2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
श्रवणशक्तिहीनाः जनाः यदा चिकित्सायाम् चिकित्सालयं गच्छन्ति वा सेवाविण्डो प्रति गच्छन्ति तदा न्यूनाधिकं वास्तविकसञ्चारसमस्यानां सामना करिष्यन्ति। श्रवणशक्तिहीनानां जनानां उपयोगे केन्द्रीकृत्य "हेबेई-प्रान्तः १२३४५" इत्यनेन अस्मिन् वर्षे जूनमासे wechat-एप्लेट्-मध्ये एकं विडियो-सांकेतिक-भाषा-सेवाक्षेत्रं उद्घाटितम्, सांकेतिकभाषा-विशेष-आसनं न केवलं ऑनलाइन-अनुवादः "हॉटलाइन्" अस्ति, अपितु अधिकं प्रदाति श्रवणशक्तिहीनानां कृते सुविधाजनकाः लोकसेवाः।
प्रातः ९ वादने हेबेई प्रान्तस्य १२३४५ हॉटलाइनसेवास्थलं व्यस्तम् आसीत् । यदा संवाददाता साक्षात्कारं कुर्वन् आसीत् तदा चिकित्सालये चिकित्सां याचमानस्य श्रवणशक्तिहीनस्य व्यक्तिस्य साहाय्यार्थं वीडियो-कॉलः आगतः ।
चिकित्सामार्गदर्शिकायाः सांकेतिकभाषासञ्चालकस्य च साहाय्येन रोगी ली सुश्री शीघ्रमेव चिकित्सालयं आगता ।
रोगी सुश्री ली-वैद्ययोः मध्ये प्रत्येकं प्रश्नोत्तरं सांकेतिकभाषा-सञ्चालकेन अनुवादितस्य अनन्तरं परस्परं समीचीनतया प्रसारितम् आसीत् अर्धघण्टायाः अधिकं कालस्य चिकित्सायाः समये सांकेतिकभाषासञ्चालकः मया सह वीडियोमाध्यमेन गतः ।
hebei province 12345 इत्यनेन wechat लघुकार्यक्रमे सांकेतिकभाषासेवाक्षेत्रं उद्घाटयितुं अतिरिक्तं baoding, cangzhou, handan city 12345 इति हॉटलाइनैः अपि क्रमशः सांकेतिकभाषायाः विडियोसेवाः उद्घाटिताः सन्ति 27 सितम्बरपर्यन्तं हेबेई 12345 हॉटलाइन सांकेतिकभाषासेवा एजेण्ट्-जनाः श्रवणशक्तिहीनानां 229 शिकायतां स्वीकृतवन्तः, यत्र प्रान्तीयस्तरस्य 120 शिकायतां च श्रवणशक्तिहीनानां कृते सांकेतिकभाषायाः व्याख्या, इत्यादीनां 20 प्रकारस्य समस्यानां समाधानं कर्तुं साहाय्यं कृतम् अस्ति। चिकित्सासहायता, उपभोक्तृविवादाः, बालानाम् विद्यालयशिक्षणं च .