समाचारं

"स्केल-उपरि बलं" इत्यस्मात् आरभ्य "जनानाम् लाभ-भावनायां बलं" यावत्, ३१ खरब-सार्वजनिक-निधिनां चिन्तनं कथं परिवर्तयितव्यम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दीर्घकालं यावत् अनावृष्ट्याः जलप्रलयस्य च गारण्टीभ्यः प्रबन्धनशुल्कं निधिकम्पनीनां मुख्यं आयस्य स्रोतः अस्ति, येन उद्योगः अपि स्केल-विषये ध्यानं दत्तवान् विपण्यस्य चरमकालस्य समये निवेशकाः उत्साहेन विपण्यां प्रविष्टवन्तः, निधिकम्पनयः च स्वस्य स्केलस्य विस्तारं कृतवन्तः, तथापि विपण्यस्य उतार-चढावस्य समायोजनस्य च कारणात् एतत् "सुखदं" इव वातावरणं अपि भग्नम् अभवत् क्रमेण उत्साहं नष्टं कुर्वन्ति अपि च आत्मविश्वासं नष्टं कुर्वन्ति , धारणानुभवः द्रुतगत्या न्यूनीभूतः।
अस्याः पृष्ठभूमितः नियामकाः बहुवारं वकालतम् अकरोत् यत् कोष-उद्योगः धारकाणां दृष्ट्या स्वस्य विपणन-प्रतिरूपं यथार्थतया परिवर्तयति तेषु "स्केल-उन्मुखात् निवेशक-प्रतिफल-उन्मुखं प्रति स्थानान्तरणम्" इत्यादीनां आवश्यकतानां निःसंदेहं निवेशकान् परिणतुं सम्पत्ति-प्रबन्धन-संस्थानां आवश्यकता वर्तते लाभस्य भावः महत्त्वपूर्णस्थाने स्थापितः भवति।
उद्योगस्य अन्तःस्थजनानाम् अनुसारं स्केल-उन्मुखात् निवेशक-प्रतिफल-उन्मुखं प्रति परिवर्तनं सार्वजनिकनिधिनां विद्यमानविकासविचारानाम् एकः सुधारः अस्ति यदा निवेशकाः सन्तुष्टाः भवन्ति तदा एव सार्वजनिकनिधिः अग्रे गन्तुं शक्नोति। परन्तु निवेशकानां लाभस्य भावस्य उन्नयनं रात्रौ एव न प्राप्यते, अतः सर्वेभ्यः पक्षेभ्यः दीर्घकालीनाः संयुक्तप्रयत्नाः आवश्यकाः भवन्ति । वास्तविकसञ्चालनेषु निधिकम्पनीनां सम्पत्ति-देयता-प्रबन्धने उत्तमं कार्यं कर्तुं आवश्यकता वर्तते ।
"भारपरिमाणस्य" प्रवृत्तिः अस्थायिनी अस्ति
अद्यैव केन्द्रीयवित्तीयकार्यालयेन चीनप्रतिभूतिनियामकआयोगेन च संयुक्तरूपेण जारीकृतेषु "मध्यमदीर्घकालीननिधिनाम् मार्केट्-प्रवेशं प्रवर्तयितुं मार्गदर्शकमतानि" (अतः परं "मार्गदर्शकमताः" इति उच्यन्ते) इत्यनेन पुनः आवश्यकतायाः उपरि बलं दत्तम् निवेशसंशोधने निधिकम्पनीनां मूलक्षमतां सुदृढं कर्तुं वैज्ञानिकं, उचितं, निष्पक्षं च प्रभावी च सूत्रयितुं निवेशसंशोधनक्षमतामूल्यांकनसूचकाङ्कप्रणाली निधिकम्पनीनां मार्गदर्शनं करोति यत् ते स्केल-उन्मुखात् निवेशक-प्रतिफल-उन्मुखे परिवर्तनं कुर्वन्ति।
निधिकम्पनीनां कृते स्केलसम्बद्धाः प्रबन्धनशुल्काः तेषां आयस्य महत्त्वपूर्णः स्रोतः भवति, तथा च कम्पनीयाः प्रबन्धनपरिमाणे परिवर्तनं प्रायः परिचालनस्थितीनां महत्त्वपूर्णसूचकत्वेन गण्यते लाभप्रतिरूपेण कम्पनीनां स्केल-इच्छा अपि किञ्चित्पर्यन्तं निधिः कृता अस्ति । २०२० तमे २०२१ तमे वर्षे च यदा पूंजीविपण्यस्य विस्फोटः भवति तदा सार्वजनिकप्रस्तावविपण्यस्य विस्तारः विशेषतया स्पष्टः भवति ।
