समाचारं

बार्बाडोस्-नगरस्य सहायतां कुर्वन्तः चीनीयचिकित्सदलानां षष्ठः समूहः विजयेन चोङ्गकिङ्ग्-नगरं प्रत्यागच्छति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गृहे स्वागतम्!", २७ सितम्बर् दिनाङ्के अपराह्णे बार्बाडोस्-देशाय सहायतायाः षष्ठे समूहे ९ सदस्यीयः चीनीयः चिकित्सादलः स्वस्य मिशनं सम्पन्नं कृत्वा चोङ्गकिङ्ग् जियाङ्गबेई-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्तवान्
▲बार्बाडोस्-नगरस्य सहायतां कुर्वन्तः चीनीयचिकित्सदलानां षष्ठः समूहः विजयेन चोङ्गकिङ्ग्-नगरं प्रत्यागतवान् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
अवगम्यते यत् बार्बाडोस्-नगरस्य सहायतां कर्तुं चीनीयचिकित्सदलानां षष्ठः समूहः २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ८ दिनाङ्कात् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्कपर्यन्तं १२ मासानां कृते बार्बाडोस्-नगरस्य क्वीन्-एलिजाबेथ-अस्पताले राष्ट्रिय-विदेश-सहायता-चिकित्सा-मिशनं करिष्यति
बार्बाडोस्-नगरस्य सहायतां कुर्वन्तः चीनीय-चिकित्सा-दलस्य षष्ठ-समूहस्य कप्तानः, चोङ्गकिङ्ग्-चिकित्सा-विश्वविद्यालयस्य प्रथम-सम्बद्ध-अस्पतालस्य अल्ट्रासाउण्ड्-विभागस्य मुख्य-चिकित्सकः च लियू लिपिङ्ग्-इत्यस्य मते चिकित्सादलेन स्थानीयतया २१ प्रकारस्य चिकित्सा-प्रौद्योगिकीः कार्यान्विताः, येन अनेके चिकित्सा-प्रौद्योगिकी-अन्तरालाः पूरिताः देशे बारबाडोसस्य मुख्यं कार्यं स्थानीय-अस्पताल-विषयाणां विकास-आवश्यकतानां आधारेण तथा च रोगी-रोगनिदान-चिकित्सा-आवश्यकतानां आधारेण अल्ट्रासाउण्ड्, शल्यक्रिया, संज्ञाहरण-आदिषु चिकित्सासहायतां आदान-प्रदानं च प्रदातुं, तथा च घरेलु-उन्नत-अनुभवं प्रसारयितुं च तन्त्रज्ञान।"
उदाहरणरूपेण लियू लिपिङ्ग् इत्यस्य ग्रहणं कुर्वन्तु अस्मिन् वर्षे मेमासे सा बार्बाडोस्-नगरस्य क्वीन् एलिजाबेथ्-अस्पताले प्रथमं कन्ट्रास्ट्-वर्धनं कृतवती । स्थानीयचिकित्साकर्मचारिभ्यः अपि प्रासंगिकं प्रशिक्षणं प्रदत्तम्।
चिकित्सादले एकमात्रः पारम्परिकः चीनीयः चिकित्साशास्त्रस्य एक्यूपंक्चरविशेषज्ञः इति नाम्ना चोङ्गकिङ्ग् पारम्परिकचीनीचिकित्साचिकित्सालये एक्यूपंक्चरविशेषज्ञः क्षियोङ्ग झोन्घाओ इत्ययं पारम्परिकचीनीचिकित्सायाः प्रति स्थानीयजनानाम् प्रेम्णः अनुभवं करोति "तेषां एक्यूपंक्चरविषये प्रबलरुचिः अस्ति।"
गच्छन् बार्बाडोस्-राष्ट्रपतिः सान्द्रा मेसनः चिकित्सादलस्य कृते व्यक्तिगत-धन्यवाद-पत्रे लिखितवती यत् - "बार्बाडोस्-सर्वकारस्य जनानां च कृते अहं भवद्भ्यः हार्दिकं कृतज्ञतां प्रकटयितुम् इच्छामि" इति
ज्ञायते यत् बार्बाडोस्-देशस्य सहायतां कर्तुं प्रथमः चिकित्सादलानां समूहः २०१६ तमस्य वर्षस्य डिसेम्बर्-मासे स्वस्य कार्यं कर्तुं बार्बाडोस्-नगरम् आगतः । २०२४ तमस्य वर्षस्य सितम्बरमासपर्यन्तं चोङ्गकिङ्ग्-नगरेण राष्ट्रियस्वास्थ्यविदेशसहायताकार्यं कर्तुं पाकिस्तानदेशं प्रति चिकित्सादलानां ७ समूहाः प्रेषिताः ।
प्रतिवेदन/प्रतिक्रिया