2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ए-शेयरस्य सशक्तप्रदर्शनेन चालितः सितम्बर् २७ दिनाङ्के स्टॉक इन्डेक् वायदाविपण्ये तीव्रः उदयः अभवत् ।
तस्मिन् दिने चतुर्णां प्रमुखानां वायदासूचकाङ्कानां तीव्रवृद्धिः अभवत् ।
तदतिरिक्तं आल्फा हेजिंग् रणनीत्याः निजीस्थापनस्य परिसमापनस्य विषये अफवाः विपण्यां व्यापकरूपेण प्रसारिता आसीत् । दलाली चीनस्य संवाददातृणां मते, बाजारशैल्यां कठोरपरिवर्तनानां अन्तर्गतं परिमाणात्मकतटस्थपदार्थानाम् अद्यतनकाले बृहत्परिमाणेन पुनः अनुसन्धानं वास्तवमेव अभवत्, तथा च उत्पादभविष्येषु हेजिंगहानिकारणात् मार्जिनदबावस्य तीव्रवृद्धिः अभवत्
दुर्लभतया बृहत् प्रीमियम
शेयरसूचकाङ्कस्य वायदाविपण्ये तीव्रवृद्धिः आश्चर्यं न करोति, परन्तु वृद्धेः परिमाणं यथार्थतया आश्चर्यजनकम् अस्ति ।
27 सितम्बर दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं सीएसआई 300 स्टॉक इंडेक्स वायदा (if), एसएसई 50 स्टॉक इंडेक्स फ्यूचर्स (ih), सीएसआई 500 स्टॉक इंडेक्स फ्यूचर्स तथा सीएसआई 1000 स्टॉक इंडेक्स फ्यूचर्स इत्येतयोः मुख्यसन्धिषु 8.04%, 6.31 इत्येव वृद्धिः अभवत् %, ९.९५%, ९.९९% च क्रमशः । आईसी, आईएम इत्येतयोः केचन दूरमासस्य अनुबन्धाः दैनिकसीमायां बन्दाः अभवन् ।
किं ध्यानं आकर्षयति यत् चत्वारः प्रमुखाः स्टॉक इन्डेक्स वायदा अनुबन्धाः सर्वे पर्याप्तप्रीमियमस्य अवस्थायां सन्ति, यत् अन्तिमेषु वर्षेषु अत्यन्तं दुर्लभम् अस्ति तेषु मुख्य-आईसी-आईएम-अनुबन्धानां प्रीमियमः क्रमशः ४.३९%, ४.४०% च प्राप्तवान्, यत् विगतपञ्चवर्षेषु ऐतिहासिक-आधार-अन्तरस्य ९०% चरम-बिन्दौ अस्ति
नानहुआ फ्यूचर्स इत्यस्य स्टॉक इन्डेक्स फ्यूचर्स विश्लेषकः वाङ्ग यिंग इत्यस्य मतं यत् शुक्रवासरे मुख्याः आईसी तथा आईएम वायदा अनुबन्धाः एकदा दैनिकसीमाम् अकुर्वन्, येन मार्केट् इत्यस्मिन् प्रबलं तेजीव्यापारभावना प्रतिबिम्बितम् अस्ति मुख्यकारणानि सन्ति: प्रथमं, अनुकूलनीतयः चालितवन्तः उच्चव्यापारभावना 24 सितम्बरतः राज्यपरिषदः सूचनाकार्यालयः पत्रकारसम्मेलने चीनस्य बैंकेन अनुकूलनीतीनां घोषणायाः अनन्तरं तदनन्तरं अर्थव्यवस्थायाः कृते बाजारस्य अपेक्षासु सुधारः अभवत्, जोखिमस्य भूखः महत्त्वपूर्णतया पुनः प्राप्तः, वृद्धिशीलनिधिः भवितुम् अर्हति प्रवेशस्य अपेक्षा अस्ति, तथा च शेयरबजारस्य वृद्धिः निरन्तरं भवति द्वितीयं, अद्य केन्द्रीयबैङ्केन वित्तीयसंस्थानां निक्षेपाः न्यूनीकृताः रिजर्व-अनुपातेन नीतीनां आधिकारिकप्रवर्तनेन च जोखिमपूर्णसम्पत्त्याः व्यापारे मार्केट्-विश्वासः अधिकं सुदृढः अभवत् व्यापारस्तरस्य सहायता, विपण्यव्यापारस्य उत्साहः प्रबलः भवति, केषुचित् कालखण्डेषु व्यवस्थितविलम्बितव्यवहाराः सन्ति, तथा च केचन निधयः वायदासूचकाङ्कानां प्रवाहं त्वरितुं शक्नुवन्ति , येन वायदासूचकाङ्कः सकारात्मकचक्रं निर्मातुं वर्धते, यत् दर्शयति यत् वायदासूचकाङ्कस्य आधारप्रीमियमस्य महती विस्तारः अभवत् ।
“वायदासूचकाङ्कानां उदयेन सह वर्तमानचतुर्णां वायदासूचकाङ्कानां आधारप्रसाराः सर्वे सकारात्मकाः अभवन्, तथा च कुलस्थानानि वर्धितानि सन्ति केषुचित् अनुबन्धेषु पदस्थानेषु न्यूनता दृश्यते, मुख्यतया लघुस्थानेषु तथा च केचन निवेशकाः प्रीमियमेन कार्याणि कृतवन्तः . तथा समयः, तदनन्तरं दीर्घस्थानेषु अद्यापि लाभस्य स्थानं वर्तते" इति वाङ्ग यिंग् अवदत्।
परिमाणात्मकं तटस्थं "वृषभ-आपदां" सम्मुखीभवति, भविष्याणि च दबावे भवन्ति
