2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः झाओ यू
तियानन्चातः सूचना दर्शयति यत् अद्यतनकाले थैलिस् ऑटोमोबाइल कम्पनी लिमिटेड (अतः परं "सैलिस् ऑटोमोबाइल" इति उच्यते) औद्योगिकव्यापारिकपरिवर्तनानि अभवन्, तथा च पञ्जीकृतराजधानी ४.९६ अरब युआन् तः ९.९६ अरब युआन् यावत् वर्धिता, पूंजीवृद्ध्या सह ५ अरब युआन् इत्यस्य । साइरस ऑटोमोबाइलः साइरसस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति यस्याः पञ्जीकरणं सितम्बर २०१२ तमे वर्षे अभवत् ।अस्य व्यावसायिकव्याप्तिषु नवीन ऊर्जावाहनानां उत्पादनं विक्रयणं च मुख्यतया समूहस्य वाहनव्यापारस्य उत्तरदायी अस्ति
थैलीस् (601127.sh) इत्यस्य पूर्वघोषणानुसारं पूंजीवृद्धेः उद्देश्यं थैलीस् ऑटोमोबाइलस्य पूंजीशक्तिं वर्धयितुं तस्य स्थायि-उच्चगुणवत्तायुक्तानां विकासस्य आवश्यकतानां पूर्तये च धनस्य स्रोतः समूहस्य स्वकीयः धनः अस्ति
चित्रस्य स्रोतः : १.ऐतोऑटोमोबाइल आधिकारिक वेइबो
पूंजी वर्धयन्तु, शेयर्स् आकर्षयन्तु, वेन्जी व्यापारचिह्नं अधिगन्तुं, सुपर कारखानाम् अधिगन्तुं, वाहनविक्रयकम्पनीं स्थापयन्तु... वर्षस्य प्रथमार्धे हानिम् परिवर्त्य साइरसः अधिकानि महत्त्वाकांक्षां दर्शितवान्, huawei at the इत्यनेन सह सहकार्यं च गभीरं कृतवान् तस्मिन् एव काले अहम् अपि स्वस्य मार्गं अन्वेषयामि। अगस्तमासस्य अन्ते थैलिस्-समूहस्य अध्यक्षः झाङ्ग-जिङ्गहाई इत्यनेन सार्वजनिकरूपेण उक्तं यत् सः वर्षत्रयेषु वार्षिकं उत्पादनविक्रयलक्ष्यं दशलाखं प्राप्तुं प्रयतते इति
ब्राण्ड् स्वातन्त्र्यं वा सहकार्यं गभीरं करोति वा?
विगतमासद्वये साइरसः बहुधा चालनं कृतवान् ।
अगस्तमासे प्रथमं ११.५ अरब युआन् इत्यस्य विचारेण यिंग्वाङ्ग् इत्यस्मिन् हुवावे इत्यस्य १०% भागं क्रीतवान्, ततः हुवावे इत्यस्मात् वेन्जी इति व्यापारचिह्नानां श्रृङ्खलायाः अधिग्रहणार्थं २.५ अरब युआन् व्ययितवान्
सितम्बरमासे प्रवेशं कृत्वा साइरसः १३ सितम्बर् दिनाङ्के घोषितवान् यत् सः लॉन्गशेङ्ग् न्यू एनर्जी इत्यस्य स्वामित्वे स्थापितान् भागान् प्राप्तुं ८.१६४ अरब युआन् मूल्येन लॉन्गशेङ्ग् न्यू एनर्जी इत्यस्य १००% इक्विटीं क्रेतुं योजनां कृतवान् अस्ति . पूर्वं मुख्यतया पट्टे कारखानस्य उपयोगस्य अधिकारः प्राप्तः । २४ सितम्बर् दिनाङ्के साइरसः वुक्सी-नगरे ३० लक्षं पञ्जीकृतराजधानीया वाहनविक्रयकम्पनीं स्थापितवान् ।
