समाचारं

महत्त्वपूर्णः संदिग्धः झू याहू अपराधं स्वीकुर्वति, के वेन्झेः जेलं गन्तुं नियतिः अस्ति वा?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन वकिलाः विश्लेषणं कृतवन्तः यत् ली वेन्जोङ्ग्, झू याहू च निरोधस्य अर्थः अस्ति यत् अभियोजकाः प्रासंगिकवित्तीयप्रवाहं गृहीतवन्तः तथा च प्रमाणानि न्यायालयेन समर्थितानि सन्ति।

ताइपे-जिल्ला अभियोजककार्यालयेन जिंगहुआ-नगरस्य प्रकरणस्य अन्वेषणं कृतम् ताइपे-जिल्लान्यायालयेन कालस्य (२८ तमे) पूर्वं विलम्बेन निर्णयः कृतः यत् पीपुल्सपार्टी-अध्यक्षस्य को वेन्झे-इत्यस्य "बृहत् लेखाधिकारी" ली वेन्जोङ्गः, वेइजिन्-नगरस्य पूर्वाध्यक्षः झू याहू च सहायक कम्पनी dingyue development, न निरोधितव्यम्। न्यायालयेन कालः उक्तं यत् ली, झू च भ्रष्टाचार, घूसादिषु अपराधेषु सम्बद्धौ स्तः, अपराधस्य शङ्का च गम्भीरा आसीत् तथा च प्रमाणैः सह साझेदारी भवितुं जोखिमः अस्ति यद्यपि झू याहुः अपराधं स्वीकृतवान्, तथापि विदेशेषु पलायनस्य क्षमतां विचार्य न्यायालयेन तस्य निरोधः निषिद्धः इति निर्णयः कृतः ।

यतो हि ली वेन्जोङ्ग् एकदा के वेन्झे इत्यस्य अभियानकार्यालयस्य मुख्यवित्तीयपदाधिकारी कार्यालयनिदेशकः च इत्यादीनि महत्त्वपूर्णपदानि धारयति स्म, तथा च के वेन्झे इत्यस्य मूलवित्तीयकर्मचारिणः आसीत्, केचन वकिलाः विश्लेषणं कृतवन्तः यत् तस्य निरोधस्य अर्थः अस्ति यत् अभियोजकाः प्रासंगिकवित्तीयप्रवाहं गृहीतवन्तः, प्रमाणानि च गृहीतवन्तः न्यायालयेन समर्थितः अस्ति, के वेन्झे च दोषी भवितुं शक्नोति।

▲(वामतः) झू याहू, के वेन्झे, ली वेन्जोङ्ग

झू याहू अपराधं स्वीकुर्वति, ली वेन्जोङ्गः च घूसग्रहणं नकारयति

उत्तरन्यायालयेन कालः प्रातःकाले सूचितं यत् ली वेन्जोङ्गः किमपि अपराधं न कृतवान् इति अङ्गीकृतवान्, परन्तु अन्वेषणसञ्चिकायां प्रासंगिकसाक्ष्याणां सूचनानां च आधारेण सः "भ्रष्टाचार-अपराध-विनियमाः", "कर्तव्य-उल्लङ्घने घूस-ग्रहणम्" इति कृत्वा दोषी इति ज्ञातुं शक्यते । , तथा "criminal law" breach of trust, अपराधस्य च शङ्का गम्भीरः अस्ति । न्यायाधीशः न निराकर्तुं शक्नोति यत् अद्यापि सम्भाव्यसहकारिणः वा साक्षिणः वा सन्ति येषां ली वेन्जोङ्ग् इत्यत्र रुचिः अस्ति तथा च ते सहकारिभिः साक्षिभिः वा सह साझेदारी कर्तुं शक्नुवन्ति, येन प्रकरणं अन्धकारमयं अस्पष्टं च भवति, तस्य जोखिमः अपि अस्ति सहकारिभिः साक्षिभिः वा सह साझेदारी कृत्वा।

प्रश्नोत्तरानन्तरं झू याहुः याचिकायां उल्लिखितं अपराधं स्वीकृतवान्, तथा च निर्धारयितुं शक्यते यत् प्रतिवादी "निविकसेवकानां कर्तव्यस्य उल्लङ्घनस्य घूसस्य" अपराधे सम्बद्धः आसीत्, यत् गम्भीरः अपराधः अस्ति

न्यायाधीशः दर्शितवान् यत् झू याहू इत्यस्य परिवारस्य अधिकांशः सदस्याः विदेशेषु निवसन्ति, विदेशेषु च सम्पत्तिं क्रीतवन्तः तस्य पलायनस्य, विदेशेषु निवासस्य च क्षमता अस्ति इति मन्यते, उत्तरदायित्वं परिहरितुं च विदेशेषु पलायनस्य प्रबलः प्रेरणा अस्ति इति मन्यते पलायनस्य जोखिमः ।