पवनदत्तांशैः ज्ञायते यत् २०१९ तमस्य वर्षस्य अन्ते सम्पूर्णस्य सार्वजनिकप्रस्ताव-उद्योगस्य शुद्धसम्पत्त्याः मूल्यं १४.८४ खरब युआन् आसीत्, यदा तु २०२१ तमस्य वर्षस्य अन्ते एषा संख्या २५.७१ खरब युआन् आसीत् nearly 11 trillion yuan, and the overall expansion 70% अधिकं, उत्पादानाम् संख्या अपि 6091 तः 9175 यावत् विस्तारिता अस्ति ।
विगतवर्षद्वये धन-निर्माण-प्रभावेन चालितः, केचन निधि-कम्पनयः विपण्य-उष्णस्थानैः उन्मुखाः अभवन्, उद्योगे स्टार-कोष-प्रबन्धकेषु सट्टेबाजीं च कृतवन्तः hot" उत्पादाः बहुधा प्रादुर्भूताः सन्ति। . तस्मिन् एव काले "विक्रेता एजेण्ट्" इति नाम्ना निधिविक्रयसंस्थाः अपि अनिवार्यभूमिकां निर्वहन्ति स्म, अग्नौ इन्धनं योजयन्ति स्म, उच्चस्तरस्य विपण्यां प्रवेशार्थं बहवः निवेशकाः आकर्षयन्ति स्म
तदनन्तरं मार्केट्-मध्ये स्विचिंग्-शैल्याः विविध-प्रवृत्तिः निरन्तरं दृश्यते स्म, येषु उद्योगेषु निधि-प्रबन्धकानां भारी पदानि आसन्, तेषु इक्विटी-उत्पादाः ये शेयर-बजारेण सह निकटतया सम्बद्धाः आसन्, तेषु अपि स्वाभाविकतया भारः आसीत् निवेशकानां दृष्ट्या पूर्ववृद्धे विपण्यां तेषां लाभः अधिकः अभवत्, परन्तु पदं योजयित्वा तेषां हानिः अभवत् ।
"पूर्वं सर्वे पक्षाः सद्गुणचक्रे आसन्, अवश्यमेव अनुभवः अतीव उत्तमः आसीत्।" बाजारस्य सार्वजनिकप्रस्ताव-उद्योगस्य च मध्ये, तथा च निधिनिर्गमनस्य परिमाणं बृहत् आसीत् , अधिकवृद्धिनिधिः आकर्षयति स्म तथा पुनः अधिकान् निवेशकान् भागं ग्रहीतुं आकर्षितवान्।
परन्तु चक्रस्य मोक्षबिन्दुः प्रादुर्भूतस्य अनन्तरं "उच्चस्तरीयनिर्गमनस्य" "विस्फोटकउत्पादानाम् अनुसरणं" च इति घटनायाः प्रतिकूलप्रभावः अभवत् । तस्य दृष्ट्या स्केल-अनुसरणार्थं भारी-विपणनस्य अन्तर्गतं उच्च-जोखिम-निवेशकानां कृते पूर्वं उच्च-स्तरस्य विपण्य-प्रवेशः उपयुक्तः नासीत्, यस्य परिणामेण वर्तमान-स्थितिः अस्ति यत् उद्योगः, कम्पनीः, चैनल्-सहिताः सर्वे पक्षाः गभीररूपेण फसन्ति स्म , इत्यादिषु चिन्तनस्य आवश्यकता वर्तते।
"परिमाणस्य विस्तारार्थं निधिकम्पनयः बाजारस्य उच्चतमस्थाने नूतनानि निधिं प्रक्षेपणं कुर्वन्ति एव, परन्तु निवेशकानां दृष्ट्या निवेशकान् जोखिमानां स्मरणं कर्तुं असफलाः भवन्ति। एतेन न केवलं निवेशकस्य अनुभवस्य क्षतिः भवति, अपितु निधिकम्पनीयाः स्वस्य उपरि अपि नकारात्मकः प्रभावः भवति performance reputation." shanghai कोष-उद्योगे एकः व्यक्तिः मन्यते यत् सामान्यतया यदा विपण्यं मन्दं भवति तथा च जोखिमाः न्यूनाः भवन्ति तदा निवेशः तीव्रः भविष्यति, परन्तु वास्तविकस्थितिः अस्ति यत् विपण्यं उष्णं भवति तथा च निधिः विपण्यां प्रवेशार्थं त्वरितवान् भवति अधिकमूल्यानां अनुसरणं कुर्वन्ति।
