समाचारं

ये चिरकालं यावत् क्वाथजलं पिबन्ति वा चायं पिबन्ति वा तेषां तुलने कः आरोग्यकरः ? एकस्मिन् लेखे वदामि

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम देशस्य चायसंस्कृत्या गभीरप्रभावितस्य ली-मातुलस्य युवावस्थायां चाय-पानस्य आदतिः आसीत् निवृत्तेः आरभ्य सः कदापि प्रतिदिनं चाय-सहितं हस्तं न त्यक्तवान् ।तथा च मम विशेषतः दृढचायं पिबितुं रोचते, दुर्बलचायस्य च स्वादः सर्वदा नीरसः भवति।

तस्य स्वास्थ्यस्य निर्वाहार्थं सः स्वपत्न्या सह प्रतिदिनं उद्याने भ्रमणं करोति । तस्मिन् दिने भोजनानन्तरं यदा सः भ्रमणार्थं गतः तदा ली-मामा सहसा चक्करः भूमौ मूर्च्छितः अभवत् सः आपत्कालीन-सङ्ख्यां आहूय चिकित्सालयं प्रेषितः ।

वैद्यः ज्ञातवान् यत् एतत् लोह-अभावेन रक्ताल्पता-रोगेण जातम् इति ।प्रबलचायस्य पिबनस्य आदतिः लोहस्य अवशोषणं प्रभावितं करोति, येन लोहस्य अभावेन रक्ताल्पता भवति ।

यदि चायस्य पिबने लाभः प्राप्तुम् इच्छति तर्हि अवश्यमेव ध्यानं दातव्यम्।

1. प्रबलचायस्य अतिशयेन सेवनं शरीराय अतीव हानिकारकं भवति वृद्धाः चायपानविषये विशेषं भवेयुः।

वाङ्ग युएफेई, निदेशकः प्राध्यापकः च झेजियांग विश्वविद्यालयस्य चायसंशोधनसंस्थायाःपरिचयः- चायस्य स्वादः मुख्यतया कैफीन, थिआनिन्, चायस्य पोलिफेनोल् इत्यादिभिः अवयवैः प्रभावितः भवति । यदि भवन्तः चायपत्राणि अधिकं स्थापयन्ति तर्हि चायसूपस्य विशिष्टं कटुता, कृष्णवर्णः च भविष्यति, यत् प्रबलचायम् इति कथ्यते ।

नियमितरूपेण प्रबलचायस्य सेवनेन शरीरे लोहस्य अवशोषणं प्रभावितं भविष्यति ।चायस्य पॉलीफेनोल् लोह-आयनैः सह मिलित्वा अघुलनशील-अवक्षेपान् निर्मान्ति, येन शरीरे लोह-आयनानां अवशोषणं प्रभावितं भवति । प्रबलचायस्य नित्यं सेवनेन जठरान्त्रमार्गः क्रोधः भवितुम् अर्हति ।शिरोवेदना, अनिद्रा, वमनम् इत्यादीनि असहजलक्षणानि अपि उत्पद्यन्ते ।तदतिरिक्तं अधिकं प्रबलं चायं पिबन् अस्थिषु क्षतिं कर्तुं शक्नोति ।