2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के शङ्घाई समग्रसूचकाङ्कः २.८८%, शेन्झेन् समग्रसूचकाङ्कः ६.७१%, चिनेक्स्ट् सूचकाङ्कः च १०% वर्धितः, इतिहासस्य बृहत्तमः एकदिवसीयवृद्धिः निरन्तरवृद्ध्या निवेशकानां उत्साहः अपि प्रज्वलितः, तथा "१००-कोटि-युआन्-गृहाणि" पुनः आगतानि ।
“विक्रयविभागः सम्प्रति अतीव व्यस्तः अस्ति।” तथा वित्तीयसंस्थाः अपि सामान्यतया वर्धिताः सन्ति। आकस्मिकविपण्यस्थितेः सामना कर्तुं प्रतिभूतिसंस्थानां बहवः अग्रपङ्क्तिकर्मचारिणः अतिरिक्तसमयं कार्यं कुर्वन्ति स्म, ग्राहकानाम् खातानि उद्घाटयितुं, गुप्तशब्दान् प्राप्तुं इत्यादिषु सहायतार्थं द्वारे द्वारे सेवाः अपि प्रदत्तवन्तः अनेकाः दलालाः ब्रोकरेज चाइना-सञ्चारकर्तृभ्यः अवदन् यत् अद्यतनकाले नव-उद्घाटित-खातानां संख्या ५०% तः ३००% यावत् वर्धिता अस्ति, विपण्य-भावना च उष्णा अस्ति
एकस्य प्रतिभूतिसंस्थायाः विक्रयविभागस्य प्रभारी एकः व्यक्तिः ब्रोकरेज् चाइना इत्यस्य संवाददातारं प्रति शोचति स्म यत् "नीत्या पूंजीविपण्यस्य महत् समर्थनं दत्तम्, सर्वेषां विश्वासः पुनः आगतः इति अहं अनुभवामि।
विक्रयविभागः पुनः व्यापारे अस्ति
"अद्यकाले अतीव व्यस्तं जातम्!", शङ्घाई-नगरस्य प्रतिभूति-संस्थायाः विक्रय-विभागस्य प्रभारी व्यक्तिः ब्रोकरेज-चाइना-संस्थायाः संवाददात्रे अवदत् यत् २४ सितम्बर्-दिनाङ्कात् आरभ्य विक्रय-विभागस्य व्यापार-मात्रायां वृद्धिः अभवत् प्रभारी व्यक्तिः चाइना सिक्योरिटीज जर्नल् इत्यस्मै अवदत् यत् केवलं सेप्टेम्बर्-मासस्य २७ दिनाङ्के प्रातःकाले एव तस्याः कृते नूतनानां खातानां उद्घाटनस्य सप्त अनुरोधाः प्राप्ताः, केचन ग्राहकाः च ये दीर्घकालं यावत् निष्क्रियाः आसन्, ते अपि तया सह विपण्यस्थितेः विषये परामर्शं कर्तुं आरब्धवन्तः
हुआजिन सिक्योरिटीजस्य शङ्घाई जिनशाजियाङ्ग रोड सिक्योरिटीज विक्रयविभागस्य महाप्रबन्धकः किआन् वेइमिन् अपि पत्रकारैः अवदत् यत् यथा यथा मार्केट् निरन्तरं वर्धमानं भवति तथा तथा कम्पनीयाः प्रथमपङ्क्तिस्थानेषु ज्ञातं यत् विद्यमानग्राहकानाम् पासवर्डसक्रियीकरणस्य, लेनदेनस्य अनुमतिः इति पृच्छानां संख्या सक्रियकरण, वित्तपोषणं वित्तपोषणं च, ईटीएफ लेनदेनं अन्यव्यापारजाँचः च महती वर्धिता , व्यापारविभागस्य ग्राहकैः, विशेषतः धनिकग्राहकैः, स्थानान्तरितस्य धनस्य राशिः महती वर्धिता।
"वृद्धग्राहकाः इलेक्ट्रॉनिकसाधनैः, सॉफ्टवेयर-अद्यतन-आदिभिः पर्याप्तं परिचिताः न सन्ति इति विचार्य, वयं विशेषतया अस्माकं कर्मचारिभ्यः समये प्रतिक्रियां दातुं, द्वारे द्वारे सेवां च प्रदातुं च आग्रहं कुर्मः" इति किआन् वेइमिन् पत्रकारैः उक्तवान्
वस्तुतः अन्तिमेषु वर्षेषु अन्तर्जालसाधनानाम् उदयेन अनेकेषां विक्रयविभागानाम् अफलाइनव्यापारः नास्ति पूर्ववर्षेषु वृषभविपण्यविक्रयविभागेषु जनसमूहः बहु न्यूनीकृतः, परन्तु सॉफ्टवेयरमध्ये प्रवहमानाः आँकडा: लोकप्रियतां अधिकं सत्यापितवन्तः विपणस्य ।
