2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/जू वेन्वेन्
सम्पादक/झांग जिओ
दौयुः हुया च विलयात् दूरं न स्तः?
अधुना एव 36kr games इत्यस्य अनुसारं विषये परिचितः व्यक्तिः प्रकटितवान् यत् tencent इत्यस्य निवेशविभागेन क्रमशः हुया तथा douyu इत्येतयोः वरिष्ठकार्यकारीभिः सह मिलित्वा चर्चा कृता अस्ति।विलयस्य तिथिः विवरणं च अद्यापि अन्तिमरूपेण न निर्धारितं, परन्तु विलयः शीघ्रमेव आगमिष्यति इति दृश्यते।
पूर्वं, एतस्याः वार्तायाः प्रसारणात् पूर्वं हुया इत्यनेन कार्मिकसमायोजनस्य नूतनं दौरं घोषितम्, यत्र लेई पेङ्गं कम्पनीयाः कार्यवाहकसह-सीईओ तथा सीएफओ इति नियुक्तं कृतम्, यत् ५ सितम्बर् तः प्रभावी भवति
लेई पेङ्गः आर्थिकपृष्ठभूमितः आगतः । नूतनपदं ग्रहीतुं पूर्वं सः टेन्सेण्ट् वित्तीयप्रौद्योगिक्याः वित्तीयनिदेशकरूपेण कार्यं कृतवान्, टेन्सेण्ट् इत्यस्मिन् अन्ये पदाः अपि वित्तीयदिशि आसन् २००४ तमे वर्षे टेन्सेण्ट्-संस्थायां कार्यं कर्तुं पूर्वं सः प्राइसवाटरहाउस्कूपर्स्-संस्थायां १० वर्षाणाम् अधिकं कार्यं कृतवान् ।
अस्मिन् समये लेई पेङ्गस्य हुया इत्यस्य मूलप्रबन्धने प्रवेशः अत्यन्तं सूक्ष्मः अस्ति - सीएफओ शीर्षव्यापारं गृह्णाति, किञ्चित्पर्यन्तं, प्रायः वित्तीययथोचितपरिश्रमस्य कृते एकः सम्भाव्यः अनुमानः अस्ति यत् सः हुया-डौयु-योः विलयस्य सज्जतां करोति
एतत् प्रथमवारं न यत् दौयुः हुया च विलयम् अयच्छताम् ।
टेन्सेण्ट् इदानीं हुया-डौयु-योः बृहत्तमः भागधारकः अस्ति । २०२२ तमस्य वर्षस्य जूनमासे टेन्सेन्ट् इत्यस्य निगमस्य ई-क्रीडाः तत्सम्बद्धाः उत्पादाः च परिचालनस्य समाप्तेः घोषणां कृतवन्तः, यस्य अर्थः अस्ति यत् हुया, डौयु च गेम उद्योगस्य अधःप्रवाहवितरणलिङ्के टेन्सेन्ट् इत्यस्य प्रमुखौ उत्पादौ अभवताम्
हुया-दौयु-योः कृते सहकार्यं प्राप्तुं अपि साधु कार्यम् अस्ति ।
विगतवर्षद्वये कुआइशौ, डौयिन्, बिलिबिली इत्यादीनां मञ्चैः क्रीडा-सजीव-प्रसारण-उद्योगे "केकं ग्रहीतुं" स्वप्रयत्नाः त्वरिताः अभवन्, हुया, डौयुः च वर्धमान-वृद्धि-चुनौत्यस्य सामनां कृतवन्तः
अस्मिन् वर्षे द्वितीयत्रिमासे, douyu इत्यस्य राजस्वं, लाभः, उपयोक्तृसङ्ख्या च सर्वेषु न्यूनतायाः प्रवृत्तिः दर्शिता, यत् मुख्यराजस्वस्तम्भः अस्ति, २०२३ तमे वर्षे समानकालस्य १.२५८३ अरब युआन् इत्यस्मात् ३७.२% न्यूनीभूतः; is also facing समानसमस्यानां कारणात् २०२१ तमस्य वर्षस्य तृतीयत्रिमासिकात् आरभ्य हुया इत्यस्याः ११ त्रैमासिकानां कृते वर्षे वर्षे राजस्वस्य न्यूनता अभवत्