झू याहू-शेन किङ्ग्जिंग् इत्यादीनां मध्ये आपराधिक-सम्पर्कस्य, कार्याणां साझेदारी च विषये अद्यापि बहवः संशयाः सन्ति, येषां अन्वेषणं अभियोजकैः स्पष्टीकरणं च करणीयम्, अस्मिन् प्रकरणे अपराधस्य तथ्यं ज्ञातुं पूर्वं प्रतिवादी साझेदारी कर्तुं शक्नोति तस्य अपराधस्य न्यूनीकरणार्थं सहकारिभिः साक्षिभिः वा सह।

ताइपे जिला अभियोजककार्यालयेन कालः स्वमतं न प्रकटितम् तथापि अभियोजकाः मन्यन्ते यत् झू याहू घूसदात्री अस्ति तथा च ली वेन्जोङ्गः "श्वेतदस्तानानि" घूसग्राहकः अस्ति इति अपेक्षा अस्ति अचिरेण भविष्ये अधिकानि अन्वेषणं भविष्यति इति।

अधुना यावत् ताइपे-नगरस्य मेयर-को वेन्झे-महोदयस्य कार्यकाले जिंग्हुआ-नगरस्य काण्डस्य सन्दर्भे निरुद्धानां जनानां संख्या ७ इत्येव वर्धिता इति कथ्यते

किं के वेन्झे धनहरणकार्य्ये सम्बद्धः आसीत् ?

समाचारानुसारं ली वेन्जोङ्ग् के वेन्झे इत्यस्य उच्चविद्यालयस्य सहपाठी अस्ति, तयोः ४० वर्षाणाम् अधिकं कालात् मित्रता अस्ति । झू याहू ताइपे-नगरसर्वकारस्य सैन्यसेवाब्यूरो-निदेशकरूपेण कार्यं कृतवान् ततः परं सः डिङ्ग्युए-विकासस्य अध्यक्षपदं प्राप्तवान् इति शङ्कास्ति यत् वेइकिङ्ग्-समूहः ली वेन्जोङ्ग-इत्यस्य घूस-प्रदानार्थं तस्य उपयोगं मेल-मेकररूपेण कृतवान्

घूसस्य प्रवाहस्य प्रतिक्रियारूपेण ताइपे-नगरस्य पार्षदः डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य जियान् शुपेइ-इत्यनेन सामाजिक-माध्यम-मञ्चे दावितं यत् वेइकिङ्ग्-समूहस्य सप्त-कर्मचारिभिः प्रत्येकं जनपक्षस्य राजनैतिक-दान-खाते nt$300,000 (nt$, अधः समानम्) दानं कृतम् इति in 2020. दानस्य परदिने ताइपे-नगरस्य नगरविकासब्यूरो-इत्यस्य तदानीन्तनः निदेशकः हुआङ्ग-जिंगमाओ-इत्यनेन पत्रस्य प्रतिक्रियारूपेण उक्तं यत् सः "जिंगहुआ-नगरस्य याचिकापत्रं महानगरसमित्याः समक्षं प्रस्तौति" इति सा प्रश्नं कृतवती यत् - "सत्यं यत् एतानि दानानि आगतानि, ततः अस्माकं विकासकार्यालयस्य निदेशकेन तानि अनुमोदितानि। किम् एतादृशः संयोगः?"

अस्य आरोपस्य प्रतिक्रियारूपेण जनपक्षस्य प्रवक्ता दाई युवेन् इत्यनेन उक्तं यत् तस्य राजनैतिकदानं नियमानाम् अनुसारं सम्पादितम् अस्ति तथा च बाह्यनिरीक्षणार्थं ऑनलाइन उपलब्धं कृतम् एतत् पूर्वप्रमुखेन झेङ्ग वेङ्कन इत्यनेन पूर्वं जप्तस्य ६० लक्षं युआन् इत्यस्य सङ्गतम् अस्ति लोकतांत्रिकप्रगतिशीलपक्षस्य ताइवानप्रशासनिकसंस्थायाः अवैधराजनैतिकयोगदानं सर्वथा भिन्नम् अस्ति। "किं भवन्तः जानीतेव दुर्भावनापूर्वकं राजनैतिकदानं तस्य समयस्य सङ्गतिं कुर्वन्ति यदा महानगरविकासब्यूरो दस्तावेजं निर्गतवान्, तथा च किं भवन्तः लुओ झी इत्यस्य विरुद्धं आरोपं कर्तुं प्रयतन्ते, तथा च पार्श्वस्थैः साइबरबलैः सह सहकार्यं कुर्वन्ति यत् तेन आक्षेपं कर्तुं, लेपं च कुर्वन्ति?

जनपक्षस्य महासचिवः झोउ युक्सिउ इत्यनेन उक्तं यत् ली वेन्जोङ्गः निष्कासितः अस्ति, सः जनपक्षस्य सदस्यः नास्ति, ताइपे-जिल्ला-अभियोजककार्यालयं च आह्वानं कृतवान् यत् "यत् यथाशक्ति प्रमाणं आवश्यकं तत् कुरुत" इति