2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न्यूयॉर्क-टाइम्स्-पत्रिकायाः २८ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं इजरायल-सैन्येन तस्मिन् दिने उक्तं यत्, बेरूत-नगरस्य समीपे हिजबुल-सङ्घस्य भूमिगत-मुख्यालये वायु-आक्रमणेन हिज्बुल-नेता हसन-नस्रुल्लाह-इत्यस्य हत्या अभवत् इजरायलस्य वक्तव्यस्य विषये हिज्बुल-सङ्घः अद्यापि किमपि टिप्पणीं न कृतवान् ।
यदि सत्यं तर्हि नस्रल्लाहस्य मृत्युः इजरायलस्य लेबनानविरुद्धे द्रुतगत्या विस्तारमाणस्य सैन्यअभियानस्य प्रमुखं वृद्धिं जनयिष्यति, यतः विगतसप्ताहद्वये युद्धं पूर्णपरिमाणे क्षेत्रीययुद्धे परिणतुं खतरा वर्तते।
चित्रे दक्षिणबेरुतस्य हेलेट् हेरेक्-परिसरस्य इजरायल-सेनायाः बम-प्रहारः कृतः इति परिसरे उद्धारकर्मचारिणः एकत्रिताः दृश्यन्ते ।
दशकैः नस्रल्लाह-नेतृत्वेन हिज्बुल-समूहः इरान्-देशेन समर्थितः अस्मिन् क्षेत्रे सर्वाधिकशक्तिशाली सशस्त्रसमूहः अस्ति । तस्य मृत्युः इजरायल्-देशं इराण-समर्थित-सैनिकैः सह वर्ष-व्यापी-सङ्घर्षे नूतन-चरणं प्रति धकेलितुं शक्नोति यत्र हमास-सैनिकाः, लेबनान-देशस्य हिजबुल-सङ्घः, यमन-देशस्य हुथी-सैनिकाः च सन्ति
नस्रल्लाह-नगरे सुरक्षा अत्यन्तं कठिना अभवत् । शुक्रवासरे आहतं भवनं आवासीय अपार्टमेण्ट् भवनम् आसीत्, यत् कर्णमूर्च्छितविस्फोटस्य अनन्तरं आकाशे कृष्णधूमः प्रवहति स्म यतः उद्धारकाः भग्नकंक्रीटं, विकृष्यमाणं धातुं च कङ्कणं कुर्वन्ति स्म। इजरायलसैन्येन उक्तं यत् हिज्बुल-सङ्घस्य मुख्यालयः भवनानां अधः स्थितः अस्ति।
चित्रे : हिजबुलस्य नेता हसन नस्रल्लाहः
समाचारानुसारं नस्रुल्लाहः एकः शिया-धर्मगुरुः अस्ति यः १९९२ तमे वर्षात् हिज्बुल-सङ्घस्य नेतृत्वं कृतवान् अस्ति तथा च इजरायल-देशेन सह दशकशः संघर्षस्य माध्यमेन संस्थायाः नेतृत्वं कृतवान् तथा च सीरिया-देशस्य गृहयुद्धे अपि भागं गृहीतवान्
नस्रुल्लाहः हिज्बुल-सङ्घस्य प्रचारं कृतवान् यत् सः लेबनान-संसदे आसनानि विद्यमानः महत्त्वपूर्णः राजनैतिकदलः अभवत् । अस्य समूहस्य क्षेपणास्त्र-रॉकेट-ड्रोन्-इत्यस्य विशालस्य शस्त्रागारस्य, प्रभावक्षेत्रे सामाजिकसेवानां प्रावधानस्य च कारणेन प्रायः "राज्यस्य अन्तः राज्यम्" इति उच्यते नस्रुल्लाहः दुर्लभतया एव सार्वजनिकरूपेण उपस्थितः भवति, शुक्रवासरे आक्रमणे कठोरसुरक्षाव्यवस्थायाः प्रमुखाः दोषाः अभवन् इति भासते स्म।