अस्मिन् परिस्थितौ हुया-डौयु-योः "उष्णतायै एकत्र संयोजितुं" आवश्यकता वर्तते ।
परन्तु विलयः सफलः भवति चेदपि सर्वेषां समस्यानां समाधानं कर्तुं तेषां साहाय्यं न करिष्यति ।मूलराजस्वस्तम्भयोः व्यावसायिकप्रदर्शनस्य न्यूनतायाः कारणात् तेषां पुरतः अद्यापि बहवः आव्हानाः सन्ति ।
01
शीर्षलंगरस्य हानिः, राजस्वस्तम्भानां दबावेन च हुया, दौयुः च "कष्टसमये" सन्ति ।
गतवर्षस्य नवम्बरमासे दौयु-संस्थायाः मूलसंस्थापकस्य मुख्यकार्यकारी च चेन् शाओजी इत्यस्य गृहीतस्य अनन्तरं प्रमुखाः लंगराः "वृक्षाः पतिताः वानराः च विकीर्णाः सन्ति", प्रसारणं त्यक्तवन्तः, पलायिताः, "लघुसमूहः" अपि च अन्याः समस्याः अपि अभवन् ., अनेके लंगराः अपि क्रमेण गृहीताः, लंगरपारिस्थितिकीतन्त्रं च किञ्चित्कालं यावत् अवसादे पतितम् ।
अतीतानां मूललंगराः अपि "निवासार्थं उत्तमं स्थानं चिनोति" ।
२०२३ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के क्सक्सु बेबी इत्यनेन वेइबो इत्यत्र घोषितं यत् डौयु इत्यनेन सह पञ्चवर्षीयः अनुबन्धः समाप्तः अस्ति, अगस्तमासस्य १८ दिनाङ्के नूतनं लाइव् प्रसारणप्रकरणं आरभ्य डौयिन्-नगरं गमिष्यति इति अपरपक्षे पीडीडी इत्यस्य निलम्बनस्य अष्टमासानां अनन्तरं पुनः जनदृष्टौ आविर्भूतम्, तदनन्तरं प्रशंसकसमूहे तस्य गपशप-अभिलेखाः लीक् अभवन्: पीडीडी इत्यनेन उक्तं यत् "अद्यापि douyu इत्यस्य किञ्चित् समयं ऋणी अस्ति" ततः परं "अधुना न करिष्यति" इति दौयुः।" .
अस्य पृष्ठतः वास्तविकता एषा यत् विगतकेषु वर्षेषु douyu तथा huya इत्येतयोः मध्ये अधिकयातायातस्य व्यापकसजीवप्रसारणमञ्चानां douyin, kuaishou, bilibili इत्येतयोः त्वरितविन्यासस्य अन्तर्गतं तेषां लंगराः त्वरितरूपेण स्वस्य लंगरं नष्टं कुर्वन्ति मानम्।
पुनः हुया इत्यत्र ध्यानं दत्त्वा कोर-शीर्ष-लंगरस्य हानिः वस्तुतः खातं दुर्बलं करोति । गतवर्षस्य जुलैमासे लीग् आफ् लेजेण्ड्स् इत्यस्य दिग्गजः एंकरः साओ नान् अपि हुया इत्यत्र स्वस्य लाइव् प्रसारणवृत्तेः समाप्तिम् अकरोत्, अस्मिन् वर्षे फेब्रुवरीमासे च डौयिन् इत्यत्र लाइव् प्रसारणं आरब्धवान्, झाङ्ग डाक्सियनः, पूर्वः एंकरः हुया तथा किङ्ग् आफ् ग्लोरी इत्यस्य प्रथमभ्राता, हुयाम् त्यक्त्वा डौयिन् इत्यत्र लाइव् प्रसारणं आरब्धवान् यिन इत्यनेन स्वस्य लाइव् प्रसारणस्य पदार्पणं सम्पन्नम् ।