"मे-जून-मासेषु अस्माकं विक्रयविभागस्य दैनिकं औसतं कारोबारं प्रायः १० कोटि (युआन्) आसीत् । कालः ४० कोटि युआन् यावत् अभवत्, अद्यत्वे च एकस्य बीजिंग-विभागस्य प्रभारी व्यक्तिः अधिकः इति अनुमानितम् -आधारितप्रतिभूतिसंस्था ब्रोकरेज चीनस्य संवाददातारं प्रति अवदत् यत्, "पूर्वं मौनं कृतवन्तः बहवः पुरातनग्राहकाः अपि व्यापारं आरब्धवन्तः, केचन ग्राहकाः च वित्तीयसेवानां विषये पृच्छासु प्रत्यक्षतया 10 कोटि युआन् योजितवन्तः।
गुओताई जुनान् दलालीसंस्थायाः चीनीयसञ्चारकर्तुः साक्षात्कारे प्रकटितवान् यत् हाले मार्केट्-मध्ये उल्लासस्य कारणात् ऑनलाइन-जाँचस्य मात्रा, खाता-उद्घाटनस्य च माङ्गलिका अतीव वर्धिता अस्ति। गुओताई जुनानस्य प्रथमा अन्तर्जालनवाचार-उन्मुखशाखारूपेण शङ्घाई किङ्ग्पु-शाखायाः अभिनवचैनलसहकार्यस्य गहनडिजिटलव्यापारप्रतिरूपस्य च माध्यमेन बाजारस्य अस्मिन् दौरे विशालं डिजिटलव्यापारमूल्यं विस्फोटितम् अस्ति नूतनलेखानां उद्घाटनस्य दृष्ट्या न केवलं शाखायाः स्थापनायाः अनन्तरं एकस्मिन् दिने खाता उद्घाटनस्य संख्या ऐतिहासिकशिखरं प्राप्तवती, अपितु पूर्वमासस्य औसतस्य तुलने दैनिकलेखानां उद्घाटनस्य संख्या प्रायः त्रिगुणा वर्धिता
शाङ्घाई-नगरस्य एकस्याः प्रतिभूति-संस्थायाः विक्रयविभागस्य प्रभारी अपि अवदत् यत् - "केचन बृहत्ग्राहकाः व्यापारं कर्तुं विक्रयविभागं प्रति प्रत्यागतवन्तः, स्वस्थानानि च महतीं वर्धयन्ति स्म । विगतदिनेषु विपण्यस्य समाप्तेः अनन्तरं केचन बृहत्ग्राहकाः न गतवन्तः तत्क्षणमेव, परन्तु एकत्र चायं गपशपं कर्तुं विक्रयविभागे एव स्थितवान्, समग्ररूपेण भावः अस्ति यत् विपण्यविश्वासः पुनः प्राप्तः अस्ति।”
नूतनलेखानां उद्घाटनस्य आँकडा: दृष्टिगोचराः सन्ति
यदि दृष्टिकोणं विक्रयविभागात् अधिकस्थूलस्तरं प्रति गच्छति तर्हि केचन आँकडा: अधिकविशेषरूपेण निवेशकानां मान्यतां विपण्यस्य अपेक्षां च प्रदर्शयितुं शक्नुवन्ति।
"ए-शेयर-बाजारे हाले एव निरन्तरं वर्धमानेन वास्तवमेव मार्केट्-भावना वर्धिता, अग्रपङ्क्ति-प्रतिक्रिया अपि सकारात्मक-संकेतान् दर्शयति।" खातानि उद्घाटयितुं उत्साहिताः फलतः ग्राहकलेखानां उद्घाटनस्य प्रस्तुतीकरणस्य संख्यायां वृद्धिः अभवत्, ग्राहकव्यवहारस्य मात्रायां महती वृद्धिः अभवत्, पूर्वं सुप्तग्राहकाः पुनः विपण्यं प्रति ध्यानं दातुं आरब्धवन्तः, ग्राहकानाम् अन्वेषणं च महतीं वृद्धिं प्राप्नोति।
वस्तुतः नूतनलेखानां उद्घाटनस्य निरन्तरं वर्धमानस्य माङ्गल्याः सामना कर्तुं केचन दलालीः पूर्वमेव २४/७ एकदिशा-वीडियो-खाता-उद्घाटन-कार्यक्रमं निर्वाहितवन्तः, अस्मिन् सप्ताहान्ते च द्विपक्षीय-वीडियो-खाता-उद्घाटनं स्वीकुर्वितुं समर्पितानां कर्मचारिणां व्यवस्थां करिष्यन्ति |.
