2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फीनिक्स टेक्नोलॉजी द्वारा "न्यू विजन" द्वारा निर्मित
लेखक/zuo fei
सम्पादक/लियू युकुन
गतवर्षस्य जूनमासस्य अन्ते ओप्पो-संस्थायाः देशे प्रथमः प्रमुखः भण्डारः ग्वाङ्गझौ-झेङ्गजिया-प्लाजा-नगरे उद्घाटितः । अस्य प्रमुखभण्डारस्य कुलक्षेत्रं ६६० वर्गमीटर् अधिकं भवति तथा च तस्मिन् समये ग्वाङ्गझौ-नगरस्य बृहत्तमः एकलमोबाइलफोनस्य प्रमुखः भण्डारः आसीत् ।
ओप्पो तस्मिन् समये बोधयति स्म यत् ते उपयोक्तृभ्यः पारम्परिकभण्डारेभ्यः भिन्नं शॉपिङ्ग-अनुभवं दातुम् इच्छन्ति, तथा च अन्तरक्रियाशील-उपयोक्तृ-सेवाः प्रदातुं अधिकं बलं दत्तवन्तः अयं भण्डारः केवलं उत्पादविक्रयस्थानम् नास्ति, अपितु अवकाशस्य, शॉपिङ्गस्य च संयोजनं कुर्वन् नगरीयः स्थानः अस्ति ।
विगतवर्षे ओप्पो गुआङ्गझौ झेङ्गजिया प्रमुखभण्डारस्य विक्रयः उल्लासः अभवत्, यत्र औसतमासिकविक्रयः ४५ लक्षं युआन् अधिकः अभवत् । ओप्पो चीनस्य अध्यक्षः लियू बो इत्यनेन उक्तं यत् ते देशस्य प्रथमस्तरीयप्रान्तीयराजधानीनगरेषु २० तः ३० भण्डाराणां कृते अपि "समानशैल्याः" नवीनीकरणं करिष्यन्ति।
तदनन्तरं वर्षे ओप्पो इत्यस्य भण्डारस्य नवीनीकरणयोजना "बृहत् द्रुतगतिः" इति न प्रतीयते स्म । २६ सितम्बर् पर्यन्तं ओप्पो-संस्था गुइयाङ्ग-नगरे नूतनस्य, बृहत्तरस्य प्रमुखस्य भण्डारस्य उद्घाटनस्य घोषणां कृतवती । अस्य प्रमुखभण्डारस्य न केवलं बृहत्तरं स्थानं वर्तते तथा च स्थानीयसांस्कृतिकलक्षणैः अलङ्कृतम् अस्ति, अपितु देशस्य प्रथमः क्रीडाविषयकः प्रमुखः भण्डारः अपि अस्ति
लियू बो इत्यनेन अस्य प्रमुखभण्डारस्य अद्यतनपरिभाषा दत्ता, यत् एतत् "युवानां कृते नगरनिकुञ्जम्" इति उक्तवान् । तेषां वचनेषु ते आशान्ति यत् युवानः न केवलं शॉपिङ्गं कर्तुं, अपितु विनोदं कर्तुं अपि भण्डारं आगमिष्यन्ति, ते युवानां कृते पारम्परिकं मोबाईल-फोन-भण्डारात् भिन्नं अन्तरक्रियाशीलं सेवा-आधारितं शॉपिङ्ग् अनुभवं दास्यन्ति इति।सरलतया वक्तुं शक्यते यत् ते इच्छन्ति यत् ओप्पो इत्यस्य प्रमुखभण्डारः एकः चेक-इन-बिन्दुः भवेत् यत्र युवानः समागच्छन्ति |
भण्डारस्य एकस्मिन् कोणे एकः कॉफी-दुकानः अस्ति तथा च विशेषतया उद्घाटितः लिटिल् ओ स्कूलः अस्ति यत्र आगन्तुकाः तलम् उपविश्य बृहत्-पर्दे क्रीडायाः लाइव-प्रसारणं द्रष्टुं शक्नुवन्ति जनाः?