अतः अपि महत्त्वपूर्णं यत्, एतादृशानां शीर्ष-लंगरानाम् प्रस्थानस्य अनन्तरं श्रृङ्खला-प्रतिक्रिया अपि भविष्यति - ये प्रथमं गच्छन्ति तेषां अन्येषु मञ्चेषु अधिकं यातायातम् प्राप्स्यति, अधिकं लाभं च लप्स्यते, येन अन्ये ये अद्यापि प्रतीक्षा-दृष्टि-पदे सन्ति अन्ये लंगराः भवितुम् अर्हन्ति | चालनं कर्तुं सज्जाः सन्ति।
यथा, २०२३ तमस्य वर्षस्य अन्ते झाङ्ग डाक्सियन् इत्यस्य दौयिन्-नगरं गमनानन्तरं अर्धवर्षात् अधिके ५५ मिलियन-अधिकाः प्रशंसकाः प्राप्ताः, यत् चतुर्वर्षेषु हुया-नगरे सञ्चितानां कुल-प्रशंसकानां संख्यां अतिक्रान्तवती २० अगस्त दिनाङ्के यदा ब्लैक मिथ् वुकोङ्ग् इत्यनेन जनानां भाग्यस्य उन्मादः आरब्धः तदा झाङ्ग डाक्सियन् इत्यनेन डौयिन् इत्यत्र "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य ८ घण्टानां लाइव प्रसारणं कृतम्, यत्र २७.३७ मिलियनं दृश्यं आकर्षितम्
zhang daxian इत्यस्य व्यक्तिगतं douyin मुखपृष्ठं, चित्रम्/douyin app
अस्य पृष्ठतः २०२३ तमस्य वर्षस्य उत्तरार्धात् झाङ्ग डाक्सियन्, क्सक्सु बाओबाओ इत्येतयोः अतिरिक्तं डौयिन् इत्यनेन फेङ्ग टिमो, के जी इत्यादिभ्यः अन्येभ्यः लाइव् प्रसारणमञ्चेभ्यः प्रसिद्धैः एंकरैः सह अपि क्रमशः अनुबन्धः कृतः अस्मिन् वर्षे अगस्तमासपर्यन्तं douyin इत्यस्य गेम सामग्रीयाः (लघु-वीडियो, लाइव-प्रसारणं, ग्राफिक्स्, पाठः च) उपभोक्तृणां संख्या 400 मिलियन+ यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने 40% वृद्धिः अस्ति गतवर्षस्य समानकालस्य तुलने दर्शकानां संख्या अपि ६५% वर्धिता;
कुआइशौ इत्यस्य लाइव् प्रसारणव्यापारस्य राजस्वं द्वितीयत्रिमासे ९.३ अरब युआन् यावत् अभवत्, तथा च गेम लाइव प्रसारणं महत्त्वपूर्णः भागः अस्ति । तस्मिन् एव काले विगतत्रिमासे कुआइशौ इत्यनेन हस्ताक्षरितानां गिल्ड्-सङ्ख्यायां वर्षे वर्षे प्रायः ५०% वृद्धिः अभवत्, गिल्ड्-द्वारा हस्ताक्षरितानां एंकर-सङ्ख्यायां च वर्षे वर्षे ६०% वृद्धिः अभवत्
एंकर पारिस्थितिकीयां आव्हानानां सामना भवति, तदनन्तरं मञ्चस्य उपयोक्तृणां हानिः भवति, राजस्ववृद्धौ अटङ्काः च भवन्ति ।
द्वितीयत्रिमासे, douyu इत्यस्य औसतं मोबाईल mau (मासिकं सक्रियम्) 44.1 मिलियनं आसीत्, यत् 2023 तमे वर्षे समानकालस्य 50.3 मिलियनस्य तुलने वर्षे 12.3% न्यूनता अभवत्, त्रैमासिकं औसतं भुक्तिप्रयोक्तृणां संख्या 3.4 मिलियन आसीत्, क वर्षे वर्षे १५% न्यूनता अभवत् यत् २०२३ तमे वर्षे समानकालस्य ४० लक्षं भवति स्म ।%.