डोन्घाई सिक्योरिटीजस्य प्रभारी प्रासंगिकः व्यक्तिः ब्रोकर्स् चाइना इत्यस्मै अवदत् यत् कम्पनीयाः दलालीग्राहकैः सह सम्बद्धानां व्यवसायानां संख्यायां तीव्रगत्या वृद्धिः अभवत् विगतत्रिदिनेषु दैनिकलेखानां उद्घाटनस्य औसतसंख्या पूर्वकालस्य तुलने ७६% अधिका अभवत् ; महती वृद्धिः अभवत्, यत्र औसतेन दैनिकवृद्धिः ७२% अभवत् ।
डेबोन् सिक्योरिटीज इत्यनेन दलाली चीनस्य संवाददातृभ्यः अपि ज्ञापितं यत् २६ सितम्बरपर्यन्तं अस्मिन् सप्ताहे नूतनानां खातानां उद्घाटनस्य औसतदैनिकसङ्ख्या अस्य मासस्य प्रथमत्रिसप्ताहानां तुलने ५०% वर्धिता, तथा च सक्रियव्यापारप्रयोक्तृणां संख्यायां तुलने २८% वृद्धिः अभवत् गतसप्ताहस्य दैनिकसरासरी % सह, एतत् आँकडा प्रतिबिम्बयति यत् न केवलं नूतनाः निवेशकाः वर्धन्ते, अपितु मूलसुप्तग्राहकाः अपि क्रमेण सक्रियताम् आप्नुवन्ति। तस्मिन् एव काले गतसप्ताहस्य तुलने कम्पनीयाः कुलसम्पत्तौ प्रायः १० अरब युआन् इत्येव वृद्धिः अभवत् ।
"२६ सितम्बर् दिनाङ्के अस्माकं उत्पादविक्रयः पूर्वदिनस्य तुलने ३३५% वर्धितः। अस्मिन् सप्ताहे सञ्चितविक्रयः गतसप्ताहस्य तुलने प्रायः ५०% वर्धितः।
huaxing securities इत्यस्य प्रभारी सम्बद्धः व्यक्तिः अपि अवदत् यत् यथा यथा a-share market इत्यस्य वृद्धिः निरन्तरं भवति तथा huaxing securities इत्यस्य नवपञ्जीकृतानां उपयोक्तृणां संख्यायां महती वृद्धिः अभवत्, यत् ग्राहकक्रियाकलापस्य दृष्ट्या मार्केटस्य आरम्भात् पूर्वस्य दुगुणाधिकम् अस्ति, क बाजारस्य उष्णतायाः अनन्तरं बृहत्संख्यायां सुप्तग्राहकाः निष्कासिताः सन्ति, सक्रियीकरणानन्तरं दैनिकसक्रियप्रयोक्तृणां औसतसङ्ख्यायां पूर्वकालस्य तुलने ३०% अधिकेन महती वृद्धिः अभवत्, तथा च धनस्य शुद्धप्रवाहः एकत्रैव महत्त्वपूर्णं उछालं दर्शितवान् शुद्धस्थानांतरितनिधिषु पूर्वकालस्य तुलने ३००% अधिकं तीव्रगत्या वृद्धिः अभवत् ।
ईटीएफ-व्यापारः huaxing securities इत्यस्य विशेषता अस्ति यथा यथा अद्यतने मार्केट्-भावना उष्णतां प्राप्तवती, मासस्य आरम्भस्य तुलने etf-उपयोक्तृ-आयोगानाम् संख्यायां १.७ गुणा वृद्धिः अभवत्, कमीशन-सङ्ख्यायां २.३ गुणा वृद्धिः अभवत्, लेनदेन-राशिः च वर्धिता अस्ति १.६ गुणान् वर्धितम् । बुद्धिमान् व्यापारेण अधिका स्पष्टा वृद्धिः दर्शिता यथा, पूर्वमासस्य तुलने ईटीएफ ग्रिड् लेनदेनस्य राशिः प्रायः ६ गुणा वर्धिता।