तस्य दृष्ट्या निवेशकानां मानसिकतायाः अभूतपूर्वपरिवर्तनः अपि दर्शयति यत् निवेशकानां पर्याप्तसंख्यायां निवेशविपण्यस्य विषये जोखिमजागरूकतायाः अभावः अस्ति तथा च उच्चप्रतिफलं भूलवशं आदर्शरूपेण मन्यते यत् एतत् निधिकम्पनीनां विपणनरणनीतयः निवेशकशिक्षायाः च तीव्रताम् अपि प्रतिबिम्बयति पक्षेषु न्यूनताः सन्ति।
निवेशकप्रतिफलन अभिमुखीकरणं प्रति स्थानान्तरणम्
वस्तुतः निवेशकानां असन्तुष्टिः तथा च सार्वजनिकप्रस्ताव-उद्योगस्य कार्यप्रदर्शने प्रतिष्ठायां च द्वयात्मका क्षयः चिरकालात् नियामकानाम् ध्यानं आकर्षितवान्, अद्यतनकाले च प्रासंगिकाः आवश्यकताः बहुवारं निर्गताः सन्ति अप्रैल २०२२ तमे वर्षे एव "सार्वजनिकनिधि-उद्योगस्य उच्च-गुणवत्ता-विकासस्य त्वरणस्य विषये रायाः" स्पष्टतया उक्तवन्तः यत् निवेशकानां लाभ-भावनासु सुधारं कर्तुं केन्द्रीक्रियताम् तथा च निवेशकानां हितैः सह विपणन-अवधारणां दृढतया स्थापयितुं निधि-प्रबन्धकानां निधि-विक्रय-एजेन्सीनां च मार्गदर्शनं कुर्वन्तु यथा कोरः .
अस्मिन् वर्षे एप्रिलमासे नूतनाः "राष्ट्रस्य नवलेखाः" ("पूञ्जीबाजारस्य पर्यवेक्षणस्य सुदृढीकरणं, जोखिमनिवारणं, उच्चगुणवत्ताविकासं च प्रवर्तयितुं राज्यपरिषदः अनेकाः मताः") पुनः एकवारं विपण्यपारिस्थितिकीतन्त्रस्य स्थापनायाः आवश्यकतायां बलं दत्तवन्तः यत् दीर्घकालीननिवेशस्य संवर्धनं करोति, निधिकम्पनीनां निवेशसंशोधनक्षमतानां निर्माणं व्यापकरूपेण सुदृढं करोति, तथा च निवेशकप्रतिफलन-उन्मुखपरिवर्तनस्य प्रति अभिमुखीकरणस्य दृष्ट्या आरभ्यते।
अस्य मासस्य आरम्भे प्रकाशितेन संस्थागतनिरीक्षणप्रतिवेदनेन अपि ज्ञातं यत् नियामकप्रधिकारिभिः सार्वजनिकनिधिप्रबन्धकानां वर्गीकरणमूल्यांकनव्यवस्थायां व्यापकरूपेण संशोधनं कृतम् अस्ति निवेशकानां लाभस्य भावः अपि केवलं "वरिष्ठताक्रमाङ्कनम्" आधारितं न भवतु इति मूल्याङ्कनपरिमाणेषु अन्यतमम् अस्ति व्यावसायिकपरिमाणे। यथा, "प्रतिचक्रीयविन्याससूचकं वर्धयन्तु, तथा च बृहत् उच्चस्तरीयनिर्गमनपरिमाणयुक्तानां प्रबन्धकानां कृते बिन्दून् कटौतीं कुर्वन्तु, निवेशकानुभवं च दुर्बलं कुर्वन्तु, अन्यथा च बिन्दून् योजयन्तु
