समाचारं

इजरायलस्य दक्षिणपक्षीयपक्षस्य नेता नेतन्याहूसर्वकारे सम्मिलितुं अनुमतिः दत्ता

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
इजरायलप्रधानमन्त्रीकार्यालयेन २९ तमे स्थानीयसमये प्रकाशितवार्तानुसारंइजरायल-सर्वकारेण दक्षिणपक्षीयं न्यू होप्-पक्षस्य नेता साअरं गठबन्धनसर्वकारे बृहत्मन्त्रीरूपेण सम्मिलितुं अनुमोदनार्थं मतदानं कृतम् अस्ति।
सा'र् नेतन्याहू इत्यस्य लिकुड्-पक्षस्य सदस्यः आसीत्, सः विधायकः, मन्त्री च अभवत् । २०२० तमे वर्षे सः नेतन्याहू-महोदयस्य लिकुड्-समूहस्य नेतृत्वं चुनौतीं दातुं असफलः अभवत्, लिकुड्-समूहात् पृथक् भवितुं घोषणां कृतवान्, नूतनं "नवीन-आशा"-दलस्य निर्माणं कृतवान्, तत्कालीनस्य प्रधानमन्त्रिणः नेतन्याहू-इत्यस्य निष्कासनस्य प्रस्तावः च अकरोत्
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भानन्तरं इजरायल्-देशेन आपत्कालीन-गठबन्धन-सर्वकारस्य स्थापना कृता, तथा च सार-गान्ट्ज्-योः सहनेतृत्वेन विपक्षीयदलः "राष्ट्रीय-एकता-दलः" अपि आपत्कालीन-सर्वकारे सम्मिलितः अस्मिन् वर्षे मार्चमासे सः आपत्कालीनसर्वकारस्य युद्धमन्त्रिमण्डले सम्मिलितुं पृष्टवान्, परन्तु सारः "राष्ट्रीयएकतापक्षतः" आपत्कालीनगठबन्धनसर्वकारात् च स्वस्य निवृत्तेः घोषणां कृतवान् । ततः परं सः गाजा-देशे इजरायल-सर्वकारस्य युद्ध-आचरणस्य आलोचनां कृत्वा नेतन्याहू-विरुद्धं दक्षिणपक्षीय-समूहस्य निर्माणार्थं "रियायतं" दातुं इच्छति इति च अवदत्
परन्तु अस्मिन् वर्षे अगस्तमासात् आरभ्य इजरायल-माध्यमेषु निरन्तरं ज्ञायते यत् साअर-नेतन्याहू-योः मध्ये राजनैतिकमेलनं जातम्, तेषां दलं वर्तमान-इजरायल-सर्वकारे पुनः सम्मिलितुं नेष्यति इति। सा'र् इत्यनेन २१ सितम्बर् दिनाङ्के प्रकाशितं यत् इजरायलस्य प्रधानमन्त्रिणा नेतन्याहू इत्यनेन स्वपक्षं सत्ताधारीगठबन्धने सम्मिलितुं रक्षामन्त्रीरूपेण सेवां कर्तुं आमन्त्रितः, परन्तु लेबनान-इजरायल-देशयोः स्थितिः वर्धमानस्य कारणात् सः आमन्त्रणं स्वीकुर्वन् त्यक्तवान् . (मुख्यालयस्य संवाददाता ली क्षियाङ्गः झाओ बिङ्गः च)
प्रतिवेदन/प्रतिक्रिया