यायाः, सम्मानस्य च निरन्तरप्रयत्नाः प्रतिबिम्बिताः इति प्रशंसिताः ।

किञ्चित्कालं यावत् केचन औषधनिर्देशाः बहुधा आलोचिताः सन्ति यतोहि तेषां फन्ट् तण्डुलस्य कणिका इव लघुः भवति तथा च तान्त्रिकपदैः सघनरूपेण परिपूर्णाः सन्ति तथा च ते अस्पष्टाः अपठनीयाः च सन्ति

निर्देशाः "विस्तारिताः" "सरलीकृताः" च सन्ति, निष्कपटतया वक्तुं शक्यते, येन रोगिणः स्पष्टतया द्रष्टुं अवगन्तुं च शक्नुवन्ति । एषा औषधसुरक्षायाः मूलभूतप्रतिश्रुतिः अस्ति तथा च जनसमूहस्य चिन्तानां प्रभावीरूपेण प्रतिक्रियां ददाति। एतादृशं कदमः प्रशंसनीयः अस्ति!

औषधनिर्देशानां "लघुसंस्करणं" अनेकेषां रोगिणां उन्मत्तं करोति । केचन औषधनिर्देशाः "सूक्ष्म-उत्कीर्णनमुद्रणस्य" उपयोगं कुर्वन्ति इव, तण्डुलस्य कणिका चत्वारि शब्दान् आच्छादयितुं शक्नोति इति मीडिया-माध्यमेषु सूचनाः आसन् । किं च मुग्धाः वृद्धाः, युवानः बालकाः अपि एतादृशान् निर्देशान् स्पष्टतया न पश्यन्ति ।

औषधनिर्देशाः किमर्थम् एतावन्तः लघुः मुद्रिताः भवन्ति ? पाठं बृहत्तरं कर्तुं का समस्या अस्ति ?

उद्योगस्य अन्तःस्थजनानाम् अनुसारं प्रासंगिकराष्ट्रीयविनियमानाम् औषधनिर्देशानां विशिष्टानि आवश्यकतानि सन्ति, तथा च औषधस्य प्रभावशीलता, उपयोगः, मात्रा च, प्रतिकूलप्रतिक्रियाः, सावधानता इत्यादीनां अतिरिक्तं येषां विषये रोगिणः अधिकं चिन्तिताः सन्ति, तदतिरिक्तं बहुविधं सामग्रीं वक्तव्यम् औषधविज्ञानं, विषविज्ञानं, वर्जना इत्यादयः अपि। अस्य अर्थः अस्ति यत् यदि भवान् पुस्तिकायाः ​​स्थूलतां वर्धयितुम् इच्छति तर्हि केवलं पुस्तिकायाः ​​font आकारं लघु कर्तुं शक्नोति ।

औषधनिर्देशानां सामग्री अतीव जटिला अस्ति तथा च व्यञ्जनानि अतिव्यावसायिकानि सन्ति सामान्यरोगिणां कृते तस्य पठनस्य समस्या बाइबिलस्य पठनवत् भवति यथा फॉन्टस्य आकारः अतिलघुः भवति तथा च एषा सामग्री चिरकालात् आलोचना कृता अस्ति कालः।

प्रबन्धनविनियमानाम् आरम्भबिन्दुस्य सद्भावनाः न निराकर्तुं शक्यन्ते। तथापि तण्डुलकणिका इव लघुभिः फन्टैः सह औषधनिर्देशैः, नित्यं तान्त्रिकपदैः च किं प्रभावं प्राप्तुम् इच्छन्ति? न विस्मरन्तु यत् औषधनिर्देशाः रोगिभिः अवश्यं पठितव्याः यदि साधारणाः रोगिणः विशेषतः वृद्धाः रोगिणः स्पष्टतया पठितुं न शक्नुवन्ति तर्हि तेषां उपयोग, मात्रा, विरोधाभास इत्यादीनां प्रमुखसूचनानाम् अवगमनं गम्भीररूपेण प्रभावितं करिष्यति, तथा च तेषां निर्देशानां प्रतिपूर्तिं करिष्यति स्मरणं रोगिणः।

निर्देशप्रदानस्य उद्देश्यं यत् ये जनाः "न अवगच्छन्ति" ते "अवगन्तुं" पठन्ति, ये जनाः "न अवगच्छन्ति" ते "पठन्तु" इति । यदि निर्देशाः अस्पष्टाः अपठनीयाः च सन्ति तर्हि "निर्देशानां" अस्तित्वस्य अर्थः नष्टः भविष्यति, तत् च कागदस्य अपव्ययस्य, मुद्रणस्य इत्यादीनां अपव्ययस्य च कारणं भविष्यति।

औषधनिर्देशानां प्रयोज्यताम्, उपयोगस्य सुगमतां च वर्धयितुं, रोगिणां कृते यथासम्भवं स्पष्टं, अवगम्यमानं च कर्तुं रोगिणां, परिवारानां, समाजस्य च सामान्यवाणी अस्ति।

