कठोरशैल्याः, सर्वाधिकं लोकप्रियस्वीकारस्य च कृते प्रसिद्धः सफीदीनः लेबनानदेशे हिजबुल-सङ्घस्य नेतृत्वं स्वीकुर्वितुं शक्नोति वा?
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[इजिप्ट्देशे ग्लोबल टाइम्स् विशेषसंवाददाता हुआङ्ग पेइझाओ ग्लोबल टाइम्स् विशेषसंवाददाता लियू हाओरान्] इजरायलेन २८ दिनाङ्के पुष्टिः कृता यत् लेबनानस्य हिजबुलस्य नेता नस्रल्लाहः इजरायलस्य वायुप्रहारेन मृतः अभवत् term "शक्ति शून्यता।" एजेन्स फ्रांस्-प्रेस् इत्यादिभिः माध्यमैः २८ दिनाङ्के प्राप्तानां समाचारानुसारं लेबनान-हिजबुल-सङ्घस्य महत्त्वपूर्णः व्यक्तिः हाशेम सफीद्दीनः इरान्-देशेन सह निकटसम्बन्धं धारयति, सः स्वस्य चचेरे भ्रातुः हसन-नस्रुल्लाहस्य सम्भाव्यः उत्तराधिकारी अभवत्
हाशेम सफीद्दीन फोटो स्रोतः विदेशीय मीडिया
उच्चप्रतिष्ठा भवतु
एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं आन्तरिकाः अन्तःस्थैः प्रकटितम् यत् सफीदीनस्य "प्रचारः" "प्रायः निश्चितः" अस्ति । यूनाइटेड् किङ्ग्डम्-देशस्य कार्डिफ्-विश्वविद्यालयस्य अन्तर्राष्ट्रीय-सम्बन्धविशेषज्ञः अमल-सादः अवदत् यत् नस्रल्लाहस्य उत्तराधिकारी हिजबुल-सङ्घस्य सर्वोच्चनिर्णय-संस्थायाः शूरा-परिषदः सदस्यः भवितुमर्हति, अपि च अत्यन्तं सम्माननीयः धार्मिकः व्यक्तिः भवितुम् अर्हति, यदा तु सफी-डिंग् पूर्णतया मिलति | एतानि शर्ताः। सादः अवदत् यत् - "सस्य (सफीदीनस्य) उच्चप्रतिष्ठा अस्ति, सः सर्वाधिकशक्तिशाली दावेदारः अस्ति।"
इजरायलस्य "जेरुसलम-पोस्ट्" इति पत्रिकायाः समाचारः अस्ति यत् सफीदीन्-नस्रल्लाहयोः पारिवारिकपृष्ठभूमिः, रूप-लक्षणं च प्रायः समानम् अस्ति । हाशेम सफीद्दीनस्य जन्म १९६४ तमे वर्षे दक्षिणलेबनानस्य टायरक्षेत्रे एकस्मिन् प्रमुखे परिवारे अभवत् । प्रारम्भिकवर्षेषु सफीद्दीनः स्वस्य मातुलपुत्रस्य नस्रल्लाहस्य समीपे धर्मशास्त्रस्य अध्ययनं कृतवान्, ततः परं इराक्-देशस्य नजफ्-नगरे, इरान्-देशस्य शिया-देशस्य पवित्रनगरे क्यूम्-नगरे च अध्ययनं कृतवान् सफीद्दीनः हिज्बुल-सङ्घस्य प्रथमेषु सदस्येषु अन्यतमः आसीत् । सः इरान्-देशे विशेषप्रशिक्षणं प्राप्तवान्, शीघ्रमेव हिज्बुल-सङ्घस्य मेरुदण्डः अभवत्, अनेके महत्त्वपूर्णाः पदाः च स्वीकृतवान् । १९९५ तमे वर्षे सफीद्दीनः शूरापरिषदे सम्मिलितः, अनन्तरं कार्यकारिणीसमितेः अध्यक्षः नियुक्तः । नस्रल्लाहस्य बन्धुत्वस्य अतिरिक्तं अस्य मातुलपुत्रस्य संवर्धनस्य अभिप्रायः आसीत्, अतः सः सफीद्दीनस्य कृते विभिन्नसमितिषु पदं अनुकूलितवान् यत् तस्मै अनुभवस्य अवसरं प्राप्नुयात् स्वस्य एकान्तवासिनः मातुलपुत्रस्य विपरीतम् सफीदीन् मुख्यतया हिजबुलस्य "दैनिककार्याणां" अध्यक्षतां करोति - यथा सामाजिकसेवाः, शिक्षा, प्रचारः च, अतः विविधसभासु बहुधा उपस्थितः भवितुम्, सार्वजनिकरूपेण भागं ग्रहीतुं च आवश्यकता वर्तते
इरान्-देशस्य अतीव समीपे
