2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हेनानस्य अचलसम्पत्विपण्यं अनुकूलनीतीनां आरम्भं कुर्वन् अस्ति। ३० सितम्बर् दिनाङ्के प्रान्तीय-आवास-नगरीय-ग्रामीण-विकास-विभागेन प्रान्तीय-वित्त-विभागेन अन्यैः विभागैः च सह मिलित्वा "अचल-सम्पत्-बाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं अनेकाः उपायाः" (अतः उल्लिखितः) जारीकृताः as the "measures"), by increasing the number of loans for "white list" projects "नवस्य कृते पुरातनव्यापारः" इत्यादीनां २० उपायानां सुदृढीकरणं क्रमेण च प्रवर्धनं च क्रयप्रतिबन्धानां व्यापकं रद्दीकरणं च, वाणिज्यिकगृहनिर्माणस्य वृद्धिं सख्यं नियन्त्रयितुं च , स्टॉकस्य अनुकूलनं, गुणवत्तायां सुधारं, तथा च अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयति।
वाणिज्यिक-आवासीय-उपयोगाय भूमि-आपूर्ति-प्रबन्धनं सुदृढं कर्तुं उपायाः स्पष्टाः सन्ति, येषु नगरेषु, काउण्टीषु च वाणिज्यिक-आवासस्य निष्क्रियीकरण-चक्रं १८ मासात् अधिकं भवति, तत्र नूतन-आवासीय-भूमि-अनुमोदनं स्थगितम् भविष्यति, नूतन-आवासीय-भूमि-स्थानांतरणं च सख्यं भविष्यति | नियन्त्रितम्, वाणिज्यिक-आवासीय-उपयोगाय भूमि-आपूर्ति-प्रबन्धनं सुदृढं कर्तुं तथा च नूतन-आवास-आपूर्ति-आदीनां गतिं सख्यं नियन्त्रयितुं, वृद्धिं च सख्यं नियन्त्रयितुं च।
उल्लेखनीयं यत् अस्माकं प्रान्तः झेङ्गझौ, कैफेङ्ग, जियुआन् प्रदर्शनक्षेत्रेषु विद्यमानगृहविक्रयस्य पायलटकार्यं त्वरितं करिष्यति, तत्सह अन्येषां नगराणां नगराणां च उच्चगुणवत्तायुक्तानि भूखण्डानि कल्पयित्वा विक्रयणस्य अन्वेषणं कर्तुं प्रोत्साहयिष्यति विद्यमानगृहाणि।
अस्माकं प्रान्तः विद्यमानगृहाणि किफायती आवासरूपेण क्रीत्वा स्टॉकस्य अधिकं अनुकूलनं करोति। "उपायाः" प्रान्तीय-राज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं विद्यमानव्यापारिक-आवासस्य मुख्य-अधिग्रहण-संस्थानां रूपेण कुर्वन्ति, तथा च विपण्य-आधारित-कानूनी-आधारेण किफायती-आवासस्य कृते विद्यमान-व्यापारिक-आवासानाम् अधिग्रहणं कुर्वन्ति ये नगराः काउण्टीः च किफायती किराये आवासरूपेण उपयोगाय विद्यमानं वाणिज्यिकं आवासं प्राप्नुवन्ति, तेषां कृते प्रान्तीयवित्तं 2% अधिकं न व्याजदरेण छूटेन समर्थनं निरन्तरं प्रदास्यति।
तस्मिन् एव काले क्षेत्र-सार्वजनिक-स्टाल-इत्यादीनां अचल-संपत्ति-परियोजनानां कृते भवन-निर्माण-नियमानाम् अनुकूलनं समायोजनं च कृत्वा वाणिज्यिक-आवासस्य आवास-उपलब्धतायाः दरं वर्धितं भविष्यति, तथा च योग्य-अचल-सम्पत्-विकास-परियोजनानां अनुमतिः भविष्यति, येषां निर्माणं अद्यापि न आरब्धम् | आपूर्तिस्य गुणवत्तां सुधारयितुम् आवास-एककानां संरचनां समायोजयितुं।
पतनं त्यक्त्वा स्थिरं कर्तुं स्थावरजङ्गमविपण्यस्य प्रचारं कृत्वा वित्तीयनीतीनां "जीवितजलात्" अविभाज्यम् अस्ति । उपायाः स्पष्टतया नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य भूमिकायाः पूर्ण-क्रीडां दातुं, "श्वेत-सूची"-परियोजनानां कृते ऋणानां संख्यां वर्धयितुं, "श्वेत-सूची" कृते ७०% तः न्यूनं न भवति इति वित्तपोषण-सन्तुष्टि-दरं प्राप्तुं प्रयत्नस्य च आह्वानं कुर्वन्ति " परियोजनानि ।
उपभोक्तृपक्षे अस्माकं प्रान्तः विभिन्नानां प्रतिबन्धकस्थितीनां रद्दीकरणे तथा च आवासमाङ्गं स्थिरीकर्तुं “पुराणं आवासं नूतनगृहं प्रतिस्थापयितुं” इत्यादीनां पद्धतीनां अन्वेषणं कर्तुं विविधस्थानानां समर्थनं करिष्यति।
क्रयणप्रतिबन्धाः पूर्णतया हृताः भवन्ति।"उपायाः" स्पष्टं कुर्वन्ति यत् वाणिज्यिकगृहक्रयणार्थं गृहक्रेतृणां योग्यतायाः समीक्षायाः आवश्यकता नास्ति। तस्मिन् एव काले वाणिज्यिकगृहस्थापनस्य प्रतिबन्धः रद्दः कृतः, वाणिज्यिकगृहस्य स्थानान्तरणं च अचलसम्पत्प्रमाणपत्रं प्राप्तस्य तिथ्याः आरभ्य कर्तुं शक्यते
“पुराणं आवासस्य स्थाने नूतनं” आवासयोजना क्रमेण प्रान्तीयस्तरस्य प्रचारिता अस्ति । झेङ्गझौ इत्यस्य अनुभवात् शिक्षितुं सर्वेषां स्थानीयतानां समर्थनं कुर्वन्तु तथा च "पुराण-नव" आवासस्य द्वे पद्धतौ अन्वेष्टुं कार्यान्वितुं च, यथा वास्तविकस्थितौ आधारितं राज्यस्वामित्वयुक्तं उद्यम-अधिग्रहणं तथा च बाजार-आधारितं लेनदेनं, येन जनस्य उन्नत-आवासस्य माङ्गं अधिकं मुक्तं भवति .
“गृहं स्वीकुर्वन्तु किन्तु ऋणं न” इति नीतिं सक्रियरूपेण प्रवर्तयन्तु।"उपायाः" प्रस्तावन्ति यत् यदा कश्चन गृहः वाणिज्यिकगृहक्रयणार्थं ऋणार्थम् आवेदनं करोति तदा यदि परिवारस्य सदस्यस्य स्थानीयनाम्ना सम्पूर्णं गृहं नास्ति, तर्हि ऋणस्य उपयोगः गृहक्रयणार्थं कृतः वा इति न कृत्वा, बैंकवित्तीयसंस्थाः करिष्यन्ति प्रथमगृहस्य आधारेण आवासऋणनीतीः कार्यान्विताः।
तदतिरिक्तं, अस्माकं प्रान्तः वैज्ञानिकनियोजनेन नगरस्य "15तपञ्चवर्षीययोजनायाः" आवासविकासयोजनायाः निर्माणस्य च माध्यमेन, उच्च- अचलसम्पत्त्याः गुणवत्ताविकासः।
(सम्वादकः वाङ्ग गे) २.