आल्फा हेजिंग् स्ट्रेटेजी इत्यस्य निजीस्थापनस्य परिसमापनस्य अफवा पूर्वदिने विपण्यां व्यापकरूपेण प्रसारिता आसीत् । अफवाः अवदत् यत् - "अद्य (सितम्बर् २६) आल्फा हेजिंग् रणनीतेः निजीस्थापनं परिसमाप्तम् । वायदासूचकाङ्कस्य महती हानिः अभवत् । धनस्य आवंटनं कर्तुं बहु विलम्बः जातः अथवा नगदस्थानं अपर्याप्तम् आसीत् । केचन भाग्यवन्तः आसन् नियत-आयेन विक्रेतुं समर्थाः, केचन च केवलं पद-प्रबन्धनम् एव आसन्, केचन लघु-वायदा-आदेशाः च बलात् परिसमापनस्य सम्मुखीभवन्ति स्म” इति ।
अस्याः अफवाः विषये दलाली-उद्योगस्य चीन-प्रतिभूति-पत्रिकायाः संवाददातृभिः विस्तृतं शोधं कृत्वा ज्ञातं यत् परिमाणात्मक-तटस्थ-उत्पादानाम् अन्तिमेषु दिनेषु वास्तवमेव बृहत्-परिमाणेन पुनरावृत्तिः अभवत् परन्तु तटस्थरणनीत्याः एव कोऽपि प्रकाशनं नास्ति अथवा अत्यल्पं प्रकाशनं भवति यदा भागधारकता वर्धते तदा उत्पादस्य समग्रं पुनः अनुसन्धानं सीमितं भवति, तथा च उत्पादस्य तथाकथितं "परिसमापनम्" न भविष्यति पूर्वसफाईयाः अनन्तरं उच्च-उत्तोलन-डीएमए-उत्पादानाम् परिमाणं महत्त्वपूर्णतया न्यूनीकृतम् अस्ति, तथा च विपण्य-जोखिमाः नियन्त्रणीयाः सन्ति ।
"तटस्थ-उत्पादानाम् गुरुवासरे प्रायः २-बिन्दु-पुनरावृत्तिः आसीत्, शुक्रवासरे अपि तथैव स्थितिः आसीत् । पुनः अनुसन्धानस्य अयं चक्रः पञ्च-षट्-बिन्दुपर्यन्तं योगं कृतवान्, यत् उद्योगे सर्वेषां सदृशं भवितुम् अर्हति । एते द्वौ दिवसौ खलु सन्ति अत्यन्तं दुःखदं, परन्तु ते अस्मिन् वर्षे फेब्रुवरीमासे अपेक्षया दुष्टाः सन्ति, यदा तत् मुखस्य थप्पड़ः आसीत्, अधुना स्टॉकः वर्धमानः अस्ति, मुख्यः पुनः अनुसन्धानं च आधारपरिवर्तनस्य कारणेन भवति एकः परिमाणात्मकः निजी इक्विटी व्यक्तिः।
वायदासूचकाङ्कानां तीव्रवृद्ध्या केषाञ्चन तटस्थोत्पादानाम् वायदापक्षे मार्जिनदबावस्य तीव्रवृद्धिः अपि अभवत् । दलाली चीनस्य एकस्य उद्योगस्य संवाददातुः मते यदा तटस्थपदार्थेषु वायदापक्षे मार्जिनदबावः भवति तदा प्रायः वायदालेखानां मार्जिनं पुनः पूरयितुं स्टॉक् विक्रीयते तथापि शुक्रवासरे केषुचित् व्यापारव्यवस्थासु विलम्बस्य कारणात् कोषे केचन बाधाः आनिताः तटस्थोत्पादानाम् प्रबन्धनम्। विशेषपरिस्थितिः अवलोक्य केचन वायदाकम्पनयः जोखिमानां उत्पत्तौ परिमाणात्मकनिजीइक्विटीबीमापुनर्प्राप्त्यर्थं समयं निश्चितं अनुग्रहं दत्तवन्तः। परन्तु सत्यं यत् व्यक्तिगतनिजीनियुक्तिनिरपेक्ष-उत्पादानाम् वायदा-स्थानानि वायदा-कम्पनीभिः परिसमाप्ताः आसन् ।
वायदामूल्यानां तीव्रवृद्धिः आदर्शः नास्ति इति उद्योगस्य अन्तःस्थजनानाम् अनुसारं अधुना विपण्यां प्रवेशस्य वा तटस्थपदार्थेषु पदं योजयितुं वा समयः अस्ति।
एकः विशालः परिमाणात्मकः निजी इक्विटी फर्मः ग्राहकानाम् कृते सन्देशं प्रेषितवान् यत् ये ग्राहकाः पूर्वमेव हेजिंग उत्पादाः धारयन्ति, तेषां कृते आधारसमागमेन लघुपक्षे अस्थायी प्लवमानहानिः भविष्यति। परन्तु यथा यथा स्टॉक सूचकाङ्कस्य वायदा अनुबन्धस्य अवधिः समाप्तिः वितरणतिथिः च समीपं गच्छति तथा तथा प्रीमियमस्य पुनर्प्राप्तिः बाध्यता अस्ति अस्मिन् सप्ताहे हेजिंग उत्पादानाम् अल्पपक्षेण उत्पन्नं प्लवमानहानिः भविष्ये लाभे परिणमयिष्यते, येन तस्य पुनर्प्राप्तिः वर्धते तटस्थ उत्पाद।
अत्र परिमाणनिर्धारणविशेषज्ञाः अपि सन्ति ये पदं योजयितुं तटस्थरणनीतयः प्रोत्साहयितुं wechat moments इत्यत्र सन्देशान् त्यक्तवन्तः।