थैलिस् इत्यस्य कार्यमाला अपि स्वतन्त्रतया विकसितुं अर्हति वा इति विषये चर्चां प्रेरितवती । यद्यपि साइरसः हुवावे च द्वयोः सहकार्यं अद्यापि गभीरं भवति इति उक्तवन्तौ तथापि उद्योगे गूञ्जनं न मृतम् ।
व्यापारचिह्नस्थापनघटना उदाहरणरूपेण गृह्यताम्। आधिकारिकवक्तव्यस्य अनुसारं एषा कार्यवाही "पक्षद्वयस्य सहकारीसम्बन्धं अधिकं गभीरं कर्तुं तथा च साइरस ऑटोमोबाइलस्य एआइटीओ इत्यस्य विश्वस्तरीयं नूतनं विलासिताकारं अग्रणीं ब्राण्ड्रूपेण निर्मातुं साहाय्यं कर्तुं भवति तथापि विपण्यां द्वौ भिन्नौ व्याख्याौ स्तः। एकः सिद्धान्तः अस्ति यत् स्थानान्तरितः व्यापारचिह्नः साइरस ऑटोमोबाइलस्य "oem" इत्यस्य लेबलात् मुक्तिं प्राप्तुं, तस्य ब्राण्ड् प्रभावं वर्धयितुं, सम्भाव्यकानूनीजोखिमान् परिहरितुं, ब्राण्ड् संसाधनानाम् एकीकरणस्य सुविधां च करिष्यति इति अन्यः सिद्धान्तः अस्ति यत् huawei इत्ययं निवेशं कर्तुं सज्जः अस्ति अन्तर-ब्राण्ड्-ब्राण्ड्-प्रबन्धनम् "पृष्ठपीठं गृहाण" इति कृत्वा थैलिस्-इत्येतत् पहलं कर्तुं ददातु ।
वस्तुतः ब्राण्ड्-स्वतन्त्रतायाः, सहकार्यस्य गहनीकरणस्य च मध्ये कोऽपि विरोधः नास्ति । अस्य पृष्ठतः तर्कः अस्ति यत् इक्विटीभागीदारी, व्यापारचिह्नपुनःप्रयोगः, कारखानाक्रयणम् इत्यादीनां विषयाणां अन्तिमरूपं प्राप्तस्य अनन्तरं साइरसः हुवावे च औद्योगिकशृङ्खलायाः उपरिभागं अधः च पृथक् करिष्यन्ति, यत्र व्यावसायिकस्य अतिव्याप्तिः न्यूना भवति, अधिकसंरेखितहितं च भवति
झाङ्ग जिंग्हाई इत्यस्य मतेन द्वयोः पक्षयोः वर्तमानसहकार्यं संयुक्तरूपेण कारनिर्माणात् परं गतः, परन्तु "व्यापार + इक्विटी" साझेदारी स्थापिता अस्ति
वेन्जी इत्यस्य अनन्तरं ज़िजी, क्षियाङ्गजी, ज़ुंजी च अपि एतस्य सिद्धस्य सफलस्य विपण्यमार्गस्य प्रतिलिपिं कुर्वन्ति । सम्भवतः यथा huawei इत्यस्य टर्मिनल bg इत्यस्य अध्यक्षः smart car solutions bu इत्यस्य अध्यक्षः च yu chengdong इत्यनेन अस्मिन् वर्षे पूर्वं उक्तं यत् huawei इत्यस्य ऊर्जा सीमितम् अस्ति तथा च केवलं "चतुर्क्षेत्राणि" ब्राण्ड् इत्यत्र एव केन्द्रीभवति। तदनन्तरं ग्राहकसम्बन्धानां पुनः परिभाषा, पारिस्थितिकसहकार्यस्य विविधता, सर्वैः कारकम्पनीभिः सह व्यापारः च हुवावे इत्यस्य वाहनव्यापारस्य मुख्यविचाराः भविष्यन्ति।
दशलक्षविक्रयं प्राप्तुं याचयितुम् कियत् दूरम् अस्ति ?