01. अफलाइन मॉडल परिवर्तते
विगतदशवर्षेषु ओप्पो-संस्था आफ्लाइन्-चैनेल्-निर्माणे घरेलु-मोबाइल-फोन-ब्राण्ड्-मध्ये सर्वाधिकं सक्रियः अस्ति ।
शाओमी, हुवावे इत्यादीनां मोबाईल-फोन-ब्राण्ड्-समूहानां विपरीतम्, ये केवलं अन्तिमेषु वर्षेषु अफलाइन-चैनल-विकासं आरब्धवन्तः, ओप्पो-संस्थायाः स्थापनायाः पूर्वमेव अफलाइन-चैनेल्-प्रयोगः कृतः अद्यत्वे, तस्य विक्रय-जालं देशे सर्वत्र प्रसरति, अपि च काउण्टीषु गभीरं गच्छति नगराणि, देशे च १५०,००० तः अधिकाः विक्रयस्थानानि ।परन्तु ई-वाणिज्य-माध्यमानां प्रभावेण एते पारम्परिकाः अफलाइन-भण्डाराः दुर्बलदक्षतायाः समस्यायाः सामनां कृतवन्तः, युवानां ध्यानं आकर्षयितुं च असफलाः अभवन्
ओप्पो चीनस्य अध्यक्षः अपि मीडियासहितस्य समूहसाक्षात्कारे उल्लेखितवान् यत् पूर्वं मोबाईल-फोन-उद्योगः समृद्धः आसीत् तथा च सर्वत्र मोबाईल-फोन-वीथीः आसन्, विभिन्नेभ्यः भण्डारेभ्यः, प्रमुख-भण्डारेभ्यः, संचालक-भण्डारेभ्यः अपि, परन्तु अधुना स्थितिः परिवर्तिता अस्ति उपयोक्तृणां सूचनां प्राप्तुं समयः विखण्डितः जातः ते पूर्ववत् पत्रिका इत्यादिभिः अफलाइनक्रियाकलापैः न अपितु xiaohongshu, douyin, weibo इत्यादीनां ऑनलाइन-मञ्चानां माध्यमेन अधिकं ज्ञायन्ते
लियू बो इत्यनेन उक्तं यत् उपयोक्तृषु परिवर्तनेन सह खुदरा, चैनल् च परिवर्तनस्य आवश्यकता वर्तते।सः मन्यते यत् भविष्यस्य प्रवृत्तिः ऑनलाइन-अफलाइन-योः एकीकरणम् अस्ति, अफलाइन-अनुभव-भण्डारेषु च ऑनलाइन-शॉपिङ्ग्-इत्यस्मात् भिन्नं उपयोक्तृ-अनुभवं प्रदातुं आवश्यकता वर्तते
गतवर्षे ओप्पो-संस्थायाः गुआङ्गझौ-झेङ्गजिया-प्लाजा-नगरे नूतन-प्रतिबिम्बस्य प्रमुख-भण्डारः उद्घाटितः, येन खुदरा-क्षेत्रे स्वस्य साहसिक-प्रयासः कृतः । अयं गुआंगझौ प्रमुखः भण्डारः उपयोक्तृभिः सह अन्तरक्रियाशील-अनुभवस्य विषये अधिकं ध्यानं ददाति उदाहरणार्थं, तेषां विशेषतया भण्डारे इमेजिंग्, शिक्षणं, क्रीडाः इत्यादीनां कृते बहुविधक्षेत्राणां योजना अस्ति, तथा च नियमितरूपेण युवानां समूहानां सक्रियभागीदारीम् आकर्षयितुं विविधाः अफलाइन-क्रियाकलापाः आयोजिताः सन्ति .
