समाचारं

सुप्रसिद्धस्य ब्लैक स्वान् फण्ड् इत्यस्य संस्थापकः : अमेरिकी मन्दता आसन्नः अस्ति तथा च फेडः क्यूई इत्यत्र पुनः आगमिष्यति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वालस्ट्रीट्-नगरस्य निराशावादीनां हेज-फण्ड्-प्रबन्धकानां मध्ये एकः, यूनिवर्सा-इत्यस्य संस्थापकः च मार्क-स्पिट्जनागेल्-इत्यनेन उक्तं यत्, फेडरल्-रिजर्व्-संस्थायाः प्रथमा व्याज-दर-कटाहः अमेरिकी-आर्थिक-मन्दी निकटतया अस्ति इति , तथा च वित्तीयबाजारेषु तीव्रक्षयः पुनः भवितुम् अर्हति इति फेडरल् रिजर्वं विपण्यस्य उद्धाराय क्यूई पुनः आरभ्यतुं बाध्यं करोति।

फेडरल् रिजर्व् इत्यनेन गतसप्ताहे ५० आधारबिन्दुनाम् बृहत् व्याजदरे कटौतीं कृत्वा शिथिलीकरणचक्रस्य एतत् दौरम् आरब्धम्, यत् पूर्वं अत्यन्तं दुर्लभम् आसीत्। फेड-अधिकारिणः अवदन् यत् तेषां दर-कटाहस्य उद्देश्यं मौद्रिकनीतिं पुनः मापनं श्रम-बाजारे स्थिरतां च निर्वाहयितुम् अस्ति।

अमेरिकी महङ्गानि निरन्तरं न्यूनाः भवन्ति, अर्थव्यवस्था च अद्यापि तुल्यकालिकरूपेण सुष्ठु भवति, अधुना बहवः विपण्यभागिनः फेडस्य शिथिलीकरणचक्रस्य आरम्भं अर्थव्यवस्थायाः तथाकथितस्य मृदु-अवरोहणस्य अनुकूलसंकेतरूपेण पश्यन्ति

तथापि स्पिट्ज्नागेल् इत्यस्य मतं नास्ति ।

तस्य दृष्ट्या एषः फेडस्य आक्रामकव्याजदरकटनस्य आरम्भः एव, यतः ऋणग्रस्ता अमेरिकी-अर्थव्यवस्था यद्यपि एतावता अद्यापि प्रबलः अस्ति तथापि ऐतिहासिकरूपेण उच्चव्याजदराणां भारेन शीघ्रमेव पतति

स्पिट्ज्नागेल् इत्यनेन अद्यतनसाक्षात्कारे उक्तं यत्, "यथा यथा समयः गच्छति तथा तथा वयं कृष्णहंसक्षेत्रे स्मः" इति ।

अमेरिकी मन्दता आसन्नः अस्ति

स्पिट्जनागेल् इत्यनेन सूचितं यत् अमेरिकीकोषस्य उपजवक्रः आगमिष्यमाणस्य आर्थिकमन्दतायाः प्रमुखः बन्धकविपण्यसूचकः अस्ति, अमेरिकीकोषस्य उपजवक्रस्य निकटतया निरीक्षिते भागे परिवर्तनस्य हाले एव समाप्तिः सूचयति यत् तीव्रः आर्थिकमन्दः आसन्नः अस्ति

"उल्टागणना वस्तुतः तदा आरभ्यते यदा वक्रं विपर्यस्तं भवति, व्यावृत्तिः च समाप्तं भवति, तत्रैव वयम् अधुना स्मः" इति सः अवदत् ।

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यनेन पूर्वं बहुवारं परिचयः कृतः यत् द्विवर्षीयाः १० वर्षीयाः च अमेरिकीकोषस्य उपजवक्राः प्रायः वर्षद्वयं यावत् उल्टाः कृत्वा अन्तिमेषु सप्ताहेषु सकारात्मकाः अभवन् अल्पकालीनबाण्ड्-उत्पादनं दीर्घकालीन-बाण्ड्-उत्पादनानां अपेक्षया अद्यतनकाले द्रुततरं पतति यत् फेडरल् रिजर्व् दुर्बल-अर्थव्यवस्थायाः समर्थनार्थं व्याज-दरेषु कटौतीं करिष्यति इति अपेक्षा अस्ति विगतचतुर्णां मन्दगतिषु अर्थात् २०२०, २००७-२००९, २००१, १९९०-१९९१ च अर्थव्यवस्थायाः संकोचनात् पूर्वं मासेषु उपजवक्रः अपि सकारात्मकः अभवत्

स्पिट्जनागेल् इत्यनेन अवलोकितं यत् अग्रिमः ऋणसंकटः १९२९ तमे वर्षे वैश्विकमन्दीम् उत्पन्नं कृत्वा "महानदुर्घटना" इत्यस्य सदृशः परिमाणेन भवितुम् अर्हति । "एतादृशस्य विशालस्य, अपूर्वस्य ऋणसङ्कुलस्य मध्ये फेडः व्याजदराणि वर्धयति... अतः एव अहं वदामि यत् अहं एकं महत् दुर्घटनाम् अन्विष्यामि यस्य सदृशं वयं १९२९ तः न दृष्टवन्तः।

स्पिट्जनागेल् भविष्यवाणीं करोति यत् अस्मिन् वर्षे एव आर्थिकमन्दी भवितुम् अर्हति, येन फेडरल् रिजर्वः वर्तमानस्तरस्य ४.७५%-५% व्याजदरेषु महतीं कटौतीं कर्तुं बाध्यः भवति, अन्ततः केन्द्रीयबैङ्कं qe, अथवा बन्धकक्रयणं पुनः आरभ्यतुं धक्कायति- एषा प्रक्रिया प्रायः विपण्य-अशान्तिकाले भवति, यदा व्याजदराणि शून्यस्य समीपे भवन्ति तदा मौद्रिकनीतिशिथिलतां वर्धयितुं लक्ष्यं भवति

"अहं मन्ये ते पुनः विपण्यं रक्षिष्यन्ति" इति स्पिट्ज्नागेल् अवदत् ।"मम प्रबलः भावः अस्ति यत् क्यूई पुनः आगमिष्यति, व्याजदराणि पुनः शून्यवत् किमपि गमिष्यन्ति।"

यूनिवर्सा "ब्लैक हंस" घटनानां विरुद्धं रक्षणं कर्तुं केन्द्रितम् अस्ति - बाजारस्य अस्थिरतायाः अप्रत्याशित-शक्तिशालिनः चालकाः अयं गम्भीर-बाजार-विकारात् लाभं प्राप्तुं क्रेडिट् डिफॉल्ट् स्वैप्स्, स्टॉक् विकल्प्स् इत्यादीनां व्युत्पन्नानाम् उपयोगं करोति कोटि कोटि।

स्पिट्जनागेल् २००७ तमे वर्षे सर्वाधिकविक्रयितस्य पुस्तकस्य "द ब्लैक स्वान्" इत्यस्य लेखकस्य नस्सिम निकोलस् तालेबस्य पूर्वव्यापारी आरक्षितः च अस्ति । २००८ तमे वर्षे शेयर-बजार-दुर्घटने, २०१५ तमे वर्षे फ्लैश-दुर्घटने, २०२० तमस्य वर्षस्य आरम्भे कोविड्-१९-प्रकोपस्य च समये एतेभ्यः कृष्णहंस-घटनाभ्यः सः अरब-अरब-रूप्यकाणि अर्जितवान्