समाचारं

सा ब्राजील-चीन-सहकार्यस्य अनेकद्वाराणि उद्घाटितवती - सर्वेषां वर्गानां ब्राजील-देशस्य जनाः पूर्वराष्ट्रपति-रूसेफ्-इत्यस्य चीन-देशस्य "मैत्री-पदकेन" पुरस्कृतस्य विषये उष्णतया चर्चां कुर्वन्ति ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य राष्ट्रियपदकस्य राष्ट्रियसम्मानपदस्य च पुरस्कारसमारोहः २९ तमे दिनाङ्के प्रातःकाले बीजिंगनगरस्य जनसदनस्य स्वर्णभवने भव्यतया आयोजितः "मैत्रीपदकस्य" प्राप्तकर्ता। ब्राजीलस्य पूर्वराष्ट्रपतिः डिल्मा रूसेफ्, पदकेन पुरस्कृता । ब्राजीलस्य सर्वेषां वर्गानां जनाः सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृभिः सह साक्षात्कारे अवदन् यत् ब्राजील्-चीन-सम्बन्धानां विकासाय रूसेफ् इत्यनेन उत्कृष्टं योगदानं कृतम् अस्ति, ते उत्साहिताः, सम्मानिताः च सन्ति यत् रूसेफ् इत्यनेन एतत् सम्मानं प्राप्तम्, सक्रियरूपेण प्रचारं कर्तुं च इच्छुकाः सन्ति चीनदेशेन सह मैत्रीपूर्णं सहकार्यं द्वयोः देशयोः सम्बन्धेषु नूतनं अधिकं च विकासं प्राप्तुं।
ब्राजीलदेशस्य वर्गस् फाउण्डेशनस्य विधिप्रोफेसरः इवाण्ड्रो कार्वाल्हो २०२३ तमे वर्षे चीनसर्वकारस्य मैत्रीपुरस्कारं प्राप्तवान् इति उक्तवान् यत् चीनदेशः रूसेफ् इत्यस्मै "मैत्रीपदकं" पुरस्कृतवान्, यत् सम्मानं सा सम्यक् अर्हति स्म रूसेफ् ब्राजीलस्य राष्ट्रपतित्वेन ब्राजील-चीन-सम्बन्धानां गहनीकरणे उत्कृष्टं योगदानं दत्तवती । विद्वान् इति नाम्ना तस्याः चीनदेशे सर्वदा प्रबलरुचिः आसीत्, चीनदेशस्य आर्थिकसामाजिकविकासप्रक्रियायाः चिरकालात् अध्ययनं कृतवती अस्ति ।
कार्वाल्हो इत्यनेन उक्तं यत् ब्राजीलस्य राष्ट्रपतित्वेन रूसेफ् इत्यस्य कार्यकाले चीनदेशं प्रति ब्राजीलस्य निर्यातस्य महती वृद्धिः अभवत् सा सक्रियरूपेण ब्राजीलस्य आधारभूतसंरचनायां चीनस्य निवेशं याचते स्म, ऊर्जायाः अन्यक्षेत्रेषु च सहकार्यसम्झौतेषु हस्ताक्षरं कर्तुं पक्षद्वयस्य प्रचारं कृतवती। रूसेफ् ब्राजील्-चीनयोः शैक्षणिकसहकार्यस्य अपि सक्रियरूपेण प्रचारं कृतवान् ।
एतेषां उपायानां कारणेन द्वयोः पक्षयोः आर्थिकसम्बन्धः सुदृढः अभवत् तथा च पक्षयोः मध्ये बहुषु सामरिकक्षेत्रेषु सहकार्यं प्रवर्धितम्, येन ब्राजील-चीन-सम्बन्धः अधिकविविधः, सुदृढः च अभवत्
ब्राजीलस्य सार्वजनिकनीतिविद्वान् कृषिपरामर्शदाता च मिल्टन पोमार् चीनस्य विकासविषयेषु प्रायः ३० वर्षाणि यावत् अध्ययनं कृतवान् अस्ति तथा च "समाजवादी चीनस्य सफलता" इति पुस्तकस्य लेखकः अस्ति पोमार् इत्यनेन उक्तं यत् २०११ तः २०१६ पर्यन्तं ब्राजीलस्य राष्ट्रपतित्वेन रूसेफ् इत्यस्य कार्यकाले चीनदेशेन सह अनेके सहकार्यसम्झौतासु हस्ताक्षरं कृतवती, ब्राजील्देशे च बहवः सहकार्यपरियोजनाः फलं प्राप्तवन्तः
पोमार् रूसेफ् इत्यनेन सह चीनविषये अनेकेषु गोष्ठीषु भागं गृहीतवान् अस्ति । सः मन्यते यत् रूसेफ् इत्यस्य चीनीयलक्षणयुक्तस्य समाजवादस्य मार्गस्य गहनबोधः अस्ति, चीनदेशस्य प्रति गहनभावनाः च सन्ति ।
"राष्ट्रपतिपदं त्यक्त्वा रूसेफ् चीनदेशस्य विषये, चीनीयलक्षणैः सह समाजवादस्य सिद्धान्तस्य च विषये गहनं शोधं कृतवती । मया ज्ञातं यत् अद्यतनस्य चीनीयसमाजस्य अनेकव्यावहारिकविषयेषु सा अतीव ज्ञाता अस्ति। तस्याः 'मैत्रीपदकं' प्राप्तिः यथार्थतया अर्हति।" ," पोमारः अवदत् ।