वर्षस्य प्रथमार्धे थैलिस् केवलं हानिम् परिवर्तयति स्म । लाभस्थितेः आधारेण तस्य निवेशक्रियाः व्यापकाः इति वक्तुं शक्यन्ते ।
थैलीस् इत्यनेन प्रकाशितस्य वित्तीयप्रतिवेदनस्य अनुसारं वर्षस्य प्रथमार्धे तस्य परिचालन-आयः प्रायः ६५.०४४ अरब युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः प्रायः १.६२५ अरब युआन् आसीत्; यत् गतवर्षस्य समानकालस्य मूलकम्पनीयाः शुद्धहानिः १.३४४ अरब युआन् इत्यस्य तुलने सकारात्मकम् आसीत् शुद्धनगदप्रवाहः प्रायः १६.३६० अरब युआन् अस्ति; तेषु साइरस ऑटोमोबाइलस्य राजस्वं ६१.७३७ अरब युआन् यावत् अभवत्, यत् समूहस्य कुलराजस्वस्य प्रायः ९५% भागं भवति ।
तुलने ११.५ अरब युआन् निवेशः, सुपर कारखानस्य क्रयणे प्रायः ८.२ अरब युआन्, सहायककम्पनीषु ५ अरब युआन् पूंजीवृद्धिः च क्रमशः साइरसस्य शुद्धलाभस्य ७ गुणा, ५ गुणा, ३ गुणा च बराबराः सन्ति मूल कम्पनी।
किञ्चित् "कट्टरपंथी" निवेशक्रिया भविष्यस्य विषये तस्य आशावादं अपि प्रतिबिम्बयति ।
यदा नूतनं वेन्जी एम ७ २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे प्रक्षेपणं जातम् तदा वेन्जी-श्रृङ्खलायाः मॉडल्-वितरण-मात्रायां प्रति-आक्रमणं सम्पन्नम् अस्ति । आधिकारिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं साइरस-आटोमोबाइल-इत्यस्य स्वामित्वस्य नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः २७९,३०० यूनिट्-पर्यन्तं अभवत्, तेषु वर्षे वर्षे ३८१.७५% वृद्धिः अभवत्वेन्जी एम ९विक्रयस्य परिमाणं प्रायः ९०% भवति ।
वेन्जी इत्यस्य नूतनं m7 इत्येतत् न केवलं २५०,०००-३५०,००० युआन् इत्यस्य पारिवारिक-एसयूवी-विपण्यं लक्ष्यं करोतिटोयोटा हाइलैण्डर,सार्वजनिकगस्ती、ऑडी q3केचन पुरातनाः लोकप्रियाः च आदर्शाः अपि सन्ति यथा...टेस्ला मॉडल वाई、आदर्श l7、xpeng g9、डेन्जा n7नूतनानां क्रीडकानां प्रतीक्षा। वेन्जी एम ९ इत्यस्य मूल्यं ५,००,००० युआन् इति लक्ष्यं कृतम् अस्ति ।bmw x5, मर्सिडीज-बेन्ज gle, audi q7, volvo xc90, ideal l9, weilai es8 इत्यादयः सशक्ताः प्रतियोगिनः।
पूर्वं वेन्जी ब्राण्ड् हुवावे इत्यस्य प्रभामण्डलेन विपण्यं उद्घाटितवान् । परन्तु यथा यथा हुवावे अधिककारकम्पनीभिः सह सहकार्यं प्राप्नोति तथा तथा हुवावे इत्यस्य प्रौद्योगिकीलेबलम् अद्यापि नेत्रयोः आकर्षकं भवति, परन्तु अधुना अनन्यं नास्ति । विशिष्टलेबलयुक्तानां प्रतियोगिनां तुलने वेन्जी अद्यापि "हुवावे सशक्तिकरणस्य" अतिरिक्तं अन्ये उज्ज्वलस्थानानि अन्विष्यति ।
२६ सेप्टेम्बर् दिनाङ्के साइरसः स्मार्टचार्जिंग् नेटवर्क् निर्मातुं हुवावे इत्यनेन सह सहकार्यं करिष्यति इति घोषितवान् । झाङ्ग ज़िंग्हाई अपि सेवागुणवत्तापत्तेः क्रीडितुं प्रयतितवान् यत् "वेन्जी सेवा नो-मैन्'स् भूमिं अन्वेष्टुम् अर्हति" इति । परन्तु यथा यथा उद्योगे स्पर्धा तीव्रताम् अवाप्नोति तथा तथा उपभोक्तृणां कारकम्पनीनां आवश्यकता अपि वर्धिता, पूर्वं येषु सेवासु मूल्यवर्धितगुणाः आसन्, तेषु सेवाः अधुना नित्यं भवन्ति
वैश्विकं उत्पादनं विक्रयं च दशलाखं प्राप्तुं पूर्वं साइरस ऑटो इत्यस्य अद्यापि बहु कार्यं वर्तते ।