यथा वयं उपरि उक्तवन्तः, हुया-डौयु-योः मूल-राजस्व-स्तम्भः लाइव-प्रसारण-आयः अपि विगत-वर्षद्वये द्रुतगत्या न्यूनः भवति, विकासस्य अटङ्काः च उद्भूताः |.
02
कोर प्रबन्धनम् अद्यापि परिवर्तमानम् अस्ति, किं तेषां सफलरूपेण परिवर्तनं कर्तुं साहाय्यं कर्तुं शक्नोति?
विगतबहुवर्षेषु हुया-डौयु-योः सम्मुखे एकः एव मुद्रीकरणप्रतिरूपः सर्वदा सामान्यसमस्या आसीत् ।
हुया तथा दौयु इत्येतौ द्वौ अपि दीर्घकालं यावत् राजस्वं प्राप्तुं लाइव प्रसारणव्यापारे अतिनिर्भरौ स्तः, राजस्वयोगदानस्य अनुपातः च दीर्घकालं यावत् प्रायः ८०% अथवा तस्मात् अपि अधिकः एव अस्ति
अस्मिन् वर्षे द्वितीयत्रिमासिकं उदाहरणरूपेण गृहीत्वा, लाइव स्ट्रीमिंग-आयः दौयु-राजस्वस्य ७६.५५%, हुया-राजस्वस्य ७९.८७% च अभवत् ।
पूर्ववर्षे दौयुतः हुयापर्यन्तं, मूलप्रबन्धने परिवर्तनात् व्यावसायिकसमायोजनपर्यन्तं, कम्पनीयाः कृते नूतनवृद्धिवक्रं अन्वेष्टुं प्रयत्नरूपेण द्वयोः पक्षयोः विविधीकरणस्य अन्वेषणं त्वरितम् अभवत्
डौयुपक्षे चेन् शाओजी इत्यस्य कैसिनो उद्घाटनस्य शङ्कायाः कारणेन गृहीतस्य अनन्तरं डौयु इत्यस्य निदेशकमण्डलेन अन्तरिमप्रबन्धनसमितिः निर्मितवती, यया कम्पनीयाः निदेशकः मुख्यरणनीतिपदाधिकारी च सु मिंगमिङ्ग्, कम्पनीयाः निदेशकः उपाध्यक्षः च काओ हाओ, तथा च... कम्पनीयाः उपाध्यक्षः रेन सिमिन्।
तदनन्तरं दौयुः विविधव्यापारपरिवर्तनं प्रारब्धवान् : १.
यथा, एंकरपक्षे, आधिकारिकघटना द्वितीयमार्गटिप्पणी इत्यादीनां ip सामग्रीः शिरः लंगरस्य परितः प्रक्षेपणं भवति, व्यापारपक्षे च यातायातस्य भारः दत्तः भवति, गेमप्रोप्स् विक्रयणं, गेमविज्ञापनम् इत्यादीनि व्यावसायिकभाराः वर्धन्ते मञ्चस्य आयस्य विविधीकरणं प्रवर्तयितुं तथा च अण्डानि विभिन्नेषु टोकरीषु स्थापयितुं।
सम्प्रति, douyu इत्यनेन peace elite, dnf, honor of kings, lol मोबाइल गेम्स् इत्यादिभिः 10 तः अधिकैः लोकप्रियैः गेमैः सह सहकार्यं कृतम् अस्ति, गेम निर्मातृणां व्यावसायिकक्रियाकलापानाम् एकं सहकार्यचैनलरूपेण, douyu प्लेटफॉर्म एंकर्स्, सामग्रीनिर्माणं, तथा च... संचालन क्रियाकलापाः .