इदं नूतनं विक्रयप्रतिरूपं यत् पूर्वं मालविक्रयणं प्रति केन्द्रितं पारम्परिकभण्डारं भिन्नम् अस्ति ते आशां कुर्वन्ति यत् शॉपिङ्गं अवकाशं च संयोजयति इति व्यापकम् अनुभवं प्रदास्यन्ति।ओप्पो चीनस्य उपाध्यक्षः ली जी इत्यनेन उक्तं यत् ग्राण्डव्यू प्रमुखभण्डारस्य उद्घाटनं ओप्पो इत्यस्य खुदराप्रतिरूपस्य सुधारस्य महत्त्वपूर्णः आरम्भबिन्दुः अस्ति।
सुधारः खलु प्रभावी अस्ति क्लब" इति ।
परन्तु ओप्पो-संस्थायाः खुदरा-माडल-सुधारस्य अग्रिम-पदे ते बीजिंग-, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्-इत्यादीषु सुपर-प्रथम-स्तरीय-नगरेषु द्वितीयं प्रमुखं भण्डारं उद्घाटयितुं न चयनं कृतवन्तः, अपितु दक्षिणपश्चिमे गुइयाङ्ग-नगरं प्रति स्वस्य दृष्टिम् अस्थापयत् बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादीनां तुलने गुइयाङ्ग-नगरस्य जनसंख्या केवलं ६४ लक्षं भवति, गतवर्षे तस्य सकलराष्ट्रीयउत्पादः गुआङ्गझौ-नगरस्य केवलं १/६ भागः आसीत्
लियू बो इत्यनेन व्याख्यातं यत् प्रारम्भिकनियोजनकाले ओप्पो इत्यनेन केचन अभिप्रेताः नगराः विचारिताः, तेषु गुइयाङ्गः अपि अन्यतमः आसीत् ।शोधप्रक्रियायाः कालखण्डे तेषां ज्ञातं यत् गुइयाङ्ग-नगरस्य विशिष्टानि लक्षणानि अन्यनगरेभ्यः भिन्नानि सन्ति । प्रथमं, गुइयाङ्ग-नगरे बहवः युवानः सन्ति;द्वितीयं, गुइयाङ्ग-निवासिनः सुख-सूचकाङ्कः तुल्यकालिकरूपेण अधिकः अस्ति ।
एतानि लक्षणानि ओप्पो आकर्षयितुं आशासितानां युवानां सङ्गतिं कुर्वन्ति। आईडीसी चीनस्य उपाध्यक्षः वाङ्ग जिपिङ्ग् इत्यनेन उक्तं यत् यद्यपि पारम्परिकसंकल्पनायां सामान्यतया genz मुख्यतया प्रथमतः चतुर्थस्तरस्य नगरेषु इति मन्यते तथापि वस्तुतः षष्ठस्तरीयनगरेषु लघुनगरेषु अपि युवानां विशालः अस्ति genz पीढी। सद्यः लोकप्रियस्य क्रीडायाः उपभोक्तृसमूहः "black myth: wukong" इति उच्चस्तरीयनगरेषु एव सीमितः नास्ति ।
युवानां प्राधान्यानां अनुरूपं अधिकं भवितुं ओप्पो इत्यनेन स्वस्य गुइयाङ्ग-प्रमुख-भण्डारस्य विषयः क्रीडायाः कृते निर्धारितः अस्ति ।उद्घाटनस्य अवसरे ते "लीग आफ् लेजेण्ड्स्" विश्वविजेतारं टीम we इत्यस्य पूर्वतारकक्रीडकं च weixiao इत्येतम् प्रशंसकैः सह संवादं कर्तुं स्थले आमन्त्रयिष्यन्ति। योजनानुसारं भविष्ये ते प्रमुखभण्डारे विविधानि गेमिंग् क्रियाकलापाः अपि आयोजयिष्यन्ति।
न सुकरम्। पारम्परिकाः अफलाइन-भण्डाराः कार्यक्षमतायाः विषये ध्यानं ददति, क्षेत्र-प्रति-वर्ग-फुट-अनुपातः च भण्डारस्य गुणवत्तायाः मापनार्थं मूलसूचकः भवति । परन्तु ओप्पो-दृष्टौ तेषां भण्डाराः वस्तुतः अफलाइन-सांस्कृतिक-अन्तरिक्षस्य समीपे एव सन्ति - उपयोक्तारः न केवलं शॉपिङ्गं कर्तुं, अपितु अन्तरक्रियाशील-मनोरञ्जन-अनुभवानाम् आनन्दं प्राप्तुं अपि भण्डारं आगच्छन्ति