सफीदीन् न केवलं प्रमुखपरिवारात् आगतः, अपितु तस्य परिवारस्य इरान्-देशेन सह निकटसम्बन्धः अस्ति, हिजबुल-सङ्घस्य अन्तः "गहनपृष्ठभूमिः" च अस्ति । "कायहान लाइफ्" इति जालपुटस्य अनुसारं तस्य भ्राता अब्दुल्ला सफीद्दीनः इरान्देशे हिजबुलस्य विशेषप्रतिनिधिः अस्ति ।
इरान्देशे अध्ययनस्य अतिरिक्तं सफीद्दीनस्य इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य वरिष्ठसेनापतिना सोलेमानी इत्यनेन सह अपि पारिवारिकसम्बन्धः अस्ति यः २०२० तमस्य वर्षस्य जनवरीमासे मारितः आसीत् २०२० तमस्य वर्षस्य जूनमासे सफीदीनस्य पुत्रस्य रेजा इत्यस्य विवाहः इरान्-लेबनान-देशयोः मीडिया-माध्यमेषु महत् ध्यानं आकर्षितवान् यतः तस्य स्नुषा ज़ेनबः सोलेमानी-पुत्री अस्ति विश्लेषकाणां दृष्ट्या तयोः संयोजनं विशिष्टं "राजनैतिकविवाहः" अस्ति, स्पष्टतया "सदायै उत्तमं गठबन्धनं कृत्वा विदेशीयशत्रुविरुद्धं संयुक्तरूपेण रक्षणं" इति वृत्तिः प्रदर्शयितुं तुर्कीदेशस्य "स्वतन्त्र" इति प्रतिवेदनानुसारं इरान्-देशस्य प्रबलसमर्थनेन सफीदीन् वस्तुतः २००८ तमे वर्षे एव नस्रल्लाहस्य उत्तराधिकारी इति निर्दिष्टः आसीत् । २०१० तमस्य वर्षस्य नवम्बरमासे दक्षिणलेबनानदेशे हिज्बुल-सङ्घस्य सैन्यसेनापतित्वेन नियुक्तः ।
यद्यपि सफीद्दीनः बहुधा संवर्धितः अस्ति तथापि नस्रल्लाहस्य लोकप्रियता, आभा च अत्यधिकं प्रबलं भवति, येन तस्य प्रायः कोऽपि पुरुषः प्रसिद्धः न भवति लेबनान-माध्यमेन उक्तं यत् नस्रल्लाहस्य मृत्योः अनन्तरं हिज्बुल-सङ्गठनस्य निर्वाचनद्वारा स्वस्य अग्रिम-नेतारं चयनं कर्तुं आवश्यकता वर्तते। प्रतिवेदनानुसारं सामान्यतया मन्यते यत् सफीदीनः हिजबुल-सङ्घस्य अग्रिमः नेता भवितुं सर्वाधिकं सम्भावना अस्ति, अपि च सः जनानां मध्ये सर्वाधिकं प्रतिस्पर्धां कुर्वन् लोकप्रियः च अस्ति केचन विश्लेषकाः मन्यन्ते यत् हिजबुल-सङ्घस्य ७१ वर्षीयः उपमहासचिवः केवलं नामधेयेन एव अस्ति, अधुना सः अन्तरिम-नेता भवितुम् अर्हति चेदपि सः अन्ततः सफी-पुरुषैः पराजितः भवितुम् अर्हति
अमेरिकीसर्वकारस्य नामतः आलोचनां कृतवान्
यद्यपि सफीएडिनस्य विद्वान् व्यवहारः अस्ति तथापि सः कठोरवाक्पटुतायाः कृते अपि प्रसिद्धः अस्ति, विशेषतः अमेरिका-इजरायल-विरुद्धं वाक्पटुतायाः कृते । जेरुसलेम पोस्ट्-पत्रिकायाः कथनमस्ति यत् सफीदीन् कदापि अमेरिका-देशेन सह अतीव क्रुद्धः न अभवत् केवलं अस्मान् अधिकं दृढनिश्चयान् कुरु"। २०१७ तमे वर्षे सफीदीन् अमेरिकीविदेशविभागेन "आतङ्कवादी" कालासूचौ समाविष्टः, तदनन्तरं वर्षे अमेरिकादेशेन केभ्यः अरबदेशेभ्यः च अनुमोदितः
अद्यतनकाले बेरूतनगरे सफीदीन् प्यालेस्टाइनदेशस्य दृढसमर्थनं प्रकटितवान् यत् "अस्माकं इतिहासः अस्माकं बन्दूकाः च भवद्भिः सह सन्ति" इति । ब्रिटिश-"इकोनॉमिस्ट्" पत्रिकायाः जालपुटे उक्तं यत् जूनमासे हिज्बुल-सङ्घस्य एकस्य सेनापतिस्य अन्त्येष्टौ सः स्वशत्रून् "रोदितुं विलापं कर्तुं च सज्जतां कर्तुं" प्रतिज्ञां कृतवान्, इजरायल्-देशे च स्वस्य प्रतिशोध-क्रोधं निर्देशितवान्