तस्मिन् एव काले अस्मिन् वर्षे जनवरीमासे १२ दिनाङ्के douyu इत्यनेन आन्तरिकं ईमेल जारीकृतं यत् सः स्वस्य आन्तरिकसङ्गठनसंरचनायाः कर्मचारिणां च समायोजनस्य घोषणां कृतवान्, तथा च एंकरसामग्रीनिर्माणस्य, निर्मातासहकार्यस्य, आयोजनस्य च उत्तरदायी नूतनः सामग्रीपारिस्थितिकीविभागः स्थापितः पारिस्थितिकीतन्त्र निर्माण। उद्योगस्य दृष्ट्या, एतत् दौयुः कृते स्वस्य परिवर्तनस्य विविधतां अधिकं कर्तुं संकेतः अस्ति-खेलनिर्मातृणां समीपं गन्तुं तथा च “खेलसमुदायात्” “क्रीडानिर्मातृभिः सह सहकार्यं कुर्वन् सेवाप्रदाता” इति स्वस्य भूमिकायाः परिवर्तनं सम्पूर्णं कर्तुं।
हुया अपि स्वस्य परिवर्तनं त्वरयति ।
२०२३ तमस्य वर्षस्य मेमासे हुया इत्यनेन घोषितं यत् टेन्सेण्ट् इत्यस्य उपाध्यक्षः लिन् सोङ्गताओ हुया इत्यस्य अध्यक्षत्वेन हुआङ्ग लिङ्गडोङ्ग इत्यस्य उत्तराधिकारी भविष्यति । तदनन्तरं तत्क्षणमेव हुया-संस्थायाः वरिष्ठः उपाध्यक्षः हुआङ्ग जुन्होङ्गः, वित्तस्य उपाध्यक्षः वु शीन् च हुया-संस्थायाः कार्यवाहक-सह-सीईओ-रूपेण अपि अभवन्
तस्मिन् एव वर्षे अगस्तमासे हुया इत्यनेन सामरिकपरिवर्तनस्य घोषणा कृता, त्रिवर्षीययोजना च निर्मितवती, यत् अधिकानि क्रीडासम्बद्धानि सेवानि प्रदातुं हुया इत्यस्य व्यावसायिकपरिवर्तनं पूर्णं कर्तुं साहाय्यं कर्तुं प्रतिबद्धा, यथा क्रीडावितरणं, क्रीडायाः अन्तः वस्तूनि विक्रयणं, क्रीडाविज्ञापनं च
एकस्य राजस्वस्य सीमां भङ्गयितुं यदा हुया-दौयु-योः परस्परं संयोगः इति वक्तुं शक्यते, तौ च स्थिरप्रगतेः कृते बहुपदैः गन्तुं प्रयतन्ते इति न कठिनम्
परन्तु वित्तीयप्रतिवेदनस्य आधारेण तेषां परिवर्तनस्य निश्चितः प्रभावः भवति, परन्तु अद्यापि प्रारम्भिकपदे एव अस्ति, अद्यापि अज्ञातं यत् ते स्वस्य राजस्वसंरचनायाः निरन्तरं सुधारं कर्तुं शक्नुवन्ति वा इति
2024q2 वित्तीयप्रतिवेदने हुया इत्यस्य क्रीडासम्बद्धसेवाभ्यः, विज्ञापनात् अन्येभ्यः व्यवसायेभ्यः राजस्वं वर्षे वर्षे 152.7%, मासे 26.6% च वर्धमानं 310 मिलियन युआन् यावत् अभवत्, यत् कुलराजस्वस्य केवलं 20% भागः अस्ति
चित्र/हुया लाइव आधिकारिक wechat आधिकारिक खाता
एतेन व्यापकराजस्वस्य न्यूनतायाः सहायता न भवति: 2024q2 इत्यस्मिन् हुया इत्यस्य राजस्वं 1.542 अरब युआन् आसीत्, गैर-नगदकारकाणां प्रभावं विहाय वर्षे वर्षे 16.1% न्यूनता, गैर-जीएएपी शुद्धलाभः 97 मिलियन युआन् आसीत्; वर्षे वर्षे १५.७% न्यूनता अभवत् ।
