कारकम्पन्योः “chatgpt moment” आगच्छति वा? चेरी, वेइलाई, क्षियाओपेङ्ग इत्यादयः "कार्याणि कुर्वन्ति" ।
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन व्यापार दैनिक (रिपोर्टर लेई केक्सिन्)कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन अधिकाधिकाः कारकम्पनयः स्मार्टकारक्षेत्रे बृहत् एआइ मॉडल्-प्रयोगे ध्यानं दातुं आरब्धाः सन्ति अद्यैव chery automobile co., ltd. इत्यनेन "cherygpt" इति व्यापारचिह्नद्वयस्य पञ्जीकरणार्थं आवेदनं कृतम्, यत् वाहनगुप्तचरक्षेत्रे महत्त्वपूर्णं कदमम् चिह्नितवान् ।
अन्तिमेषु वर्षेषु प्रमुखाः कारकम्पनयः भविष्यस्य कारविपण्यस्य लाभं ग्रहीतुं बुद्धिमान् वाहनचालनम्, वाहनानां अन्तर्जालम् इत्यादिषु क्षेत्रेषु स्वस्य प्रौद्योगिकीनिवेशं वर्धितवन्तः यथा यथा कारमध्ये बृहत्-स्तरीय-ai-माडलस्य लोकप्रियता वर्धते तथा तथा वाहन-उद्योगस्य “chatgpt-क्षणः” आगच्छति वा?
वाहनकम्पनयः बुद्धिमान् मार्गं उद्घाटयन्ति
चीन बिजनेस डेली इत्यस्य एकः संवाददाता तियान्याञ्चा इत्यस्य बौद्धिकसम्पत्त्याः सूचनायां दृष्टवान् यत् चेरी ऑटोमोबाइल कम्पनी लिमिटेड् इत्यनेन "cherygpt" इति व्यापारचिह्नद्वयं पञ्जीकरणार्थं आवेदनं कृतम्, ये अन्तर्राष्ट्रीयरूपेण वैज्ञानिकयन्त्राणां वेबसाइटसेवानां च रूपेण वर्गीकृताः सन्ति वर्तमानव्यापारचिह्नस्य स्थितिः ठोससमीक्षायाः प्रतीक्षां कुर्वन् अस्ति।
अधुना यदा वाहनकम्पनयः मूल्येषु विन्यासेषु च सुधारं कुर्वन्ति तदा ते बुद्धिमान् पटले घोरं स्पर्धां कर्तुं अपि न विस्मरन्ति
चेरी ऑटोमोबाइलस्य अतिरिक्तं एनआईओ, एक्सपेङ्ग मोटर्स्, ली ऑटो इत्यादीनि नवीनकारनिर्माणबलानि दूरं न पृष्ठतः सन्ति तथा च जीपीटी-सम्बद्धानां व्यापारचिह्नानां कृते आवेदनं कृतवन्तः, यथा एनआईओ इत्यस्य "niogpt" तथा "nomigpt", xpeng motors इत्यस्य "xpgpt" इति । ”, तथा ली ऑटो इत्यस्य “mindgpt”, इत्यादि । तस्मिन् एव काले वेन्जी, जियुए, जिक्रिप्टन्, ज़िजी इत्यादयः ब्राण्ड्-संस्थाः एतस्य प्रौद्योगिकी-प्रवृत्तिस्य अनुसरणं कर्तुं स्पर्धां कुर्वन्ति तथा च बृहत्-ए.आइ.-माडलैः सुसज्जितानि सम्बद्धानि नवीन-माडल-प्रक्षेपणं कृतवन्तः