स्थूलदत्तांशं दृष्ट्वा २७ सितम्बर् दिनाङ्के विन्ड् क्वान् ए ४.८३% वर्धितः, यत्र पूर्वव्यापारदिवसस्य तुलने तस्य मात्रायां वृद्धिः अभवत्, तस्य कारोबारः च त्रयः दिवसाः यावत् एक खरब युआन् अधिकः अभवत् पवनदत्तांशैः ज्ञायते यत् ए-शेयरवित्तपोषणक्रयणस्य राशिः २६ सितम्बर् दिनाङ्के १०७.९८७ अरब युआन् यावत् अभवत्, यत् २३ सितम्बर् दिनाङ्कात् १००% अधिकं वृद्धिः अभवत्
दलाली ग्राहकसेवाप्रयत्नाः वर्धयन्ति
विपणः सक्रियः अस्ति, विभिन्नाः प्रतिभूतिसंस्थाः अवसरं गृहीत्वा सक्रियरूपेण स्वव्यापारस्य विस्तारं कृतवन्तः ।
"गुओताई जुनान् शङ्घाई किङ्ग्पु शाखा ग्राहकानाम् चिन्तानां विषये चिन्तिता अस्ति तथा च तेषां अपेक्षां पूरयति। अग्रपङ्क्तिकर्मचारिणः निवेशकानां खाता उद्घाटनस्य आवश्यकतानां समर्थनार्थं अतिरिक्तसमयं कार्यं कुर्वन्ति, ग्राहकखातं उद्घाटनस्य प्रगतेः घण्टायाः परितः अनुवर्तनं कुर्वन्ति, उपयोक्तृपरामर्शं लघु कर्तुं सर्वप्रयत्नाः कुर्वन्ति तथा खाता उद्घाटनचक्रं, ग्राहकानाम् खातेः सक्रियीकरणस्य समयं त्वरयति, ग्राहकानाम् सहायतां च यथाशीघ्रं विपण्यस्य एतां तरङ्गं जब्धयितुं" इति गुओताई जुनान् इत्यस्य प्रभारी व्यक्तिः अवदत्।
प्रभारी व्यक्तिस्य अनुसारं गुओताई जुनान् शङ्घाई किङ्ग्पु शाखायाः निवेशपरामर्शदाता बाजारव्याख्या लाइवप्रसारणं सशक्ततया कर्तुं douyin इत्यादिषु अन्तर्जालचैनलेषु निर्भरं करोति तथा च वीडियो खातेषु उच्चावृत्तिबाजारव्याख्या लाइवप्रसारणसेवानां आधारेण ग्राहकप्रतिक्रिया अभवत् उत्साही, तथा च लाइव प्रसारणदत्तांशः बहुवारं नूतनं उच्चतमं स्तरं प्राप्तवान्, मासे मासे प्रायः १०% वृद्धिः अभवत् । तेषु मुख्यनिवेशसल्लाहकारः झू चाओ इत्यनेन एकस्मिन् एव समये एकस्मिन् दौयिन् लाइव् प्रसारणे प्रायः १०,००० जनाः ऑनलाइन आसन् ।
तस्मिन् एव काले, junhong app सहचर्या सह सर्वमौसम लाइव प्रसारणं "निवेशपरामर्शः ऑनलाइन" करोति व्यापारसमये, मुख्यनिवेशपरामर्शदाता हॉटस्पॉट्स् ट्रैकयति तथा च वास्तविकसमयव्याख्यां प्रदाति सायंकाले, विशेषसमीक्षाविश्लेषणम् अस्ति carried out, combined with live broadcast rooms with pictures and texts to accompany q&a this week उपयोक्तृभ्यः दैनिकसरासरीयाः तुलने आगमनस्य संख्यायां उपयोक्तृप्रश्नानां संख्यायां च प्रायः ५०% वृद्धिः अभवत्।
