समाचारं

इजरायलेन "हत्यायाः लक्ष्यं" कृत्वा नस्रल्लाहः कः? लेबनानदेशः कुत्र गच्छति ? |अन्तर्राष्ट्रीय अवलोकन

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर समाचार प्रशिक्षु संवाददाता ली किन्हुआ
"अहं स्पष्टं करोमि यत् बलिदानं, परिणामं, भविष्यस्य सम्भावनाः वा यथापि भवतु, लेबनान-प्रतिरोध-आन्दोलनं गाजा-देशस्य समर्थनं न त्यक्ष्यति न दृष्टः दीर्घकालं यावत् लुला उपर्युक्तं जनभाषणं कृतवान्।
सप्ताहानन्तरं इजरायलस्य विशालविमानप्रहारेन सः मृतः ।
१९ सितम्बर् दिनाङ्के लेबनानदेशस्य बेरुट्-नगरे हिज्बुल-नेता नस्रुल्लाह-महोदयस्य भाषणस्य टीवी-दृश्यानि चलच्चित्रीकृतानि । स्रोतः - सिन्हुआ न्यूज एजेन्सी
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायलसैन्येन २८ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् लेबनानदेशस्य हिजबुलस्य नेता नस्रुल्लाहः, दक्षिणलेबनानदेशे संस्थायाः सेनापतिः अली कार्की च इजरायलस्य वायुप्रहारेन २७ दिनाङ्के मृतौ इति।
तस्मिन् एव काले अद्यापि लेबनानदेशे युद्धं प्रसृतं वर्तते । लेबनानदेशः तत् गच्छति यत् संयुक्तराष्ट्रसङ्घस्य महासचिवेन "एकस्य पीढीयाः रक्तरंजिततमः कालः" इति उक्तम् ।
नॉर्थवेस्टर्न् विश्वविद्यालयस्य मध्यपूर्वाध्ययनसंस्थायाः उपनिदेशकः इरान् अध्ययनकेन्द्रस्य निदेशकः च ली फुक्वान् इत्यनेन पूर्वं कवर न्यूज रिपोर्टर् इत्यनेन सह साक्षात्कारे उक्तं यत् वर्तमानकाले लेबनानदेशे इजरायल्-हिजबुल-सङ्घयोः बृहत्-परिमाणेन सैन्य-सङ्घर्षः अस्ति सम्भवतः अत्यन्तं कठिनं परिहरितुं, परन्तु लेबनानदेशः अग्रिमगाजादेशः न भविष्यति।
आतङ्कवादी, त्राता वा ?
२७ सितम्बर् दिनाङ्के स्थानीयसमये इजरायल्-देशः हिजबुल-सङ्घस्य विषये गुप्तचर-सङ्ग्रहार्थं प्रायः २० वर्षाणि यावत् व्यतीतवान्, ततः परं बेरूत-नगरस्य दक्षिण-उपनगरेषु अनेकेषु आवासीय-भवनेषु "नव-क्रमम्" इति विमान-आक्रमणं कृतवान् यः दर्शितवान् सः "हत्यायाः लक्ष्यं कृतवान्" आसीत् । ततः परं हिज्बुल-सङ्घस्य ११ वरिष्ठसैन्यसेनापतयः नस्रुल्लाह-सहिताः १० जनाः मृताः ।
इजरायलसेना एकस्मिन् वक्तव्ये उक्तवती यत् नस्रुल्लाहः हिजबुल-सङ्घस्य मूलनिर्णयकर्ता रणनीतिकनेता च आसीत्
शत्रुणां दृष्टौ सः एकस्य आतङ्कवादीसङ्गठनस्य नेता, मध्यपूर्वे प्रभावसङ्घर्षे इराणस्य शिया इस्लामिक-ईश्वरतन्त्रस्य एजेण्टः च अस्ति कृष्णवर्णीयं शिरःपट्टं धारयितुं अभ्यस्तः नस्रल्लाहः स्वसमर्थकानां दृष्टौ अत्यन्तं करिश्माई अस्ति शिया मुसलमान।
दलस्य पतवारस्य ३२ वर्षेषु नस्रल्लाहः हिजबुलस्य क्षेत्रीयप्रभावयुक्ते सैन्यबलरूपेण परिवर्तनस्य निरीक्षणं कृतवान् अपि च स्वस्य राजनैतिकमहत्वाकांक्षायाः साकारीकरणे अपि सफलः अभवत्, हिजबुलसदस्यान् लेबनानसंसदे सर्वकारे च आनयन् सर्वाधिकं लोकप्रियाः व्यापकतया च निन्दिताः अरब-व्यक्तिः पीढयः यावत्।