तथैव २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने डौयुः अस्य "अभिनवव्यापारविज्ञापनादिराजस्वं २४२ मिलियनयुआन् आसीत्, कम्पनीयाः राजस्वसंरचनायाः अपि अधिकं अनुकूलनं कृतम्" इति बोधितम्परन्तु एतेन समग्ररूपेण अवनतिप्रवृत्तिः न विपर्यस्तः : द्वितीयत्रिमासे डौयुः १.०३२ अरब युआन् राजस्वं प्राप्तवान्, वर्षे वर्षे २५.८% न्यूनता, यदा तु २०२३ तमे वर्षे तस्मिन् एव काले , शुद्धलाभः ६.८ मिलियन युआन् आसीत् ।
तस्मिन् एव काले द्वितीयत्रिमासे दौयुः औसतं मोबाईल-एमएयू (मासिकसक्रिय) ४४.१ मिलियनं आसीत्, यत् २०२३ तमे वर्षे समानकालस्य ५०.३ मिलियनस्य तुलने वर्षे वर्षे १२.३% न्यूनता अभवत् , २०२३ तमे वर्षे अस्मिन् एव काले ४० लक्षं यावत् न्यूनीभवति इति वर्षे वर्षे न्यूनता अभवत् ।१५% ।
अन्तिमविश्लेषणे लाइवप्रसारणस्य मुख्याधारव्यापारः अत्यधिकं धनं अर्जयति, अन्यैः विविधव्यापारैः सह अल्पकालीनरूपेण अन्तरं पूरयितुं कठिनं भविष्यति।
03
किं उदारलाभांशदेयता पूंजीविपण्ये विश्वासं पुनः स्थापयितुं शक्नोति?
दौयु-हुया-योः निराशावादी-राजस्वस्य विपरीतम् ते लाभांश-पुनर्क्रयणयोः उदारतया व्ययम् कुर्वन्ति ।
२०२३ तमस्य वर्षस्य अन्ते डौयु इत्यस्य निदेशकमण्डलेन २०२४ तमे वर्षे २० मिलियन डॉलरपर्यन्तं सामान्यसमूहस्य पुनः क्रयणार्थं स्टॉकपुनर्क्रयणयोजनायाः अनुमोदनं कृतम् । ३१ मार्चपर्यन्तं दौयुः एडीएस (अमेरिकननिक्षेपभागाः) इति कुलम् २.७ मिलियन अमेरिकीडॉलर्-रूप्यकाणां पुनर्क्रयणं कृतवान्, अवशिष्टं पुनर्क्रयणयोजनां पूर्णं कर्तुं १७.३ मिलियन अमेरिकीडॉलर् व्यययिष्यति
स्वस्य विशालपुनर्क्रयणयोजनायाः अतिरिक्तं डौयुः जुलैमासस्य आरम्भे ३० कोटि अमेरिकीडॉलर् इत्यस्य विशेषं नकदलाभांशं अपि घोषितवान् । जुलै-मासस्य ३ दिनाङ्के डौयु-महोदयस्य निदेशकमण्डलेन प्रतिसाधारण-शेयरं ९.७६ अमेरिकी-डॉलर्, अथवा प्रति-अमेरिकन-निक्षेप-शेयर (ads) ९.७६ अमेरिकी-डॉलर्-रूप्यकाणां विशेष-नगद-लाभांशस्य वितरणस्य अनुमोदनं कृतम्
संयोगवशः हुया अपि प्रतिक्रयणं कृत्वा लाभांशं ददाति स्म धनं रक्तस्रावयति।
२०२३ तमस्य वर्षस्य अगस्तमासे हुया-संस्थायाः निदेशकमण्डलेन आगामिषु १२ मासेषु एडीएस-अथवा साधारण-शेयरेषु १० कोटि-अमेरिकीय-डॉलर्-पर्यन्तं पुनःक्रयणार्थं स्टॉक-पुनर्क्रयणयोजना अधिकृता ५६.७ मिलियन डॉलर।