२४ सितम्बर् दिनाङ्के चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन पुनः राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तं यत् चीनप्रतिभूतिनियामकआयोगः इक्विटीसार्वजनिकनिधिं सशक्ततया विकसितं करिष्यति, निधिकम्पनीभ्यः आग्रहं कर्तुं केन्द्रितः यत् ते स्वस्य... व्यापारदर्शनं, निवेशप्रतिफलन-अभिमुखीकरणस्य पालनम्, तथा च जनानां आवश्यकतां पूरयन्तः अधिकानि उत्पादानि निर्मातुं निवेश-संशोधन-सेवा-क्षमतासु सुधारं कर्तुं प्रयतन्ते
"उद्योगस्य उत्पत्तिस्थानं प्रति प्रत्यागन्तुं प्रवर्धनं, समीचीनव्यापारसंकल्पनानां स्थापना, कार्यक्षमतायाः लाभप्रदतायाः च सम्बन्धस्य सम्यक् निबन्धनं च पर्यवेक्षणस्य सुदृढीकरणस्य प्रमुखविचाराः सन्ति, तथा च वित्तीयकार्यस्य राजनैतिकजन-उन्मुख-प्रकृतेः ग्रहणस्य ठोस-प्रकटीकरणम् अपि सन्ति " इति मध्यमस्य बृहत्स्य च निधिकम्पन्योः एकः व्यक्तिः अवदत्। , उच्चगुणवत्तायुक्तविकासः अन्तिमेषु वर्षेषु सार्वजनिकप्रस्ताव-उद्योगस्य मुख्यः विषयः अस्ति। अनुपालनस्य जोखिमनियन्त्रणस्य च तलरेखायाः अतिरिक्तं संस्थानां निवेशकानां लाभस्य भावः अधिकमहत्त्वपूर्णस्थाने स्थापयितुं आवश्यकता वर्तते।
पूर्वोक्तनिधिउद्योगस्य अन्तःस्थजनानाम् अपि मतं यत् एते उपायाः कोषबाजारस्य स्वस्थविकासे नियामकरूपेण बलं प्रदर्शयन्ति तथा च अधिकं स्थिरं अनुकूलं च निवेशवातावरणं निर्मातुं उद्दिश्यन्ते। इक्विटी-निधि-विकासं प्रोत्साहयितुं सन्दर्भे निधि-कम्पनीभिः उत्पाद-स्थिरतायाः निवेशकस्य अनुभवसुधारस्य च विषये ध्यानं दातव्यं, निवेशकानां विश्वासं वर्धयितुं च कार्यप्रदर्शनप्रतिष्ठायाः उपयोगः करणीयः
विजय-विजय-स्थितौ चिन्तनस्य परिवर्तनस्य आवश्यकता भवति
तथाकथितस्य निवेशकस्य लाभस्य भावः अर्थात् निवेशधारणानुभवः एकतः निवेशकस्य यथार्थ आयस्तरस्य प्रतिबिम्बं भवति यत् भवन्तः यत्किमपि अधिकं अर्जयन्ति तथा तथा अधिकं लाभस्य भावः भवति, तद्विपरीतम् अपि। अपरपक्षे निधि-उत्पादानाम् निवेशकानां वास्तविक-प्रतिफलनस्य च मध्ये व्यभिचारः भवति, यत् मुख्यतया उदयस्य अनुसरणं, पतनं मारयितुं च इत्यादिभिः व्यवहारप्रभावैः भवति निवेशकानां आयस्य शीतलाङ्कानां पृष्ठतः सारः निवेशकानां उष्णमागधा अस्ति ।
अधुना सार्वजनिकनिधि-उद्योगः ३१ खरब-युआन्-अङ्कं प्राप्तवान्, वर्धमानस्य परिमाणस्य अपि अर्थः अस्ति यत् उद्योगः अधिकानि आव्हानानि सम्मुखीकुर्वति इति । "वास्तवतः वयं चैनलानां माध्यमेन अथवा स्वग्राहकानाम् कृते शोधं विश्लेषणं च कृतवन्तः तथा च ज्ञातवन्तः यत् अधिकांशनिवेशकानां क्षयस्य उतार-चढावस्य च सहिष्णुता तुल्यकालिकरूपेण न्यूना भवति।