परन्तु हिजबुल-सङ्घस्य कृते नस्रल्लाहस्य भूमिका एतस्मात् परं गच्छति । अलजजीरा तस्य तुलना चे गुएरा-कास्त्रो-इत्यनेन सह अकरोत् यतोहि तौ क्रान्तिकारी-व्यक्तिः आस्ताम् ये राजनैतिकलक्ष्यं साधयन्तः नागरिकमृत्युः अपि कृतवन्तः । मध्यपूर्वस्य विद्वान् लण्डन् स्कूल् आफ् इकोनॉमिक्स एण्ड् पोलिटिकल् साइंस इत्यस्य अन्तर्राष्ट्रीयसम्बन्धस्य प्राध्यापकः फवाज गेर्गेस् इत्यनेन लिखितम् यत् "नसरुल्लाहः हिजबुल-सङ्घस्य धड़कन् हृदयम् अस्ति" इति
एकस्मिन् अर्थे नस्रल्लाहस्य भाग्यं हिजबुलस्य च भाग्यं परस्परं सम्बद्धम् अस्ति । सः १९६० तमे वर्षे बेरूत-नगरस्य उपनगरे शिया-मुस्लिम-परिवारे जन्म प्राप्नोत् ।तस्य पिता किराणां भण्डारस्य स्वामी आसीत् । यदा सः १६ वर्षीयः आसीत् तदा सः गृहं त्यक्त्वा इराक्-देशस्य नजफ्-नगरस्य एकस्मिन् सेमिनरी-विद्यालये गतः, यत् शिया-मुसलमानानां कृते पवित्रं स्थानम् अस्ति । अत्र सः स्वस्य गुरुं हिज्बुल-मूसावी-सङ्घस्य पूर्वनेतारं मिलितवान् । तौ लेबनानदेशस्य आस्ताम्, अचिरेण एव निकटमित्रौ अभवताम् । १९९२ तमे वर्षे मौसावी आक्रमणे मृतः, ३२ वर्षीयः नस्रुल्लाहः हिज्बुल-सङ्घस्य कमानं स्वीकृतवान् ।
१९९७ तमे वर्षे दक्षिणलेबनानदेशे इजरायलसैनिकैः सह युद्धे तस्य ज्येष्ठपुत्रः महदी केवलं १८ वर्षीयः मृतः । २००४ तमे वर्षे एव इजरायल्-देशः बन्धकविनिमययोजनायाः भागरूपेण स्वपुत्रस्य शरीरं प्रत्यागच्छत् । एकः पुत्रः यः शहीदः अभवत् सः नस्रल्लाहस्य प्रतिष्ठां सुदृढं कृतवान् यः स्वजनस्य पार्श्वे दुःखं प्राप्नोत्, प्रारम्भिकेषु दिनेषु महत्त्वपूर्णः राजनैतिकसौदामिकी च अभवत् परन्तु तस्मिन् एव काले नस्रल्लाहः स्वपक्षस्य भ्रष्टाचारस्य, हिंसायाः अत्यधिकप्रवर्धनस्य च कारणेन अपि विवादितः अस्ति ।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं नस्रल्लाहस्य मृत्योः समाचारस्य पुष्टिः जातः ततः परं पश्चिमतटे, इराक्, इरान्, पाकिस्तान-भारतीयकश्मीर-देशेषु वीथिषु नस्रल्लाहस्य वधस्य विषये बहुसंख्याकाः जनाः शोकं कृतवन्तः परन्तु सीरियादेशस्य केषुचित् भागेषु यत्र हिजबुल-सङ्घः राष्ट्रपति-बशर्-अल्-असद्-सङ्घस्य विपक्षस्य क्रूर-दमन-कार्य्ये साहाय्यं कृतवान्, तत्र केचन नस्रल्लाहस्य मृत्युः आनन्दयन्ति |.
स्थितिः अधिका भविष्यति, परन्तु लेबनानदेशः अग्रिमः गाजादेशः न भविष्यति
नस्रुल्लाहस्य मृत्योः कारणात् मध्यपूर्वस्य पूर्वमेव जटिला स्थितिः भविष्यस्य पूर्वानुमानं कर्तुं अधिकं कठिना अभवत् ।
२८ सितम्बर् दिनाङ्के स्थानीयसमये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलने (हमास), यः "प्रतिरोध-अक्षस्य" सदस्यः अपि अस्ति, नस्रल्लाहस्य मृत्योः विषये एकस्मिन् वक्तव्ये शोकं प्रकटितवान्, नस्रल्लाहस्य मृत्युः केवलं the militant group's इत्यस्य सुदृढं करिष्यति इति च बोधितवान् अवरोध। हमास-सङ्घः एकस्मिन् वक्तव्ये अवदत् यत्, "कब्जाकर्तृणां अपराधाः, हत्याः च केवलं प्यालेस्टिनी-लेबनान-प्रतिरोधस्य दृढनिश्चयं, धैर्यं च सुदृढं कृतवन्तः, वयं च सर्वशक्त्या, साहसेन, गौरवेण च शहीदानां पदचिह्नानि गमिष्यामः |.
इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन "लेबनान-जनानाम्, गर्वित-हिजबुल-सङ्घस्य च (इजरायलस्य) 'दुष्टशासनस्य' युद्धे सहायतार्थं स्थातुं सर्वप्रयत्नाः" इति आह्वानं कृतम् इराणस्य एकः अधिकारी अवदत् यत् खामेनी इरान्देशे सुरक्षितस्थाने स्थापितः अस्ति।
नस्रल्लाहस्य उत्तराधिकारी कः भविष्यति इति अस्पष्टम् अस्ति। एकदा कार्यभारग्रहणस्य उम्मीदवारः इति गण्यते स्म वरिष्ठसेनापतिः नबिल् कावुकः अपि स्थानीयसमये २९ सितम्बर् दिनाङ्के प्रातःकाले इजरायलस्य वायुप्रहारेन मृतः इति पुष्टिः अभवत्। सप्ताहात् किञ्चित् अधिके काले हिज्बुल-सङ्घस्य प्रबलं इव युद्धबलं बहु दुर्बलं जातम् । बाह्यजगत् मन्यते यत् नस्रल्लाहस्य सम्भाव्य उत्तराधिकारिणौ स्तः, एकः तस्य मातुलपुत्रः हिजबुलकार्यकारीसमितेः अध्यक्षः च हाशेम सफीद्दीनः, अपरः हिजबुलशरीयतसमितेः अध्यक्षः मुहम्मद यजबेक् च
परन्तु एतत् अनिर्वचनीयं यत् १९९२ तमे वर्षे इजरायल्-युद्धविमान-बम्ब-प्रहारेन मृतस्य हिजबुल-सङ्घस्य अन्तिम-नेता मौसावी-इत्यस्य विपरीतम्, नस्रल्लाहस्य हत्या लेबनान-देशे महत् शून्यं त्यक्ष्यति, हिजबुल-दलस्य उपरि अपि च मध्य-राजनैतिक-परिदृश्ये अपि नकारात्मकः प्रभावः भविष्यति | पूर्वस्य अपि अधिकाः अज्ञाताः दूरगामी च प्रभावाः भविष्यन्ति। लेबनानदेशस्य फ्रेंचभाषायाः मीडिया ओरिएंटल डेली इत्यनेन भविष्यवाणी कृता यत् लेबनान-इजरायल-सम्बन्धेषु दशकेषु सर्वाधिकं गम्भीरं क्षयः भविष्यति।
लेबनानदेशे हिजबुल-सङ्घस्य अन्तः आन्तरिक-विवादः भविष्यति वा इति विषये नॉर्थवेस्टर्न्-विश्वविद्यालयस्य इराण-अध्ययन-केन्द्रस्य निदेशकः ली फुक्वान् इत्यस्य मतं यत् यद्यपि लेबनान-देशे राजनैतिक-मेलनं प्राप्तुं अतीव कठिनं भवति तथापि न्यून-तीव्रता-सङ्घर्षाः अद्यापि विद्यन्ते, यदा हिजबुल-सङ्घस्य... will इत्यादिषु राजनैतिकदलेषु क्षमतायाः अभावः अस्ति, परिस्थितौ बृहत्परिमाणस्य गृहयुद्धस्य शर्ताः सम्प्रति न पूर्यन्ते। लेबनानदेशे हिजबुल-सदस्यानां संचार-उपकरणानाम् उपरि बम-प्रहारस्य श्रृङ्खलायाम् अनन्तरं हिजबुल-विरुद्धं विरोधः, विरोधः च अधिकं प्रबलः अभवत्, परन्तु इजरायल-विरोधी भावना सर्वकालिक-उच्चतायां भविष्यति, तथा च निरन्तरं द्वेषः अन्येषां शिया-सम्प्रदायानाम् एकीकरणं करिष्यति |.
निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः कार्यकारीनिदेशकः निउ-झिन्चुन्-इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे विश्लेषणं कृतम् यत् अस्मिन् आक्रमणे नस्रल्लाहः मारितः अस्ति, लेबनान-इजरायल-योः स्थितिः अधिकं क्षीणः भवितुम् अर्हति इति। ली फुक्वान् इत्यस्य मतं यत् लेबनानदेशस्य कृते यद्यपि इजरायलेन सह वर्तमानः संघर्षः अपरिहार्यः अस्ति तथापि इजरायलस्य वर्तमानसैन्यक्षमता लेबनानदेशे बृहत्सैनिकानाम् प्रेषणं कठिनं करोति, यत् इजरायलस्य कृते अत्यन्तं महत्त्वपूर्णं भवति। लेबनानदेशः अग्रिमः गाजादेशः न भविष्यति।
प्रतिवेदन/प्रतिक्रिया