तदतिरिक्तं हुया इत्यस्य २०२३ वित्तवर्षस्य वार्षिकप्रतिवेदने अपि १५० मिलियन अमेरिकीडॉलर् अथवा प्रतिशेयरं ०.६६ अमेरिकीडॉलर् इत्यस्य विशेषनगदलाभांशस्य घोषणा कृता, यत् २०२४ तमस्य वर्षस्य मेमासे भुक्तम् अस्ति द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य प्रकाशनसमये हुया इत्यनेन अपि घोषितं यत् सः भागधारकेभ्यः कुलम् प्रायः २५० मिलियन अमेरिकीडॉलर् इत्येव विशेषनगदलाभांशं वितरति, यत् उदारव्ययरूपेण वर्णयितुं शक्यते
उद्योगस्य दृष्ट्या एतत् क्षीणप्रदर्शनस्य उपयोक्तृहानिस्य च कारणेन असहायः कदमः अस्ति: यदा अधिका आकर्षकं उत्तमं च कथां कथयितुं न शक्यते तदा पूंजीविपण्यस्य आत्मविश्वासं वर्धयितुं लाभांशं दातुं एकमात्रः विकल्पः भवितुम् अर्हति।
अस्मिन् क्षणे एतस्य निश्चितः प्रभावः अस्ति : douyu इत्यस्य उदाहरणरूपेण गृह्यताम् २०२३ तमस्य वर्षस्य अन्ते चेन् शाओजी इत्यस्य घटनायाः अनन्तरं douyu इत्यस्य शेयर् मूल्यं प्रतिशेयरं $0.739 इत्यस्य न्यूनतमं स्तरं यावत् पतितम् आसीत् तथा च अधुना, एतत् संख्या निरन्तरं पुनः प्राप्ता अस्ति।
परन्तु अन्धं लाभांशं दातुं दीर्घकालीनसमाधानं न भवति केवलं व्यापारे मौलिकः सफलता एव सर्वोच्चप्राथमिकता भवति।
अस्मिन् स्तरे यदि दौयुः हुया च सफलतया "एकस्मिन् विलीनौ" भवितुम् अर्हति तर्हि उभयपक्षेषु वर्तमानवृद्धिदबावस्य आंशिकरूपेण निवारणं कर्तुं समर्थः भवितुम् अर्हति ।
दीर्घकालं यावत् दौयुः हुया च वास्तवतः क्रमशः शो लाइव प्रसारणं तथा गेम लाइव प्रसारणं केन्द्रीकृतवन्तौ पक्षद्वयस्य विलयस्य अनन्तरं एंकरस्य व्ययस्य न्यूनीकरणे तेभ्यः लंगरीकरणे पूरकलाभान् निर्मातुं च साहाय्यं करिष्यति बाह्यलोकं प्रति ।
परन्तु यदि पक्षद्वयं सफलतया विलीनं भवति चेदपि तेषां विकासस्य अटङ्काः तावत्पर्यन्तं भवितुं शक्नुवन्ति यावत् लाइव प्रसारणराजस्वस्य अतिरिक्तं अन्ये राजस्वाः वास्तवतः अग्रणीः न भवन्ति।
यतो हि अत्यावश्यकसमस्यायाः समाधानं न कृतम्, एकराजस्वसंरचना उभयमञ्चानां कृते सामान्या आव्हाना अस्ति ।
तथा च यदा ते पञ्चवर्षपूर्वं विलयस्य प्रयासं कृतवन्तः तदा यत् भिन्नं तत् अस्ति यत् तेषां सम्मुखीभूतं विपण्यवातावरणं अपि सर्वथा भिन्नं भवति यत् द्वयोः पक्षयोः विलयस्य अनन्तरं स्केल-प्रभावः व्यापारस्य विकासे साहाय्यं कर्तुं शक्नोति, अनिश्चितता अपि अधिका अस्ति |.
