समाचारं

निवेशवृद्धिं प्रवर्धयन्तु उपभोगक्षमतां च विमोचयन्तु - उपभोक्तृवस्तूनाम् बृहत्-परिमाणेन उपकरण-अद्यतनं, व्यापारः च उल्लेखनीयं परिणामं प्राप्तवन्तः |

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मार्चमासे राज्यपरिषद् "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-नवीकरणस्य, व्यापारस्य च प्रवर्धनार्थं कार्ययोजना" जारीकृतवती, जुलै-मासे राष्ट्रियविकास-सुधार-आयोगः वित्त-मन्त्रालयः च संयुक्तरूपेण "वृद्ध्यर्थं अनेकाः उपायाः" जारीकृतवन्तः उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणनवीकरणस्य व्यापारस्य च समर्थनम्।" “द्वयोः नूतनयोः” कार्यस्य वर्तमानप्रगतिः कथं वर्तते ? केचन उपायाः इष्टफलं प्राप्नुवन्ति इति कथं सुनिश्चितं कर्तव्यम् ? कतिपयदिनानि पूर्वं राष्ट्रियविकाससुधारआयोगेन अस्य विषयस्य प्रतिक्रियायै विशेषं पत्रकारसम्मेलनं कृतम् ।

राष्ट्रीयविकाससुधारआयोगस्य उपनिदेशकः झाओ चेन्क्सिन् इत्यनेन उक्तं यत् अद्यतने “द्वयोः नवीनपरियोजनयोः” समर्थनं वर्धयितुं समर्थनविवरणं पूर्णतया विमोचितं, सर्वकारीयबन्धननिधिः पूर्णतया मुक्तः, समर्थननीतयः च पूर्णतया प्रारब्धाः . सर्वेषां पक्षानां संयुक्तप्रयत्नेन "द्वौ नवीनौ" कार्येण क्रमेण महत्त्वपूर्णपरिणामाः प्राप्ताः, येन निवेशवृद्धिः प्रभावीरूपेण वर्धिता, उपभोगक्षमता मुक्तः, औद्योगिकविकासः प्रवर्धितः, जनानां आजीविकायाः ​​कल्याणं च सुदृढं कृत्वा, हरितपरिवर्तनस्य समर्थनं च कृतम्

"उपकरणानाम् अद्यतननीतिः निरन्तरं उन्नतिं कुर्वती अस्ति, प्रभावीरूपेण उत्पादनं, ऊर्जा-उपभोगः, लिफ्ट् इत्यादीनां विविधप्रकारस्य उपकरणानां अद्यतनीकरणाय व्यावसायिकसंस्थानां उत्साहं संयोजयति tools increased by 16.8%, contributing to the growth of all investments दरः 64.2% यावत् अभवत्, यत् पूर्वसप्तमासानां तुलने 3.5 प्रतिशताङ्कस्य वृद्धिः अस्ति, यत् सूचयति यत् वर्धितायाः नीतेः कार्यान्वयनानन्तरं अगस्तमासे आकर्षणप्रभावः अधिकः स्पष्टः आसीत्

तस्मिन् एव काले विभिन्नेषु स्थानेषु पुरातननीतयः कार्यान्विताः सन्ति, येन प्रमुखग्राहकवस्तूनाम् विक्रये महती वृद्धिः अभवत् अस्मिन् वर्षे अगस्तमासे मम देशस्य नूतन ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः १.०९२ मिलियनं ११ लक्षं च यूनिट् यावत् अभवत्, वर्षे वर्षे क्रमशः २९.६% तथा ३०% वृद्धिः अभवत् विक्रयः । मञ्चस्य, भण्डारस्य च स्थितितः न्याय्यं चेत्, व्यापार-गृह-उपकरणानाम् उपभोगः अद्यतनकाले तीव्रगत्या वर्धितः अस्ति ।