वृकाणां रक्षितं स्थितिं न्यूनीकरोति ? जर्मनीदेशः पुनः वादविवादं करोति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[जर्मनीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता आओकी] जर्मनपशुसंरक्षणकारिणां कृषकाणां च मध्ये वृकरक्षणविषये बहुवर्षेभ्यः भयंकरः विवादः अस्ति, अधुना परिवर्तनं भवति। जर्मनीदेशस्य वेस्ट्फेलिया न्यूज् इति पत्रिकायाः २७ दिनाङ्के यूरोपीयसङ्घस्य देशानाम् प्रतिनिधिभिः वृकाणां रक्षणं न्यूनीकर्तुं मतदानं कृतम् इति वृत्तान्तः। एतेन ब्रुसेल्स्-नगरे वृकाणां कठोरतरनियमनस्य मार्गः प्रशस्तः भवति, परन्तु पशुअधिकारसमूहैः तस्य आलोचना कृता ।
आँकडा मानचित्र स्रोतः : फ्रांसीसी माध्यमम्
जर्मनीदेशस्य "डेर् स्पीगेल्" इति प्रतिवेदनानुसारं कूटनीतिज्ञाः प्रकटितवन्तः यत् यूरोपीयसङ्घस्य २७ सदस्यराज्यानां प्रतिनिधिभिः गतसप्ताहे वृकानां संरक्षितपदवीं न्यूनीकर्तुं मतदानं कृतम्, येन वृकाणां मृगयाप्रक्रियाः सरलाः अभवन्। जर्मनी-सङ्घीयसर्वकारेण सार्वजनिकरूपेण सुधारस्य समर्थनं प्रकटितम्, येन यूरोपीयसङ्घस्य मतदानस्य बहुमतं प्राप्तम् ।
वृकाणां शिथिलमृगयायाः उपक्रमः यूरोपीय-आयोगात् आगतः । तत्र वृकस्य संरक्षणस्य स्थितिः "कठिनरूपेण संरक्षिता" इत्यस्मात् "संरक्षिता" इति अवनतिम् आह्वयति, यद्यपि विवरणम् अद्यापि निर्धारितं नास्ति । "डेर् स्पीगेल्" इत्यनेन विश्लेषितं यत् एतेन वृकाणां गोलीकाण्डः सुलभः भवितुम् अर्हति इति । यदि भविष्ये मन्त्रिसमागमे एषः निर्णयः औपचारिकरूपेण स्वीकृतः भवति तर्हि यूरोपीयसङ्घः बर्न्-सम्मेलनस्य स्थायीसमित्याः समक्षं तदनुसारं वृकाणां संरक्षणस्य स्थितिं न्यूनीकर्तुं अनुरोधं दातुं शक्नोति यदि स्थायीसमितेः बहुमतं वृकाणां संरक्षितस्थितिं परिवर्तयितुं सहमतः भवति तर्हि यूरोपीयआयोगः यूरोपीयसङ्घस्य कानूने वृकाणां "संरक्षितस्थितिं" न्यूनीकर्तुं प्रस्तावं प्रस्तूय कर्तुं शक्नोति, यत् मतदानानन्तरं एव कार्यान्वितुं शक्यते
समाचारानुसारं जर्मनीदेशस्य “traffic light alliance” इति संस्था वृकाणां रक्षणाय प्रतिबद्धा अस्ति, परन्तु अधुना तस्य वृत्तिः अपि परिवर्तयति । कूटनीतिकस्रोतानां अनुसारं जर्मनीदेशस्य कृते केवलं वृकाणां संरक्षितस्थितिं परिवर्तयितुं महत्त्वपूर्णं न तु अन्येषां पशूनां । जर्मन-दृष्ट्या वृकाः, गोपालनं च सह-अस्तित्वं कर्तुं शक्नुवन्ति । यूरोपीय-आयोगस्य प्रवक्ता यूरोपीयसङ्घस्य कानूने यत्किमपि परिवर्तनं भवति तत् अस्याः विशिष्टजातेः कृते एव सीमितं भविष्यति इति बोधयति स्म । जर्मनीदेशस्य पर्यावरणमन्त्री स्टेफी लेम्के इत्यनेन उक्तं यत्, "गतवर्षेषु वृकजनसंख्यायाः विकासः प्रकृतिसंरक्षणस्य दृष्ट्या एतत् निर्णयं उत्तरदायी करोति, पशुपालकानां दृष्ट्या च आवश्यकं करोति।
ड्यूचे प्रेस-एजेन्टर् इति पत्रिकायाः समाचारः अस्ति यत् जर्मनीदेशस्य कृषकसङ्घैः अद्यैव कृषिपशुपालनेषु वृकाणां आक्रमणानां वृद्धिः भविष्यति इति चेतावनी दत्ता। २०२२ तमे वर्षे ४३०० तः अधिकाः कृषिपशवः मृताः, घातिताः, लापता वा अभवन् । एषा संख्या २०१८ तमस्य वर्षस्य अपेक्षया प्रायः दुगुणा अस्ति । तत्सह वर्षेषु तदनुरूपक्षतिषु अपि महती वृद्धिः अभवत् । "वृकाणां संरक्षिता स्थितिः अधुना युक्ता नास्ति, जर्मनीदेशे अपि च यूरोपे अपि वृकाणां समस्या अत्यन्तं वर्धमाना अस्ति यत् कृषकसङ्घस्य अध्यक्षः जोआचिमः अवदत् यत् "वृकाणां संरक्षितपदवीं न्यूनीकर्तुं तार्किकं भवति, अपि च प्रदाति अस्मिन् विषये गोपालकानां कृते समाधानम्।”
जर्मन-प्रकृतिसंरक्षणसङ्घः अस्य निर्णयस्य आलोचनां कृतवान् यत् "यः कोऽपि मन्यते यत् वृकाणां गोलीकाण्डं सुलभं कृत्वा वृक-आक्रमणस्य जोखिमं निवारयिष्यति इति दोषः । समूह-रक्षणं सर्वदा क्रीडायां भवितुमर्हति, यद्यपि कतिपये वृकाः गोलिकापातं कुर्वन्ति । कारणम् असुरक्षितसमूहानां महती हानिः” इति ।
wwf इत्यस्य अनुसारं जर्मनीसहितं पश्चिमयुरोपे १९ शताब्द्याः मध्यभागे वृकाः विलुप्ताः अभवन्, पूर्वीयदक्षिणयुरोपदेशेषु एव जीविताः अभवन् जर्मनीदेशस्य सैक्सोनीराज्यस्य प्रासंगिकविभागाः अवदन् यत् १९७०-१९८० तमे दशके जनाः वृकविषये पुनर्विचारं कर्तुं आरब्धवन्तः, अनेके यूरोपीयदेशाः तेषां रक्षणं कृतवन्तः जर्मनीदेशस्य पर्यावरणमन्त्रालयस्य नवीनतमदत्तांशैः ज्ञायते यत् जर्मनीदेशे प्रायः १४०० वृकाः ज्ञाताः, अद्यापि एषा प्रवृत्तिः वर्धमाना अस्ति । यूरोपीयपर्यावरणसंस्थायाः अनुमानं यत् यूरोपे प्रायः २०,००० वृकाः सन्ति ।