2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गर्भधारणं अतीव महत्त्वपूर्णं खतरनाकं च वस्तु अस्ति अतः गर्भधारणस्य सज्जतायां सर्वं सम्यक् कर्तव्यम् । गर्भावस्थापूर्वपरीक्षा अतीव महत्त्वपूर्णा अस्ति, अतः अद्य वयं गर्भधारणपूर्वपरीक्षायाः उद्देश्यं महत्त्वं च ज्ञास्यामः?
चञ्चलनगरस्य धारायाम् ली मिङ्ग्, झाङ्ग किङ्ग् च इति युवदम्पती निवसति । महाविद्यालये ते प्रेमिणः आसन् । विवाहस्य वर्षद्वयानन्तरं दम्पती नूतनजीवनस्य आगमनस्य स्वागतं कृत्वा परिवारे अधिकं आनन्दं, उष्णतां च योजयितुं निश्चितवन्तौ । परन्तु यदा ते महता अपेक्षाभिः शिशुं स्वागतं कर्तुं सज्जाः आसन् तदा एव शान्ततया आश्चर्यजनकाः, असहायाः किन्तु नाटकीयाः घटनाः अभवन्
अग्रिमपीढीं गर्भधारणस्य योजनां कुर्वतां अधिकांशदम्पतीनां कृते गर्भावस्थापूर्वं जाँचः किमपि नवीनं नास्ति, परन्तु ली मिंग-झाङ्ग-किङ्ग्-योः कृते एषा जाँचः तेषां जीवनयात्रायाः महत्त्वपूर्णः मोक्षबिन्दुः अभवत् वैद्यानां व्यावसायिकमार्गदर्शने ते गर्भावस्थापूर्वपरीक्षाणां महत्त्वं अवगच्छन्ति स्म - न केवलं ते उभयपक्षस्य शारीरिकस्वास्थ्यस्थितेः आकलनं कर्तुं शक्नुवन्ति तथा च गर्भधारणं भ्रूणस्वास्थ्यं च प्रभावितं कर्तुं शक्नुवन्ति सम्भाव्यसमस्यानां शीघ्रमेव अन्वेषणं कर्तुं शक्नुवन्ति, अपितु ते वैज्ञानिकं आधारं अपि प्रदातुं शक्नुवन्ति गर्भधारणस्य परिचर्या तथा च सुनिश्चितं करोति यत् मातरः शिशवः च सुरक्षा।
यदा सर्वं सुचारुरूपेण गच्छति इव भासते स्म तदा एव झाङ्ग किङ्ग् इत्यस्य परीक्षणपरिणामाः स्वच्छे आकाशे वज्रपातः इव आसीत्, येन तस्य मूलतः शान्तिपूर्णं जीवनं भङ्गं जातम् । प्रतिवेदने सूचितं यत् झाङ्ग किङ्ग् थैलेसीमिया माइनर इति वंशानुगतरक्तरोगेण पीडितः अस्ति यत् गर्भावस्थायां जटिलतायाः जोखिमं वर्धयितुं शक्नोति तथा च भ्रूणस्य स्वास्थ्याय सम्भाव्यं खतराम् उत्पद्यते। एषा वार्ता निःसंदेहं दम्पत्योः कृते महती आघातः आसीत् ।