एतदर्थं भण्डारेषु दीर्घकालीनसञ्चालनं, घटनानियोजनक्षमता च सशक्ताः भवेयुः । सम्प्रति विपण्यां विद्यमानानाम् अङ्कीयब्राण्ड्-मध्ये केवलं एप्पल्-भण्डारः एव सर्वदा उपयोक्तृविनिमय-क्रियाकलापं अफलाइन-रूपेण स्थापयितुं आग्रहं कृतवान् अस्ति । ओप्पो इत्यस्य कृते एषः एकः नूतनः आरम्भः अस्ति।
लियू बो इत्यनेन परिचयः कृतः यत् ते देशे सर्वत्र सुपर प्रथमस्तरीय, प्रथमस्तरीयाः, प्रान्तीयराजधानीनगरेषु च अधिकानि नूतनानि प्रमुखभण्डाराणि निर्मातुं योजनां कुर्वन्ति। तेषां तृतीयः भण्डारः वर्षस्य अन्ते यावत् वुहान्-नगरे उद्घाटितः भवितुम् अर्हति ।
ओप्पो-संस्थायाः गुआङ्गझौ-नगरस्य प्रमुखभण्डारः, गुइयाङ्ग-नगरस्य प्रमुखभण्डारः च एकवर्षात् अधिकं अन्तरं उद्घाटितः, अतः तत्र त्वरितता नास्ति । ओप्पो चीनस्य उपाध्यक्षः ली जी इत्यनेन उक्तं यत् अनेके प्रमुखभण्डारस्थानानि प्राप्तुं कठिनाः सन्ति, तेषां आशास्ति यत् प्रत्येकस्मिन् नगरे प्रमुखभण्डारस्य स्थानीयलक्षणं भविष्यति। ओप्पो इत्यस्य योजना अस्ति यत् प्रमुखभण्डारैः सह सर्वेषां स्तरानाम् आच्छादनं वर्तमानकाले प्रारम्भिकपदे केचन मूलनगराः योजनाकृताः सन्ति, भविष्ये च शनैः शनैः कोरवृत्तात् सर्वेषु स्तरीयनगरेषु विकासः भविष्यति
02. मूलव्यापारे ध्यानं दत्तव्यम्
अस्मिन् वर्षे प्रथमार्धे चीनदेशस्य स्मार्टफोनविपण्यं वर्धितम् । तृतीयपक्षस्य शोधसंस्थायाः काउण्टरपॉइण्ट् इत्यनेन प्रकाशितस्य आँकडानुसारं चीनस्य स्मार्टफोनविक्रयः वर्षस्य प्रथमार्धे वर्षे वर्षे ४% वर्धितः, पूर्णवर्षस्य विक्रयः २७ कोटिभ्यः अधिकेभ्यः यूनिटेभ्यः पुनः उत्थापितः भविष्यति इति अपेक्षा अस्ति
विशेषतः उच्चस्तरीयविपण्ये।अधिकाः उपभोक्तारः आन्तरिक-प्रमुख-वाहनानां सामर्थ्यं ज्ञातुं आरभन्ते, वर्षस्य प्रथमार्धे एप्पल्-कम्पन्योः विक्रयः वर्षे वर्षे १३% न्यूनः अभवत्, अतः तस्य बृहत्-प्रमाणेन प्रचारः कर्तव्यः आसीत्
तथा च गतवर्षस्य तुलने ओप्पो-विक्रये अपि सुधारस्य स्थानं वर्तते। आईडीसी इत्यस्य पूर्वं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य त्रैमासिकमोबाईलफोनबाजारनिरीक्षणप्रतिवेदने ज्ञातं यत् ओप्पो इत्यस्य त्रैमासिकस्य घरेलुस्मार्टफोनबाजारस्य १५.७% भागः अस्ति, तृतीयस्थाने अस्ति
