ब्रिटिशाः "ब्रेक्जिट्" इति पश्चातापं कुर्वन्ति, परन्तु "पृष्ठतः गमनम्" अधिकं कठिनं भवितुम् अर्हति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिश-माध्यमानां समाचारानुसारं ब्रिटिश-जनाः राजधानी-लण्डन्-नगरे २८ तमे दिनाङ्के स्थानीयसमये बृहत्-प्रमाणेन प्रदर्शनं करिष्यन्ति, यत्र "यूरोपीय-सङ्घस्य पुनः सम्मिलितुं" आह्वानं करिष्यन्ति
२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य, २०२३ तमस्य वर्षस्य सेप्टेम्बर-मासस्य च अनन्तरं तृतीयवारं भविष्यति यत् ब्रिटिश-जनाः एतां माङ्गं प्रकटयितुं बृहत्-प्रमाणेन प्रदर्शनं कृतवन्तः ।
ब्रिटिश "नॉर्थईस्ट ऑनलाइन" समाचारजालस्य एकस्य प्रतिवेदनस्य स्क्रीनशॉट्
वस्तुतः २०२० तमस्य वर्षस्य जनवरी-मासस्य ३१ दिनाङ्के यूनाइटेड् किङ्ग्डम् आधिकारिकतया "ब्रेक्जिट्"-करणात् आरभ्य "ब्रेक्जिट्"-समर्थकैः शिकायतया आर्थिक-व्यापार-आप्रवासन-विषयेषु सुधारः न अभवत्, परन्तु तेषां मतं यत् "ब्रेक्जिट्" गलत् अस्ति ब्रिटिशसमाजस्य सर्वेषु क्षेत्रेषु अपि एतत् उद्भवति ।
ब्रिटेनस्य "ब्रेक्जिट्" इत्यनेन त्यक्तानाम् उत्तरकथनानां श्रृङ्खलानां समाधानं कथं करणीयम् इति पूर्वकन्जर्वटिव-सर्वकारेषु उत्तरं प्राप्तुं असफलम् अभवत् अधुना लेबर-सर्वकारस्य समक्षं कठिनसमस्या अभवत्
'गभीरं च सततं च गले गलनम्'।
"ब्रेक्जिट्" इत्यस्य अनन्तरं प्रथमं यत् किमपि प्रभावितं भवति तत् यूके-यूरोपीयसङ्घयोः व्यापारसम्बन्धः । मूलतः यूरोपीयसङ्घस्य अन्तः यः मुक्तव्यापारः शून्यशुल्कव्यवहारः च आनन्दितः आसीत् सः अधुना नास्ति, तस्य स्थाने बोझिलाः सीमाशुल्कनिरीक्षणाः, नूतनशुल्कव्यवस्था च स्थापिताः
ह्यु ब्लूमः इङ्ग्लैण्ड्-देशस्य सरे-नगरे पशुपालनक्षेत्रं चालयति । सः अवदत् यत् ब्रिटेनस्य "ब्रेक्जिट्"-पश्चात् पूर्वापेक्षया एकं यन्त्रभागमपि प्रतिस्थापयितुं तस्य कृते बहु अधिकं कष्टं जातम्, येन पशुपालनस्य संचालनं प्रत्यक्षतया प्रभावितम्
ब्लूमः - "वयं यत् यन्त्रं उपयुञ्ज्महे तस्य बहुभागः यूरोपीयसङ्घदेशे एव निर्मिताः सन्ति। पूर्वं, (यदि केषुचित् भागेषु किमपि भ्रष्टं जातम्), वयं केवलं ईमेलं आह्वयामः वा प्रेषयन्तः वा भागाः २४ घण्टेषु आगच्छन्ति स्म। अधुना कारणात् the different सीमाशुल्कविनियमानाम् सीमाघर्षणस्य च कारणात् भागानां आगमनार्थं सप्ताहं यावत् समयः भवितुं शक्नोति” इति ।
ह्यु ब्लूम (फाइनेन्शियल टाइम्स् पत्रिकायाः छायाचित्रम्)
डेव सेवर्डः यूके-देशे एकस्याः अभिनव-कम्पन्योः संस्थापकः अस्ति, या औषध-कम्पनीभ्यः अनुकूलित-स्वचालन-उत्पादाः प्रदाति । ब्रेक्जिट्-उत्तर-नव-व्यापार-नियमैः प्रभावितः तस्य कम्पनीयाः आर्धं राजस्वं नष्टम् अस्ति ।
सेवर्डः - "अस्माकं द्वारे, यूरोपीयसङ्घः, विशालः विपण्यः आसीत्, वयं च स्थानीयविपण्ये इव व्यापारं कर्तुं शक्नुमः। अधुना जर्मन-नियमैः, इटालियन-नियमैः, स्पेन्-देशस्य नियमैः च सह व्यवहारः कर्तव्यः अस्ति... अहं चिन्तयामि, कथं वयं निकटतमव्यापारसहभागिभिः सह सङ्गतिं कुर्मः” इति ।
डेव सेवर्ड (फाइनेन्शियल टाइम्स् इत्यस्मात् चित्रम्)
यूरोपीयसङ्घस्य भागिनैः सह व्यापारे निर्भराः बहवः ब्रिटिश-लघुमध्यम-आकारस्य व्यवसायाः यूरोपीयसङ्घस्य देशेभ्यः मालस्य आयातस्य वर्धमानस्य व्ययस्य, तत्सम्बद्धानां कागदपत्राणां उदयस्य च कारणेन विपण्यतः बहिः निपीडिताः सन्ति
यूके-देशस्य एस्टन्-विश्वविद्यालय-व्यापार-विद्यालयेन प्रकाशितेन हाले एव प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् "ब्रेक्जिट्"-इत्यस्य यूके-यूरोपीयसङ्घयोः मध्ये मालव्यापारे "गहनः निरन्तरं च गलाघोषप्रभावः" भवति
अनुमानं भवति यत् २०२१ तमे वर्षे २०२३ तमे वर्षे च यूरोपीयसङ्घं प्रति यूके-देशस्य वार्षिकवस्तूनाम् निर्यातः "ब्रेक्जिट्"-पूर्वस्य परिस्थितेः तुलने १७% न्यूनः भविष्यति अपि च, "ब्रेक्जिट्" इत्यस्य नकारात्मकः प्रभावः यथा यथा समयः गच्छति तथा तथा तीव्रः भविष्यति, २०२३ तमे वर्षे व्यापारस्य क्षयः पूर्ववर्षेभ्यः अधिकं स्पष्टः भविष्यति
सीएनएन रिपोर्ट् इत्यस्य स्क्रीनशॉट्
व्यापारे प्रहारस्य प्रत्यक्षः प्रभावः ब्रिटिश-अर्थव्यवस्थायां भवति ।
ब्रिटिश-बजट-दायित्व-कार्यालयस्य (obr) पूर्वानुमानं दर्शयति यत् दीर्घकालं यावत् नूतन-व्यापार-सम्बन्धेन यूरोपीय-सङ्घस्य अन्तः अवशिष्टस्य यूके-देशस्य तुलने ब्रिटिश-अर्थव्यवस्थायाः ४% संकोचनं भविष्यति
लण्डन्-नगरस्य मेयरः सादिकखानः पूर्वं चेतवति स्म यत् ब्रेक्जिट्-पश्चात् ब्रिटिश-अर्थव्यवस्था ६% संकुचिता अस्ति, यत् २०३५ तमे वर्षे वार्षिकहानिः १४० अरब-पाउण्ड् (लगभगः १७८ अरब-अमेरिकी-डॉलर्) भवति;
रायटर रिपोर्ट् इत्यस्य स्क्रीनशॉट् (शीर्षकचित्रे सादिक खानः दृश्यते)
'यूके-देशे एषः राजनैतिकदृष्ट्या विषाक्तः विषयः एव वर्तते' इति ।
आप्रवासनस्य विषयाः अपि मुख्यकारकेषु अन्यतमः आसीत् यत् यूके-देशस्य मूलजनमतसंग्रहस्य "ब्रेक्जिट्"-मतदानस्य कारणम् आसीत् ।
एकदा "ब्रेक्जिटर्-जनाः" दृढतया विश्वासं कृतवन्तः यत् "सीमानियन्त्रणम्" पुनः स्वीकृत्य यूके-देशे विदेशिनां उपस्थितिः न्यूनीकर्तुं साहाय्यं भविष्यति । परन्तु यूके-देशस्य यथार्थतया "ब्रेक्जिट्"-इत्यस्य अनन्तरं आप्रवासकानां संख्या न्यूना न अपितु वर्धिता ।
तथ्याङ्कानि दर्शयन्ति यत् यूके-देशे शुद्धप्रवासीनां संख्या २०२२ तमे वर्षे ७६४,००० इति अभिलेख-उच्चतां प्राप्स्यति, अपि च २०२३ तमे वर्षे ७,००,००० इत्येव अधिका भविष्यति, यत् २०१९ तमे वर्षे ब्रेक्जिट्-पूर्वस्य अपेक्षया त्रिगुणाधिकम् अस्ति
ब्रिटिश हाउस आफ् कॉमन्स पुस्तकालयस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्
अस्मिन् विषये अमेरिकन "अटलाण्टिक मासिक" इति जालपुटे एकदा ब्रिटेनस्य "ब्रेक्जिट्" असफलः इति लेखः प्रकाशितः । यः कोऽपि आप्रवासस्य न्यूनीकरणाय ब्रेक्जिट्-पक्षे मतदानं कृतवान् सः निराशः भविष्यति।
खलु च । यथा यथा समयः गच्छति तथा तथा अधिकाधिकाः ब्रिटिशजनाः विश्वासं कर्तुं आरभन्ते यत् ब्रिटेनस्य “ब्रेक्जिट्” इत्यनेन देशस्य अप्रत्याशितक्षतिः अभवत् ।
गतमासे ब्रिटिश-मतदान-संस्थायाः रेडफील्ड् एण्ड् विल्टन-स्ट्रेटेजीस्-इत्यनेन सर्वेक्षणे ५६% ब्रिटिश-जनाः अवदन् यत् यदि इदानीं द्वितीयं जनमतसंग्रहं भवति तर्हि ब्रिटेन-देशस्य पुनः यूरोपीयसङ्घस्य सदस्यतां मतदानं करिष्यन्ति इति
redfield & wilton strategies मतदानप्रतिवेदनस्य स्क्रीनशॉट्
अन्यः ब्रिटिश-मतदातारः yougan survey company अपि एतादृशं निष्कर्षं प्राप्तवान् : सर्वेक्षणं कृतेषु ब्रिटिश-मतदातानां प्रायः द्वितीयतृतीयांशः (62%) "ब्रेक्जिट्" असफलः इति अवदन् एकं नूतनं जनमतसंग्रहम्।
"youguan" कम्पनी मतदान प्रतिवेदनस्य स्क्रीनशॉट
परन्तु अनेकेषां मोडानां अनन्तरं यूके-देशः अन्ततः यूरोपीयसङ्घतः निर्गतवान् अस्ति वा वास्तवमेव "पृष्ठतः गन्तुं" सज्जः अस्ति ?
जुलैमासे कार्यभारं स्वीकृत्य नूतनः ब्रिटिशप्रधानमन्त्री स्टारमरः जर्मनी, फ्रान्स, आयर्लैण्ड् इत्यादीनां यूरोपीयसङ्घस्य देशानाम् भ्रमणं कृत्वा यूरोपीयसङ्घेन सह सम्बन्धानां "पुनर्स्थापनस्य" वकालतम् अकरोत्
समाचारानुसारं स्टारमरः आगामिसप्ताहे ब्रसेल्सनगरे यूरोपीयसङ्घस्य मुख्यालयस्य प्रथमयात्रायाः समये यूरोपीयआयोगस्य अध्यक्षेन वॉन् डेर् लेयेन् इत्यनेन सह अपि "रीसेट्" परिकल्पितयोजनायाः भागरूपेण विषये चर्चां करिष्यति।
परन्तु स्टारमरः अस्मिन् मासे प्रारम्भे स्पष्टं कृतवान् यत् "रीसेट्" इत्यस्य उद्देश्यं ब्रिटेन-यूरोप-देशयोः समीपं बहुषु पक्षेषु आनेतुं वर्तते तथा च तस्य अर्थः नास्ति यत् यूके-देशः यूरोपीयसङ्घं प्रति पुनः आगमिष्यति इति सर्वथा, एषः अद्यापि "राजनैतिकदृष्ट्या विषाक्तः" विषयः अस्ति।
एएफपी प्रतिवेदनस्य स्क्रीनशॉट्
अद्यैव ऑस्ट्रेलिया-देशस्य मीडिया-माध्यमेन "ब्रिटिश-जनाः यूरोपीयसङ्घं त्यक्त्वा पश्चातापं कुर्वन्ति, परन्तु अद्यापि पुनः गन्तुं शक्नुवन्ति वा?" "लेखे उक्तं यत् यद्यपि ब्रिटिशजनमतं यूरोपीयसङ्घं प्रति पुनरागमनस्य पक्षे अस्ति तथापि स्टारमरः द्वितीयजनमतसंग्रहस्य आयोजनं "विभाजनकारीं सम्भाव्यं हानिकारकं च हस्तक्षेपं" इति मन्यते इति दृश्यते
लेखस्य मतं यत् ब्रिटिश-नेतृणां "ब्रेक्जिट्"-प्रत्ययाः किमपि न भवतु, ते न इच्छन्ति यत् देशः पूर्वकालस्य विग्रहान्, विभाजनान् च पुनः प्रवर्तयतु, "ब्रेक्जिट्", "रेमेन्"-गुटयोः पुनः प्रवर्तनं कर्तुं न इच्छन्ति पुनः पारिवारिकभोजनमेजस्य समीपे अनन्तविमर्शः अभवत्।
the australian financial review इत्यस्मात् प्रतिवेदनस्य स्क्रीनशॉट्