अमेरिकी-ई-बाइक-उपयोक्तृषु चोटस्य दरं वर्षत्रयेषु प्रायः त्रिगुणं कृत्वा उच्छ्रितं भवति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन २७ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकी "फोर्ब्स्" पत्रिकायाः जालपुटे २५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०१९ तः २०२२ पर्यन्तं अमेरिकादेशे विद्युत्साइकिलप्रयोक्तृणां चोटस्य दरः प्रायः त्रिगुणः अभवत्, विद्युत्स्कूटरप्रयोक्तृणां चोटस्य दरः च प्रायः दुगुणः अभवत् - उच्छ्रितः क्रमशः २९३%, ८८% च ।
कोलम्बिया विश्वविद्यालयस्य मेलमैन् स्कूल आफ् पब्लिक हेल्थ इत्यस्य नूतनस्य अध्ययनस्य महत्त्वपूर्णं निष्कर्षम् अस्ति।
मेलमैन् स्कूल् आफ् पब्लिक हेल्थ इत्यस्य महामारीविज्ञानविभागस्य पोस्टडॉक्टरेल् शोधकर्त्री, अध्ययनस्य प्रथमा लेखिका च कैथरीन बर्फोर्ड इत्यनेन विज्ञप्तौ उक्तं यत्, अस्माकं निष्कर्षाः सूक्ष्मगतिशीलतायाः चोटस्य निगरानीयं वर्धयितुं तत्काल आवश्यकतां प्रकाशयन्ति उपयोक्तृसुरक्षां सुधारयितुम् अतः सूक्ष्मगतिशीलता सुरक्षितः, स्थायिः, समानः, स्वस्थः च परिवहनविकल्पः भवति” इति ।
अस्मिन् मासे प्रारम्भे "अमेरिकादेशे ई-बाइक, ई-स्कूटर, ई-स्कूटर, सायकल-सम्बद्धानां चोटानां दायित्वं, २०१९ तः २०२२ पर्यन्तं" इति शीर्षकेण अमेरिकन जर्नल् आफ् पब्लिक हेल्थ् इति पत्रिकायां प्रकाशितम् अध्ययनेन ज्ञातं यत् ई-बाइकविक्रयः २६९% वर्धितः, विद्युत्कारस्य ट्रकस्य च विक्रयं अतिक्रान्तवान् ।
अध्ययने शोधकर्तारः सम्पूर्णे संयुक्तराज्ये प्रायः १०० चिकित्सालयेभ्यः ई-बाइक, सायकल, इलेक्ट्रिक बैलेन्स बाइक, ई-स्कूटर इत्यादिभिः सह सम्बद्धानां प्रायः २० लक्षं चोटानाम् प्रतिमानं प्रवृत्तीनां च विश्लेषणं कृत्वा तुलनां कृतवन्तः
शोधप्रतिवेदने ज्ञातं यत् अधिकांशं विद्युत् संतुलनं द्विचक्रिकायाः चोटः (७६%) १८ वर्षाणाम् अधः जनानां मध्ये अभवत्, सायकलसम्बद्धानां चोटानां सर्वाधिकं अनुपातः सूक्ष्मगतिशीलतावाहनानां कारणेन अभवत्; तदनन्तरं सूक्ष्मवाहनसम्बद्धाः।
ई-स्कूटर-ई-बाइक-सम्बद्धेषु दुर्घटनासु महिलानां अपेक्षया अधिकाः पुरुषाः घातिताः भवन्ति ।
कोलम्बिया विश्वविद्यालयस्य मेलमैन् स्कूल् आफ् पब्लिक हेल्थ इत्यस्य महामारीविज्ञानस्य प्राध्यापकः एण्ड्रयू रुण्डल् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् अध्ययने विद्युत्सूक्ष्मगतिशीलतायाः चोटस्य महती वृद्धिः साझासूक्ष्मगतिशीलतायाः कारणेन भवितुम् अर्हति सुरक्षासाधनानाम् उपयोगस्य, सुरक्षाशिक्षणस्य, पर्यवेक्षणस्य च अभावः यतः एतेषु प्रणालीषु उपयोक्तृभ्यः हेल्मेट्-प्रदानस्य आवश्यकता नास्ति । (संकलित/वु मेइ) २.