बुद्धिमान् वाहनचालनस्य क्षेत्रे टेस्ला चीनविपण्ये अपि स्वस्य परिनियोजनं त्वरयति । पूर्वं टेस्ला इत्यनेन उक्तं यत् २०२५ तमस्य वर्षस्य प्रथमत्रिमासे fsd (full self-driving) इति कार्यं चीनीयविपण्ये प्रवेशं करिष्यति इति अपेक्षा अस्ति तथा च सम्प्रति नियामक-अनुमोदन-पदे अस्ति
यथा यथा घरेलुविदेशीयकारकम्पनयः बृहत्माडलानाम् आक्रमणे सम्मिलिताः, एतेषां बृहत्माडलानाम् क्षमता उद्योगस्य अन्तः बहिश्च ध्यानस्य केन्द्रं जातम्
बीजिंग-सामाजिकविज्ञान-अकादमीयाः सहायक-शोधकः वाङ्ग-पेङ्गः पत्रकारैः सह अवदत् यत्, "स्वायत्त-वाहन-प्रौद्योगिक्याः वाहन-उद्योगे एआइ-इत्यस्य अत्यन्तं दृष्टि-आकर्षक-अनुप्रयोगेषु अन्यतमः अस्ति । एआइ-बृहत्-माडलाः मार्ग-सहितं जटिल-चालन-निर्णय-कार्यं सम्भालितुं शक्नुवन्ति योजना, बाधापरिचयः, वाहननियन्त्रणम् इत्यादीनि निरन्तरशिक्षणस्य अनुकूलनस्य च माध्यमेन स्वायत्तवाहनव्यवस्था क्रमेण वाहनचालनसुरक्षायां आरामं च सुधारयितुं शक्नोति तदतिरिक्तं स्मार्टकाकपिटक्षेत्रं एआइ-बृहत्माडलानाम् अनुप्रयोगाय अपि महत्त्वपूर्णं परिदृश्यम् अस्ति, यत् कर्तुं शक्नोति शब्दार्थबोधं गभीरं कुर्वन्ति तथा च कोर्पसजननं अनुकूलयन्ति, येन उपयोक्तृणां अभिप्रायान् आवश्यकतां च गृहीत्वा स्वाभाविकं, सुचारुतया तार्किकं च उत्तराणि सुझावानि च प्रदातुं शक्यन्ते।”.
वाङ्ग पेङ्गः अवदत्, "एआइ बृहत् मॉडल् उपयोक्तृभ्यः व्यक्तिगतसेवाः अपि प्रदातुं शक्नुवन्ति। उदाहरणार्थं बुद्धिमान् स्वरसहायकाः उपयोक्तुः वातावरणं भावनात्मकस्थितिं च अवगन्तुं शक्नुवन्ति, यात्रायाः समये उपयोक्तृणां सहायार्थं तत्सम्बद्धं संगीतं, चलच्चित्रं, ई-पुस्तकं अन्यसामग्री च अनुशंसितुं शक्नुवन्ति relax and विनोदपूर्णं वाहनचालन-अनुभवं आनन्दयन्तु” इति ।
एन्जेल् निवेशकः वरिष्ठः कृत्रिमबुद्धिविशेषज्ञः च गुओ ताओ पत्रकारैः उक्तवान् यत्, "स्मार्टकारक्षेत्रे बृहत् एआइ मॉडल् इत्यस्य अनुप्रयोगसंभावना अतीव विस्तृता अस्ति। एआइ बृहत् मॉडल् इत्यस्य उपयोगः वाहनस्य ऊर्जाप्रबन्धनार्थं, बैटरी-उपयोगदक्षतायाः अनुकूलनार्थं, क्रूजिंग्-परिधिविस्तारार्थं च कर्तुं शक्यते ”.
कारानाम् “chatgpt moment” इत्येतत् अद्यापि प्रतीक्षितव्यम् अस्ति
अन्तिमेषु वर्षेषु मम देशस्य राष्ट्रिय-स्थानीय-स्तरयोः सघनरूपेण नियमानाम्, नीतीनां, मानकानां च श्रृङ्खला घोषिता, येन बुद्धिमान्, सम्बद्धस्य च वाहन-उद्योगस्य तीव्र-विकासाय ठोस-प्रतिश्रुतिः प्राप्यते |.