अक्टोबर् २०२३ तमे वर्षे राज्यस्य खाद्य-औषध-प्रशासनेन "औषध-निर्देशानां आयु-अनुकूलित-बाध-रहित-सुधारस्य पायलट्-कार्ययोजना" जारीकृता, औषधनिर्देशानां वृद्धावस्था-अनुकूलित-बाध-रहित-सुधारस्य च पायलट्-कार्यक्रमस्य आरम्भस्य निर्णयः कृतः केषुचित् मौखिक-सामयिक-आदि-औषध-उपकरणेषु । तदनन्तरं औषधनिर्देशानां बृहत्मुद्रितसरलीकृतसंस्करणं क्रमेण मुक्तम् ।

२०२३ तमस्य वर्षस्य अन्ते वर्तमानपर्यन्तं संशोधितसूचीपत्रे त्रयः समूहाः कुलम् १,१२८ औषधानि समाविष्टानि सन्ति, येषु रोगिणां परिचर्या, अवगमनं, सम्मानं च प्रतिबिम्बितम् अस्ति

नवीनतमदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते मम देशस्य ६० वर्षाणि अपि च ततः अधिकवयसः जनसंख्या २९७ मिलियनं यावत् अभवत् । वृद्धसमाजः त्वरितः भवति, चिकित्सायाः माङ्गल्यं च अवश्यमेव अधिकं वर्धते । औषधकम्पनयः निर्देशानां सामग्रीयां रूपे च नवीनतां वर्धयन्ति तथा च औषधनिर्देशानां रोगिणां आवश्यकतानां सक्रियरूपेण प्रतिक्रियां ददति, येन औषधकम्पनयः स्वयमेव अवसरान् ग्रहीतुं विकासं च त्वरितुं च साहाय्यं करिष्यन्ति।

ज्ञातव्यं यत् यद्यपि निर्देशसुधारस्य पायलट्-मध्ये १,१२८ औषधानि समाविष्टानि सन्ति तथापि राष्ट्रिय-चिकित्सा-बीमा-औषध-सूचीपत्रस्य वर्तमान-संस्करणे ३,०००-तमेभ्यः अधिकेभ्यः औषधेभ्यः तुलने अद्यापि अस्याः संख्यायाः सुधारस्य पर्याप्तं स्थानं वर्तते

अवगम्यते यत् राज्यस्य खाद्य-औषध-प्रशासनेन दत्ताः औषध-निर्देश-पुस्तिका-पुनरीक्षण-योजनाः "आंशिकरूपेण विस्तारित-संस्करणम्", "क्यूआर-कोड-इलेक्ट्रॉनिक-संस्करणम्" तथा "संक्षिप्त-सरलीकृत-संस्करणम्" इति त्रयः प्रकाराः विभक्ताः सन्ति कः समाधानः जनसामान्येन अधिकतया स्वीकृतः भविष्यति इति परीक्षणं करणीयम् अस्ति।

अन्तिमेषु वर्षेषु केचन कम्पनयः पुस्तिकानां परिवर्तनं परितः बहवः नूतनाः विचाराः प्रदत्तवन्तः । उदाहरणार्थं, क्यूआर कोडं स्कैन कृत्वा स्वरप्रसारणप्रोम्प्ट् तथा औषधसूचनायाः लघुविडियो प्राप्तुं रोगिणां पठनकठिनतां न्यूनीकर्तुं अन्तरक्रियाशीलं ai औषधनिर्देशं, पूर्णकालिकग्राहकसेवा इत्यादीनि प्रारम्भं कुर्वन्तु येन रोगिणः वैज्ञानिकदवाप्रयोगे वास्तविकसमयस्य माध्यमेन मार्गदर्शनं कुर्वन्ति परिचर्चा।

वृद्धानां कृते ऑनलाइन-मञ्चान्, नवीनसूचना-प्रसार-पद्धतीन् च अधिकसुलभतां कुर्वन्तु, यथा बृहत्-फॉन्ट्, बृहत्-चिह्नानि, उच्च-विपरीत-पाठ-इत्यादीनि कार्यात्मक-विशेषतानि उत्पादान् प्रदातुं, सरल-सुलभ-अन्तरफलक-विधानानां परिचयः, बोली-परिचय-क्षमतासु सुधारः इत्यादयः ., येन वृद्धाः अधिकसुलभतया सूचनाप्रदानेन प्रदत्तानां अधिकसुविधानां आनन्दं लब्धुं शक्नुवन्ति।

जनानां स्वरं अधिकं शृणुत, प्रत्येकं लघुविषयं पृथिव्यां कृत्वा समाधानं कुर्वन्तु, "अअनुकूलता" "बाधकं" च क्षणिकरूपेण दूरं कुर्वन्तु, येन लघु औषधनिर्देशाः उष्णतरं अधिकगुणवत्तायुक्तं च परिचर्याम् प्रसारयितुं शक्नुवन्ति .