२०२० तमे वर्षे द्वयोः पक्षयोः विलयस्य अन्वेषणं कृतम्, यत् किञ्चित्पर्यन्तं दृढं गठबन्धनम् आसीत् ।
कैक्सिन्-रिपोर्ट्-अनुसारं तस्मिन् समये कारोबारस्य दृष्ट्या हुया-डौयु-योः विपण्यभागः क्रमशः ४०%, ३०% च अतिक्रान्तवान्, सक्रिय-उपयोक्तृणां दृष्ट्या च कुलम् ७०% अतिक्रान्तवान् % तथा ३५% क्रमशः, तथा च कुलम् ८०% % अतिक्रान्तवान्, उभयपक्षयोः संयुक्तः विपण्यभागः ६०% अधिकः अस्ति ।
इदानीं प्रायः पञ्च वर्षाणि गतानि, अधुना पक्षद्वयस्य विलयः उष्णतायै परस्परं आलिंगनवत् अधिकं भवति ।
पश्चात् पश्यन् २०१९ तः एव व्यापकाः विडियो मञ्चाः दौयु हुया इत्यस्य व्यापारक्षेत्रे स्वस्य अतिक्रमणं त्वरयितुं आरब्धाः सन्ति ।
२०१९ तमस्य वर्षस्य जुलैमासे कुआइशौ इत्यनेन प्रकाशसंश्लेषकनिर्मातृसम्मेलने "मिलियन गेम क्रिएटर सपोर्ट प्लान्" इत्यस्य आरम्भः कृतः, यत्र लीग् आफ् लेजेण्ड्स् फाइनल (s9) इत्यस्य प्रीमियर इत्यादीनां क्रीडाणां प्रसारणार्थं पूर्णप्रयत्नाः कृताः, प्रमुखक्रीडाएंकरानाम् अन्वेषणं च सशक्ततया कृतम्
प्रायः तस्मिन् एव काले बिलिबिली इत्यनेन गेम लाइव स्ट्रीमिंग् तथा ई-क्रीडायाः क्षेत्रे अपि स्वस्य प्रयत्नाः त्वरितुं आरब्धाः येषु ई-क्रीडाकम्पनीस्थापनं, ई-क्रीडासङ्घस्य निर्माणं, महतीं व्ययः च अन्तर्भवति परन्तु एतेषु एव सीमिताः न सन्ति लीग आफ् लेजेण्ड्स् वैश्विककार्यक्रमानाम् अनन्यं लाइव प्रसारणाधिकारं प्राप्तुं।
परन्तु तस्मिन् समये हुया, दौयुः च संकटस्य पूर्णतया न अनुभूतवन्तौ इव आसीत् - ते अतीव मन्दं परिवर्तनं न कुर्वन्ति स्म, अपितु अतीव विलम्बेन परिवर्तनं कुर्वन्ति स्म ।
यदा डौयुः २०१९ तमस्य वर्षस्य जुलैमासे नास्डैक-इत्यत्र सूचीकृतः अभवत् तदा मुख्य-एंकरौ "पीडीडी" "क्सक्सु बाओबाओ" च, "डौयु-दिग्गजाः" इति रूपेण, डौयु-महोदयस्य मूल-सीईओ चेन् शाओजी इत्यनेन सह मिलित्वा घण्टां वादयन्ति स्म
तस्मिन् समये चेन् शाओजी स्वस्य सफलतायाः विषये अतीव गर्वितः आसीत् सः निश्चितः आसीत् यत् "अद्य दौयुः 'हाइलाइट्' क्षणः अस्ति, परन्तु एषः कथमपि 'शिखर' क्षणः नास्ति" इति ।