२६ सितम्बर् दिनाङ्के मार्केट् रेगुलेशनस्य राज्यप्रशासनेन ग्वाङ्गडोङ्गप्रान्तस्य शेन्झेन्-नगरे बुद्धिमान् सम्बद्धवाहनचालनसहायतायाः श्रृङ्खलास्थिरीकरणस्य च सुरक्षामानकानां विषये अनुभवानां आदानप्रदानार्थं स्थले एव प्रचारसभां राष्ट्रियमानकानां पत्रकारसम्मेलनं च आयोजितम् बुद्धिमान् सम्बद्धवाहनचालनसहायतायै षट् अनुशंसिताः राष्ट्रियमानकाः, यत्र "बुद्धिमान् तथा संबद्धवाहनानां कृते संयुक्तवाहनचालनसहायताप्रणालीनां कृते तकनीकीआवश्यकताः परीक्षणविधयः च भागः १: एकलेनवाहनचालननियन्त्रणम्" इति सभायां प्रकाशिताः, तथैव "वाहनस्य तकनीकीआवश्यकताः च सूचनासुरक्षा 》 तथा अन्ये ३ अनिवार्यराष्ट्रीयमानकाः। एतेषां मानकानां विमोचनेन बुद्धिमान् सम्बद्धवाहनमानकव्यवस्थायां अधिकं सुधारः भवति तथा च बुद्धिमान् सम्बद्धवाहनउत्पादानाम् स्थिरतां सुधारयितुम्, उद्योगस्य पर्यवेक्षणस्य समर्थनार्थं, बुद्धिमान् सम्बद्धवाहनानां सुरक्षास्तरं सुनिश्चित्य, तथा च स्वस्थं स्थायिरूपेण च विकासं प्रवर्तयितुं महत् महत्त्वम् अस्ति उद्योग।
तदतिरिक्तं बीजिंग, गुआंगझौ, किङ्ग्डाओ, क्षियान् इत्यादिषु स्थानेषु अपि एआइ बृहत् मॉडल्, बुद्धिमान् सम्बद्धकाराः इत्यादिषु प्रमुखक्षेत्रेषु निरन्तरं ध्यानं दातुं प्रासंगिकनीतयः जारीकृताः सन्ति बीजिंगद्वारा जारीकृता "बीजिंगनगरं "कृत्रिमबुद्धिमत्ता +" कार्ययोजना (2024-2025)" प्रवर्धयति" स्वायत्तवाहनचालनसिमुलेशनप्रशिक्षणं त्वरयितुं तथा च अनुकूलनार्थं बृहत्माडलानाम् आधारेण मार्गाः, वाहनानि, जनानां प्रवाहः, मौसमः इत्यादीनां अनुकरणदत्तांशं जनयितुं प्रस्तावति वाहन-मार्गमेघजालम् एकीकृतप्रौद्योगिकीमार्गः, fsd, asd इत्यादीनां सायकलबुद्धिमान् प्रौद्योगिकीनां अन्वेषणं, बुद्धिमान्, कुशलं, सुरक्षितं च नगरीयपरिवहनजालं निर्माति।
प्रौद्योगिकी-सफलताभिः नीति-समर्थनेन च बुद्धिमान् सम्बद्धानां कारानाम् "chatgpt-क्षणः" क्रमेण समीपं गच्छति । परन्तु यद्यपि बृहत् एआइ मॉडल् इत्यनेन सह "कारं प्रति आरुह्य" इति सम्भावना विस्तृता अस्ति तथापि व्यावहारिकप्रयोगेभ्यः पूर्वं अद्यापि दीर्घः मार्गः अस्ति
गुओ ताओ चीनव्यापार दैनिकस्य संवाददात्रे विश्लेषितवान् यत्, "यद्यपि कारकम्पनयः वाहनबुद्धिस्तरस्य उन्नयनार्थं बृहत्-माडल-प्रौद्योगिकीम् सक्रियरूपेण परिनियोजयन्ति तथापि व्यावहारिक-अनुप्रयोगेषु तेषां समक्षं बहवः आव्हानाः सन्ति । बृहत्-परिमाणस्य एआइ-माडलस्य चालनार्थं शक्तिशालिनः कम्प्यूटिंग्-संसाधनानाम् आवश्यकता भवति, यत् व्ययः वर्धयितुं शक्नोति।"
दीपिन् प्रौद्योगिकीसंशोधनसंस्थायाः अध्यक्षः झाङ्ग जिओरोङ्गः अपि पत्रकारैः सह अवदत् यत्, "उपयोक्तृगोपनीयतां आँकडासुरक्षां च कथं सुनिश्चितं कर्तव्यम् इति एकः विषयः यस्य विषये कारकम्पनीभिः ध्यानं दातव्यं समाधानं च कर्तव्यम्। तदतिरिक्तं यतः कारः परिवहनस्य जटिलं साधनम् अस्ति , अस्य विविधव्यावहारिकविचारणानां विषये अपि विचारः करणीयः, अतः स्मार्टकारयोः बृहत् एआइ मॉडल्-प्रयोगं कार्यान्वितुं बहु क्षेत्रपरीक्षणस्य अनुकूलनस्य च कार्यस्य आवश्यकता भवति