एतस्याः आव्हानस्य सम्मुखे ओप्पो-संस्था अस्य वर्षस्य आरम्भे एव स्वस्य एआइ-रणनीतिं निर्धारितवती, आधिकारिकतया एआइ-मोबाइल-फोन-युगे प्रविष्टवती इति च घोषितवती ओप्पो-सङ्घस्य मुख्यकार्यकारी चेन् मिंग्योङ्ग् इत्यनेन वर्षस्य आरम्भे एव एषः स्वरः निर्धारितः यत् एआइ-मोबाइल-फोनाः फीचर-फोन-स्मार्टफोन-इत्येतयोः अनन्तरं मोबाईल-फोन-उद्योगे परिवर्तनस्य तृतीयः प्रमुखः चरणः भविष्यति, एआइ-मध्ये तेषां निवेशस्य कोऽपि उच्चसीमा नास्ति वर्षस्य आरम्भे विमोचिते oppo find x7 इत्यस्मिन् oppo इत्यनेन ai recording summary, ai picture removal इत्यादीनि कार्याणि योजितानि, येन प्रथमः ai फ़ोन् इति उक्तम्
ओप्पो गुइयाङ्ग प्रमुखभण्डारस्य उद्घाटने मीडियासमूहसाक्षात्कारसत्रे मीडिया विशेषं ध्यानं दत्तवान् यत् एआइ उपयोक्तृभ्यः दूरभाषक्रयणार्थं आकर्षयितुं मूलसूचकः जातः वा इति। ओप्पो चीनस्य अध्यक्षः लियू बो इत्यनेन उक्तं यत् सम्प्रति उपभोक्तृणां मोबाईलफोनक्रयणार्थं निर्णयकारकेषु एआइ इत्यस्य श्रेणी एतावत् शीघ्रं न वर्धिता।
सः व्याख्यातवान् यत्, “एतत् पटलं किञ्चित् समयं गृह्णीयात्” तथापि ते दृष्टवन्तः यत् उपयोक्तारः नवनिर्मितानां एआइ-कार्यस्य स्वागतं कुर्वन्ति, तेषां उपयोगं च बहुवारं कुर्वन्ति इति सः मन्यते यत् एआइ-द्वारा आनिताः परिवर्तनाः उपभोक्तृभ्यः सूक्ष्मतया प्रभाविताः भविष्यन्ति
लियू बो इत्यनेन उक्तं यत् ते अन्धरूपेण विपण्यां प्रथमस्थानं न अनुसृत्य गच्छन्ति। ते उपयोक्तृ-अन्तर्दृष्टिषु पुनः आगत्य उपभोक्तृ-आवश्यकतानां यथार्थतया ग्रहणं कर्तुं आग्रहं कुर्वन्ति ।अस्याः रणनीत्याः मार्गदर्शनेन ते पूर्वं बहु तान्त्रिकसंशोधनं कृतवन्तः यत् किञ्चित् कृतघ्ना इव भासते स्म । यथा, ते आगामिमासे विमोचिते नूतने find x उत्पादे अतिसंकीर्णं बेजलं प्राप्तवन्तः सम्प्रति विश्वे केवलं apple, oppo च एतत् प्राप्तुं शक्नुवन्ति।
ते अपि कारनिर्माणं न त्यक्तवन्तः।लियू बो इत्यस्य मते सः मन्यते यत् ओप्पो इत्यस्य रणनीतिः फोकस इत्यस्य उपरि बलं ददाति तथा च ते स्पष्टतया काराः न निर्मान्ति तथा च पारिस्थितिकीशास्त्रे उत्तमं कार्यं कर्तुं अधिकं महत्त्वपूर्णम् इति मन्यन्ते।
वस्तुतः ओप्पो प्रथमः मोबाईल-फोन-निर्माता आसीत् यः कार-कम्पनीभिः सह गहन-सहकार्यं प्रारब्धवान् ते २०१९ तमे वर्षे एव कार-कम्पनीभिः सह सहकार्यं कर्तुं आरब्धवन्तः । वर्तमान समये ओप्पो झिक्सिङ्ग् इत्यनेन सह सहकार्यं कुर्वन्तः १६८ तः अधिकाः निर्मातारः सन्ति, तेषां अपेक्षा अस्ति यत् ओप्पो झिक्सिङ्ग् समाधानं वर्षस्य अन्तः ४ कोटिभ्यः अधिकेषु वाहनेषु कार्यान्वितं भविष्यति।
"अस्माभिः उत्तमाः उत्पादाः निर्मातव्याः, उपयोक्तृभ्यः उत्तमं अनुभवं च दातव्यम्" इति लियू बो मीडिया सह समूहसाक्षात्कारे अवदत्।