"अस्माभिः बाजारस्य गतिशीलतायाः शीघ्रं प्रतिक्रिया कृता तथा च प्रासंगिकनीतिव्याख्याः विपणनसामग्री च प्रकाशिताः, यत्र लघुवीडियो, निवेशार्थं सुलभाः ईटीएफ-उत्पादप्रचाराः, व्यावसायिकनिवेशपरामर्शदातृलेखाः च सन्ति, येन ग्राहकानाम् उत्तमसेवायां अग्रपङ्क्तिदलस्य समर्थनं भवति प्रतिभूतिपरिचयः, तदतिरिक्तं, कम्पनी चतुर्थत्रिमासिकस्य कृते स्वस्य सामरिकदिशां समायोजितवती तथा च "वृद्धिं निर्वाहयितुं, नवीनतां सुदृढां कर्तुं, संरचनायाः समायोजनं च" इति नीतिं स्थापितवती, धनप्रबन्धनव्यापारस्य विकासं मूलकेन्द्रत्वेन गृहीत्वा, तथा च, विकासं प्रवर्धयति स्म संस्थागतव्यापारः नवीनता च कार्यं गभीरं भवति।
डोन्घाई सिक्योरिटीजस्य प्रभारी प्रासंगिकः व्यक्तिः अपि अवदत् यत् विपण्यपरिवर्तनस्य सम्मुखे कम्पनी एकतः निवेशकानां विद्यमानस्थानानां क्रमणं कर्तुं साहाय्यं करोति, अपरतः च सहायतायाः उद्देश्यं प्राप्तुं मार्केट्-नीति-सूचनाः समये एव प्रसारयति निवेशकाः स्वयमेव वित्तीयविपण्यं च अधिकतया अवगच्छन्ति।
तस्मिन् एव काले कम्पनी विभिन्नवित्तीय-उत्पादानाम् आपूर्तिं वर्धयति, निवेशकशिक्षणं कर्तुं अवसरानां पूर्णं उपयोगं करोति, स्थिरनिवेशव्यापारं प्रवर्धयति, सम्पत्तिविनियोगप्रवर्धनक्रियाकलापं करोति, सूचकाङ्क-उत्पादानाम् प्रचारं कर्तुं केन्द्रीक्रियते, उच्च-प्रवर्तनं करोति -नेट-वर्थग्राहकाः अन्ये च क्रियाकलापानाम् श्रृङ्खलाः, तथा च बाह्यसम्पत्त्याः ग्राहकानाञ्च आकर्षणार्थं अधिकं व्यवस्थितनिर्माणं स्वीकुर्वति।
“अधुना अनुकूलनीतयः गहनतया विमोचिताः, चीनदेशे निवेशः च विश्वे सर्वाधिकं चर्चितः विषयः अभवत् तस्मिन् एव काले अग्रपङ्क्तिप्रतिक्रियानुसारं वर्तमानग्राहकाः पश्चात् विपण्यव्याख्यायाः विषये अधिकं चिन्तिताः सन्ति, तथा च सामान्यतया बाजारस्य अस्य दौरस्य ऊर्ध्वतां, निरन्तरशक्तिः, आवंटनदिशा च अवगन्तुं आशास्ति "हुआजिन प्रतिभूतिसंपत्तिविनियोगविभागस्य निवेशपरामर्शदाता पेङ्ग वेइ इत्यनेन पत्रकारैः उक्तं यत् "उपरोक्तस्थितेः प्रतिक्रियारूपेण कम्पनी 2019 तमे वर्षे स्वस्य विपणनरणनीतिं समायोजितवती समये एव, नीतयः, हॉटस्पॉट्, ईटीएफ-आवंटनम् इत्यादिषु उत्पादनं वर्धयितुं मुख्यालयस्य निवेशपरामर्शदातृदलस्य व्यावसायिकशक्तेः उपरि निर्भरं भवति, तथा च आवश्यकं अग्रपङ्क्तिकर्मचारिणः समये एव तत् अवशोषयन्ति, गृह्णन्ति च तथा च ग्राहकेभ्यः यथा प्रसारयन्ति यथाशीघ्रं ” इति ।