अनुभवं पाठं च संयोजयित्वा सः अपि अवदत् यत् वास्तविकसञ्चालनेषु सम्पत्ति-देयता-प्रबन्धने निधि-कम्पनीभिः उत्तमं कार्यं कर्तुं आवश्यकता वर्तते |. सम्पत्तिपक्षे, निधिप्रबन्धकानां सक्रियप्रबन्धनक्षमतासु निरन्तरं सुधारस्य आवश्यकता वर्तते, विशेषतः कार्यप्रदर्शनस्य दीर्घकालीनस्थिरतां सुधारयितुम्, निष्कासनस्य नियन्त्रणक्षमतायां च, निवेशकानाम् अनुभवं स्वस्य निवेशनिर्णयेषु, रूपरेखासु च एकीकृत्य स्थापयितुं च आवश्यकम् अस्ति
दायित्वपक्षे निवेशकशिक्षां सुदृढां कर्तुं, निवेशकानां कृते उत्पादलक्षणानाम्, स्वकीयानां प्रतिफलानाम् अपेक्षाणां, जोखिमसहिष्णुतायाः च गहनतया अवगमनं कर्तुं मार्गदर्शनं कर्तुं, निवेशकयोग्यताप्रबन्धने, मेलने च उत्तमं कार्यं कर्तुं आवश्यकम् अस्ति
"निवेशकानां कृते उत्तमं निवेश-अनुभवं प्रदातुं आधारेण निवेशकानां कोष-कम्पनीयां अपि अधिका मान्यता भविष्यति, विश्वासः च भविष्यति, तस्मात् उत्पादस्य कम्पनीयाः च समग्र-परिमाणे क्रमिकं सुधारं प्राप्स्यति। अन्ततः, विजय-विजय-स्थितिः भविष्यति साध्यं भवतु" इति सः अवदत्।
वस्तुतः एषः बिन्दुः वस्तुतः कोषकम्पनीभिः साक्षात्कृतः अस्ति । संवाददाता अनेकेभ्यः निधिकम्पनीभ्यः ज्ञातवान् यत् विगतवर्षद्वयेषु निवेशकशिक्षणे निवेशं निरन्तरं वर्धयितुं निवेशकानां निवेशं अधिकतर्कसंगतरूपेण द्रष्टुं मार्गदर्शनं कर्तुं तेषां प्रमुखकार्येषु अन्यतमम् अस्ति, यत्र न केवलं निवेशस्य सम्भाव्यप्रतिफलस्य प्रचारः अपि अन्तर्भवति, अपितु also जोखिमानां अस्तित्वं बोधयन्तु तथा च जोखिमानां अधिकव्यापकरूपेण आकलनं प्रबन्धनं च कर्तुं तेषां सहायतां कुर्वन्ति।
तदतिरिक्तं उद्योगे बहवः मताः सन्ति यत् वित्तीयसंस्थानां उत्पादविक्रयस्य प्रारम्भिकपदे स्वचिन्तनं परिवर्तयितुं आवश्यकम् अस्ति: "अल्पकालिकलाभार्थं क्रयणं" इत्यस्मात् "विश्वासकारणात् क्रयणम्" इति एकः गैर-बैङ्क-वित्तीय-संशोधन-विश्लेषकः मन्यते यत् सम्पत्ति-प्रबन्धन-युगे सम्पत्ति-प्रबन्धन-संस्थानां मूल-लक्ष्यं "कथं उत्तमं प्रदर्शनं करणीयम्, निधि-उत्पादानाम् उत्तम-शुद्ध-मूल्य-प्रदर्शनार्थं च प्रयत्नः करणीयः" इति regulations, the core goal of wealth management institutions मूललक्ष्यं "निवेशकानां खातानां शुद्धसम्पत्तौ कथं सुधारः करणीयः" इति विषये केन्द्रीकरणं भवितुम् अर्हति
तस्य दृष्ट्या केवलं सम्पत्तिपक्षे "प्रदर्शनाश्वदौडस्य" अवलम्बनं दायित्वपक्षे निवेशकशिक्षायाः निवेशपरामर्शसेवानां च आवश्यकतां पूरयितुं न शक्नोति नवीनसंपत्तिप्रबन्धनविनियमानाम् उत्तरयुगे धनप्रबन्धनोत्पादानाम् विक्रयः अल्पकालीन "नवनिर्गमनस्य" तर्कस्य आधारेण न भवति, अपितु दीर्घकालीन "संरक्षणम्" इति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया