समाचारं

अन्तर्राष्ट्रीय अवलोकन |.अमेरिका-युक्रेन-देशयोः "विजययोजना" विषये चर्चा भवति, परन्तु रूसदेशः तत् गम्भीरतापूर्वकं न गृह्णाति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वाशिंगटन/मास्को, सितम्बर २६शीर्षकम् : अमेरिका-युक्रेन-देशयोः "विजययोजना" विषये चर्चा भवति परन्तु रूसदेशः तत् गम्भीरतापूर्वकं न गृह्णाति
सिन्हुआ न्यूज एजेन्सी रिपोर्टर डेंग ज़ियान्लाई जियांग यूलिन्
अमेरिकीराष्ट्रपतिः बाइडेन्, भ्रमणशीलः युक्रेनराष्ट्रपतिः च २६ दिनाङ्के व्हाइट हाउस् इत्यत्र मिलितवन्तौ । तस्मिन् एव दिने बाइडेन् प्रशासनेन युक्रेनदेशाय अधिकं सैन्यसहायतां दास्यति इति घोषितम् । मीडिया विश्लेषकाः च मन्यन्ते यत् युक्रेनदेशः "विजययोजनायाः" माध्यमेन पाश्चात्यदेशेभ्यः अधिकसैन्यसहायतां प्राप्तुं आशास्ति तथा च युक्रेनदेशस्य सहायतां निरन्तरं कर्तुं तेषां दृढनिश्चयं सुदृढं करिष्यति, परन्तु अस्याः योजनायाः नवीनतायाः अभावः अस्ति, तस्याः व्यावहारिकं महत्त्वं सीमितम् अस्ति
उज्बेक विक्रय योजना
२६ तमे दिनाङ्के व्हाइट हाउसेन प्रकाशितस्य समागमस्य कार्यवृत्ते ज्ञातं यत् बाइडेन्, जेलेन्स्की च चर्चां कृतवन्तौ "विजययोजना" कूटनीतिः, अर्थव्यवस्था, सैन्यं च इत्यादीनि बहवः पक्षाः सन्ति इति पक्षद्वयेन स्वस्वदलेभ्यः अग्रिमपदार्थेषु निकटतया परामर्शं कर्तुं निर्देशः दत्तः
ज़ेलेन्स्की इत्यनेन "विजययोजनायाः" विशिष्टविवरणं बहिः जगति न घोषितम् । केचन माध्यमाः अवदन् यत् अस्मिन् योजनायां विशिष्टशस्त्रसूचीनां श्रृङ्खला अन्तर्भवति यस्य कृते युक्रेनदेशः पाश्चात्यसहायतां याचते, तथैव रूस-युक्रेन-सङ्घर्षस्य समाप्तेः अनन्तरं युक्रेन-देशाय सुरक्षा-प्रतिश्रुतिं प्रदातुं पश्चिमस्य प्रस्तावः
युक्रेनदेशस्य चेर्कासी ओब्लास्ट्-नगरे १० सितम्बर्-दिनाङ्के ड्रोन्-विस्फोटेन क्षतिग्रस्तस्य भवनस्य एषः फोटो अस्ति । सिन्हुआ समाचार एजेन्सी
वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् "विजययोजनायां" पाश्चात्त्यदेशेभ्यः युक्रेन-सहायक-शस्त्राणां प्रहार-क्षमतायां सुधारं कर्तुं अनुरोधः, युक्रेन-सेनायाः रूस-देशे गहन-लक्ष्य-प्रहारार्थं पाश्चात्य-शस्त्राणां उपयोगं कर्तुं अनुमतिः च अन्तर्भवति ज़ेलेन्स्की इत्यस्य मतं यत् यदि अस्य वर्षस्य समाप्तेः पूर्वं उपर्युक्तलक्ष्याणि प्राप्तुं शक्यन्ते तर्हि "रूसदेशं जानुभ्यां आनेतुं पर्याप्तं" भविष्यति ।
यूके-देशस्य बर्मिन्घम्-विश्वविद्यालये रूसी-पूर्वीय-यूरोपीय-विषयेषु शोधकर्त्री यारोस्लावा-बार्बिएरी इत्यस्याः मतं यत् जेलेन्स्की-महोदयः आशास्ति यत् पाश्चात्य-साझेदारानाम् आत्मविश्वासं दृढनिश्चयं च सुदृढं कर्तुं शक्नोति यत् ते स्पष्ट-पदार्थैः सह "रोड्-मैप्"-माध्यमेन युक्रेन-देशस्य सहायतां निरन्तरं कुर्वन्ति, येन युक्रेनदेशः युद्धक्षेत्रे वर्तमानं गतिरोधं भङ्गयितुं अधिकं सैन्यसहायतां आनेतुं अधिकं प्राप्तुं शक्नोति। "जेलेन्स्की इत्यस्य लक्ष्यं युक्रेनदेशस्य कृते २०२५ तमे वर्षे कूटनीतिकवार्तालापः (सङ्घर्षस्य समाप्त्यर्थं) बलस्य स्थितितः सम्भवं कर्तुं वर्तते।"
परन्तु ज़ेलेन्स्की इत्यस्य योजना अमेरिकी-अधिकारिणः “चकाचौंधं” न कृतवती इति समाचाराः सन्ति । वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः अस्ति यत् संयुक्तराज्यसंस्थायाः यूरोपीयदेशानां च वरिष्ठाः अधिकारिणः ये योजनायाः सामान्यसामग्रीणां परिचिताः आसन्, ते अवदन् यत् योजना "किमपि नवीनं नास्ति" तथा च "युक्रेनदेशस्य विजयाय स्पष्टमार्गः न प्रदत्ता" इति
अमेरिका सैन्यसाहाय्यं वर्धयति
अमेरिका-युक्रेन-देशयोः राष्ट्रप्रमुखयोः मिलनात् पूर्वं बाइडेन्-प्रशासनेन युक्रेन-देशस्य कृते नूतनानां सैन्यसहायतायोजनानां श्रृङ्खला घोषिता २६ तमे दिनाङ्के व्हाइट हाउसेन प्रकाशितस्य वक्तव्यस्य अनुसारं बाइडेन् अमेरिकी रक्षाविभागाय निर्देशं दत्तवान् यत् सः स्वस्य राष्ट्रपतिपदस्य समाप्तेः पूर्वं युक्रेनदेशाय अवशिष्टानि सर्वाणि सहायतानिधिं वितरतु। सः अपि घोषितवान् यत् अमेरिकादेशः राष्ट्रपतिविनियोगशक्तिं उपयुज्य युक्रेनदेशाय ५.५ अरब अमेरिकीडॉलर् सैन्यसाहाय्यस्य अनुमोदनं करिष्यति, अमेरिकीरक्षाविभागः च "युक्रेनसुरक्षासहायतापरिकल्पना" इत्यस्य माध्यमेन युक्रेनदेशाय २.४ अरब अमेरिकीडॉलर् सैन्यसाहाय्यं प्रदास्यति
पञ्चदशस्य व्हाइट हाउसस्य च वक्तव्यं दर्शयति यत् युक्रेनदेशस्य साहाय्यार्थं अमेरिकादेशेन घोषितानां शस्त्राणां सूचीयां वायुतः भूपर्यन्तं बम्बः, "हैमास" बहु रॉकेटप्रक्षेपकप्रणाली अनुकूलितगोलाबारूदः, उन्नतमध्यमपर्यन्तं वायुतः वायुपर्यन्तं क्षेपणास्त्राः च सन्ति , "देशभक्त" वायुरक्षाप्रणाल्याः तेषां गोलाबारूदं च, "संयुक्तस्टैण्डोफ् शस्त्राणि" ग्लाइड् बम्ब इत्यादयः ।
एतत् रूसदेशस्य मास्कोक्षेत्रस्य रमेन्स्कोये-नगरे १० सितम्बर्-दिनाङ्के ड्रोन्-आक्रमणेन क्षतिग्रस्तस्य भवनस्य चित्रम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अलेक्जेण्डर)
अमेरिकनप्रसारणनिगमेन अमेरिकी-अधिकारिणः उद्धृत्य २५ दिनाङ्के उक्तं यत् अमेरिका-देशेन प्रथमवारं युक्रेन-देशाय "joint standoff weapons" इति ग्लाइड्-बम्बाः प्रदत्ताः समाचारानुसारं अयं बम्बः ७० मीलदूरे (प्रायः ११० किलोमीटर्) दूरं लक्ष्यं प्रहारयितुं शक्नोति, युक्रेनदेशस्य सहायतां कुर्वन्तः पाश्चात्यदेशेभ्यः एफ-१६ युद्धविमानैः प्रक्षेपितुं शक्यते
केचन अमेरिकीमाध्यमविश्लेषकाः मन्यन्ते यत् यद्यपि अमेरिका सैन्यसाहाय्यं वर्धयति तथापि ज़ेलेन्स्की इत्यस्य भ्रमणस्य अपेक्षितलक्ष्याणि पूर्णतया न प्राप्तवती। वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​उक्तं यत्, ज़ेलेन्स्की बाइडेन्-इत्यस्य अनुनयम् आशास्ति यत् युक्रेन-देशः रूस-देशे गहन-लक्ष्य-प्रहारार्थं अमेरिका-निर्मित-शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं शक्नोति, परन्तु बाइडेन्-महोदयः “नम्रतां” न दत्तवान्
विश्लेषकाः मन्यन्ते यत् बाइडेन् प्रशासनस्य सावधानवृत्तिः मुख्यतया रूसदेशः हिंसकप्रतिक्रियाम् अदातुम् अर्हति इति चिन्तायाः कारणेन अस्ति। अनेकाः अमेरिकीमाध्यमाः ज्ञापयन्ति यत् अमेरिकीगुप्तचरसंस्थाः मूल्याङ्कितवन्तः यत् रूसः यूक्रेनदेशेन शस्त्रप्रयोगे प्रतिबन्धान् "शिथिलं" कर्तुं अमेरिकीचरणं द्वन्द्वस्य वर्धनस्य महत्त्वपूर्णं संकेतं मन्यते, तथा च एतस्य उपयोगं श्रृङ्खलां ग्रहीतुं कारणरूपेण कर्तुं शक्नोति प्रतिशोधात्मकाः उपायाः, यत्र उज्बेकिस्तानदेशं प्रत्यक्षतया लक्ष्यं कृत्वा यमनदेशे हुथीसशस्त्रसेनाः च शस्त्राणि उपकरणानि च प्रदास्यन्ति । अन्ये विश्लेषकाः मन्यन्ते यत् युक्रेनदेशेन शस्त्रप्रयोगे प्रतिबन्धानां "शिथिलीकरणं" नाटो-रूसयोः प्रत्यक्षसङ्घर्षस्य जोखिमं महत्त्वपूर्णतया वर्धयिष्यति
रूसस्य चिन्ता नास्ति
रूसस्य मतेन जेलेन्स्की इत्यस्य अमेरिका-देशस्य भ्रमणं, अमेरिका-देशेन सह "विजययोजनायाः" विषये चर्चायाः च युक्रेन-संकटस्य समाधानार्थं व्यावहारिकं महत्त्वं नास्ति
रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः २३ दिनाङ्के युक्रेनस्य "विजययोजनायाः" विषये वदन् अवदत् यत् "सम्प्रति बहुविधाः सूचनाः सन्ति, येषु काश्चन विरोधाभासाः अविश्वसनीयाः च सन्ति। वयं सावधानाः अपि स्मः यत् यदि रूसः अस्ति "विजययोजना" विषये विश्वसनीयसूचनाः सावधानीपूर्वकं अध्ययनं करिष्यति।
अमेरिकादेशे रूसीराजदूतः एण्टोनोवः दर्शितवान् यत् अमेरिकीसरकारस्य अधिकारिणः वारं वारं घोषितवन्तः यत् "युक्रेनदेशः विजयी भवितुमर्हति" तथा च "अमेरिकनकरदातृणां जेबतः अरबौ डॉलरं गृहीत्वा" युक्रेनदेशाय "अभिलेखसङ्ख्यायां शस्त्राणि" प्रदातुं च गोलाबारूदः” इति । सः अवदत् यत्, "अमेरिकादेशस्य नेतृत्वप्रदर्शनस्य मुख्यं परिणामं संकटस्य अधिकं दीर्घीकरणं भवति" इति ।
केचन रूसीविश्लेषकाः मन्यन्ते यत् युक्रेनदेशस्य "विजययोजना" रूसस्य कृते न, अपितु अमेरिकादेशस्य कृते अस्ति, अधिकं सैन्यसाहाय्यं प्राप्तुं । रूसस्य जनमैत्रीविश्वविद्यालयस्य रणनीतिकअध्ययनस्य पूर्वानुमानस्य च संस्थायाः उपनिदेशकः डान्युकः अवदत् यत् "विजययोजनायां" कोऽपि विशिष्टः प्रस्तावः नास्ति यः वास्तवतः द्वन्द्वस्य समाधानं कर्तुं साहाय्यं करिष्यति, यत् बहिः भवितुं कारणेषु अन्यतमम् अस्ति विश्वं सम्प्रति योजनायाः विषये संशयितः अस्ति।
रूसीराजनैतिकवैज्ञानिकः स्टारिकोवः मन्यते यत् युक्रेनदेशेन युद्धक्षेत्रस्य कृते पाश्चात्यदेशेभ्यः अधिकं धनं शस्त्रं च प्राप्तुं नाटोतः सुरक्षाप्रतिश्रुतिं प्राप्तुं च "विजययोजना" प्रस्ताविता।
प्रतिवेदन/प्रतिक्रिया