ब्राजील-चीन-मैत्री-सङ्घस्य अध्यक्षः एनरिक् डानोब्रेगा इत्यनेन उक्तं यत् रूसेफ्-महोदयाय "मैत्रीपदकं" पुरस्कृतम्, यत् ब्राजील-चीन-मैत्री-कारणाय महत्त्वपूर्णः क्षणः अस्ति "रूसेफ् ब्राजील-चीनयोः साझेदारी-विकासाय सर्वदा प्रोत्साहयति, समर्थयति च। सा ब्राजील-चीन-सहकार्यस्य अनेकद्वाराणि उद्घाटितवती, द्वयोः देशयोः बहुविधसम्झौतानां कृते प्रचारं कृतवती च।
दानोब्रेगा इत्यनेन उक्तं यत् ब्राजील्देशे चीनस्य निवेशः अन्तिमेषु वर्षेषु वर्धमानः अस्ति, विशेषतः आधारभूतसंरचना, वाहननिर्माणम् इत्यादिषु क्षेत्रेषु। अस्य कृते रूसेफ्-सर्वकारेण उत्तमः आधारः स्थापितः । "चीनदेशेन द्वयोः देशयोः सम्बन्धेषु तस्याः योगदानस्य स्वीकारार्थं 'मैत्रीपदकं' प्रदत्तम्।"
रियो डी जनेरियो राज्यसभायाः उपसभापतिः टीआ रु इत्यनेन चीनीयवसन्तमहोत्सवस्य रियो डी जनेरियो राज्ये आधिकारिक अवकाशदिनरूपेण सूचीकृत्य सफलतापूर्वकं धक्काितम् अस्ति यत् सा गर्विता अस्ति यत् रूसेफ् इत्यनेन एतत् सम्मानं प्राप्तम्। तिया रु इत्यनेन उक्तं यत् - "रोसीफ् ब्राजीलस्य इतिहासे प्रथमा महिलाराष्ट्रपतिः अस्ति। अधुना सा प्रथमा ब्राजीलदेशीया अभवत् या चीनस्य 'मैत्रीपदकं' प्राप्तवती, पुनः इतिहासं रचयति। अस्मिन् समये सम्मानितेषु जनासु सा अन्यतमः अस्ति। एकमात्रः विदेशीयः अस्ति दर्शयति यत् चीनदेशः ब्राजील-चीन-सम्बन्धं एतादृशे महत्त्वपूर्णे स्थाने स्थापयति” इति ।
तिया रु इत्यनेन उक्तं यत् ब्राजील-चीनयोः मैत्रीयां बहवः ब्राजीलदेशीयाः योगदानं दत्तवन्तः, रूसेफ् च ब्राजील-चीन-सम्बन्धं पोषयन्तः सर्वेषां ब्राजील-देशवासिनां प्रतिनिधिः अस्ति "आर्थिकव्यापारसम्बन्धानां अतिरिक्तं ब्राजील्-चीन-देशयोः अपि अधिकाधिकं सांस्कृतिक-आदान-प्रदानं भवति, द्वयोः जनयोः मध्ये अवगमनं निरन्तरं गभीरं भवति। अहं स्वभूमिकां निर्वहितुं, द्वयोः देशयोः मैत्रीं गभीरं कर्तुं अधिकं योगदानं दातुं च इच्छुकः अस्मि। " " .
ब्राजीलदेशस्य पत्रकारा मारिया बुस्से इत्यनेन तत्क्षणमेव टिप्पणी लिखिता यत् रूसेफ् इत्यस्य "मैत्रीपदकं" पुरस्कृतम्, यत् ब्राजीलस्य अनेकेषां माध्यमैः प्रकाशितम् सा अवदत्- "रोसीफ् इत्यस्याः 'मैत्रीपदकं' प्राप्तिः ब्राजील-चीन-देशयोः सांस्कृतिक-सामाजिक-आर्थिक-सहकार्यस्य प्रवर्धनस्य मान्यता अस्ति । ब्राजील-राष्ट्रपतित्वेन स्वकार्यकाले द्वयोः देशयोः सम्बन्धं सुदृढं कर्तुं प्रतिबद्धा अस्ति । एतत्। एतत् वर्षे ब्राजील-चीन-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति ।
बुस्से इत्यनेन उक्तं यत् यद्यपि ब्राजील्-चीन-देशयोः मध्ये सहस्राणि मीलदूरे अस्ति तथापि उभयपक्षैः संयुक्तरूपेण अनेकेषु अन्तर्राष्ट्रीयसङ्गठनेषु विकासशीलदेशानां प्रतिनिधित्वं कृतम् अस्ति चीनदेशेन "बेल्ट् एण्ड् रोड्" इति उपक्रमः प्रस्तावितः अस्ति तथा च एतेषां कृते साझाभविष्यस्य समुदायस्य निर्माणस्य अवधारणा initiatives and concepts are committed to promoting विश्वस्य सर्वेषां देशानाम् साधारणविकासः ब्राजीलदेशवासिनां मनसि भवति यत् चीनदेशः भावनात्मकरूपेण दूरं नास्ति इति। सा आशास्ति यत् तस्याः लेखः अधिकान् ब्राजीलदेशीयान् ज्ञास्यति यत् रूसेफ् चीनस्य "मैत्रीपदकं" प्राप्तवान्, ब्राजील-चीन-मैत्रीं अधिकं प्रवर्धयिष्यति, द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षस्य उत्सवेषु च चमकं योजयिष्यति।
स्रोतः सिन्हुआ न्यूज एजेन्सी
सम्पादक ज़ी युटोंग
द्वितीय परीक्षण चेन झाओहुई
तृतीय परीक्षण यांग यी
प्रतिवेदन/प्रतिक्रिया