समाचारं

लिङ्कन्-नौका लालसागरे प्रवेशं कर्तुं न साहसं कृतवान्, विमानवाहक-आपूर्ति-जहाजस्य उपरि आक्रमणस्य शङ्का आसीत्, अन्ततः हौथी-सशस्त्रसेना अमेरिकी-सैन्यस्य कृते दुःस्वप्नम् अभवत्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-हिजबुल-सङ्घयोः युद्धं प्रारभ्यते इति दृष्ट्वा अमेरिकी-पञ्चकोणः दन्तं कृत्वा अन्यं विमानवाहकं मध्यपूर्वं प्रेषितवान् परन्तु यदा अहं प्रासंगिकसूचनाः अन्विष्यमाणः आसम् तदा मया अतीव रोचकः विवरणः आविष्कृतः

यथा वयं सर्वे जानीमः, अमेरिकादेशस्य वैश्विकरणनीत्यां मध्यपूर्वस्य विशेषा भूमिका भवति मध्यपूर्वस्य स्थितिनियन्त्रणं सुनिश्चित्य अमेरिकीसैन्यं वर्षभरि मध्यपूर्वस्य समीपे नियोजितं एकं वा द्वौ वा विमानवाहकं पोषयति गोलम् तदनन्तरं हौथी-सशस्त्र-आक्रमणानि व्यापारिक-नौकासु अभवन् ।

अमेरिकादेशस्य सामर्थ्यं प्रदर्शयितुं आइज़नहावरः अमेरिकीसर्वकाराद् इजरायलसम्बद्धानां गच्छन्तीनां व्यापारिकनौकानां अनुरक्षणार्थं स्वेजनहरं गत्वा लालसागरं प्राप्तुं आदेशं प्राप्तवान्

प्रायः २७५ दिवसान् यावत् परिनियोजनं कृत्वा विभिन्नप्रकारस्य प्रायः ५०० क्षेपणास्त्रप्रक्षेपणानन्तरं आइज़नहावरः अन्ततः स्वस्य परिनियोजनं समाप्तं कृत्वा जुलैमासे स्वस्य गृहबन्दरं प्रति प्रत्यागतवान् आइज़नहावरस्य प्रतिस्थापनं यूएसएस थिओडोर रूजवेल्ट् इति आसीत् रोचकं यत् ७ जुलै दिनाङ्के मलाक्का जलसन्धिमार्गेण गत्वा हिन्दमहासागरे प्रविश्य रूजवेल्ट् इति जहाजं आइज़नहावर इव लालसागरे न नियोजितम्, अपितु स्टेशनेड् इन द... ओमानस्य खाड़ी, यद्यपि एषः मध्यपूर्वः अपि अस्ति तथा च खाड़ीक्षेत्रे महत्त्वपूर्णः घुटनबिन्दुः अस्ति, तथापि तार्किकरूपेण व्यापारिकजहाजेषु हुथीनां आक्रमणानि न स्थगितानि, किं रूजवेल्ट्-जनाः लालसागरं प्रति गन्तुं न अर्हन्ति अमेरिकीसैन्यम् ? एतत् अतीव शङ्कनीयम् अस्ति।