2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शुक्रवासरे (२७ सितम्बर्) ए-शेयरस्य व्यापारस्य परिमाणं त्रयः दिवसान् यावत् क्रमशः १ खरब आरएमबी-अधिकं जातम्।
// शङ्घाई समग्रसूचकाङ्के १६ वर्षेषु सर्वाधिकं साप्ताहिकं लाभं प्राप्तम् //
२७ सितम्बर् दिनाङ्के शङ्घाई-समष्टिसूचकाङ्कः २.८८% अधिकेन ३०८७.५३ अंकैः समाप्तः ।तस्मिन् सप्ताहे शङ्घाई-समष्टिसूचकाङ्कस्य वृद्धिः १२.८१% अभवत्, यत् नवम्बर २००८ तः विगत १६ वर्षेषु एकसप्ताहस्य बृहत्तमं वृद्धिः अभवत् ।。
अपि,उद्यमशीलताक्षेत्रस्य सूचकाङ्कः एकस्मिन् दिने १०% वर्धितः, एकदिवसीयः कारोबारः ४३० अरब युआन् अतिक्रान्तवान्, अपि च नूतनः अभिलेखः स्थापितः ।。
अस्मिन् सप्ताहे सर्वेषु उद्योगेषु तीव्रलाभः अभवत् ।मद्यपानं, विविधवित्तं, प्रतिभूतिव्यापारिणः, भोजनालयः पर्यटनं च, अचलसम्पत् च इत्यादिषु षट् उद्योगेषु सर्वेषु साप्ताहिकरूपेण २०% अधिकं वृद्धिः अभवत्。
// मुख्यनिधिनां शुद्धप्रवाहः ३० अरबाधिकः //
अस्मिन् सप्ताहे उद्योगस्य पूंजीप्रवाहात् न्याय्यं चेत्, धनस्य मुख्यः शुद्धप्रवाहः ३० अरब युआन् अधिकः अस्ति, अधिकांशक्षेत्रेषु शुद्धप्रवाहः च अस्ति इत्यस्मिन्,दैनिक उपभोग, वित्त, सूचनाप्रौद्योगिकीक्षेत्रेभ्यः शुद्धप्रवाहः सर्वे ७ अरब युआन् अतिक्रान्ताः ।सामग्री, स्वास्थ्यसेवा इत्यादिक्षेत्रेषु अपि अधिकः शुद्धप्रवाहः अभवत् । केवलं ऊर्जाक्षेत्रे एव लघुः शुद्धबहिःप्रवाहः दृष्टः ।
// विदेशेषु सम्पत्तिप्रबन्धन दिग्गजाः सर्वे दीर्घकालं गायन्ति //
अन्तर्राष्ट्रीयराजधानी चीनीयसम्पत्त्याः विषये अधिकं आशावादी अस्ति!
२६ सितम्बर् दिनाङ्के ६ अरब डॉलरस्य हेज फण्ड् एप्पलूसा मैनेजमेण्ट् चालकः डेविड् टेपरः एकस्मिन् साक्षात्कारे चीनीय-शेयर-बजारे स्वस्य वृषभदृष्टिकोणं वर्णितवान् । डेविड् टेपरः मन्यते यत्,अद्यतन-उत्थानस्य अनन्तरम् अपि चीन-देशस्य स्टॉक्-मध्ये अद्यापि वर्धनाय बहु स्थानं वर्तते. डेविड् टेपरः अवदत् यत् - "अतीतस्य तुलने चीनसम्बद्धाः सम्पत्तिः अपि न्यूनबिन्दौ अस्ति। तथा च वर्तमानमूल्यांकनं न्यूनं भवति, मूल्य-उपार्जन-अनुपातः एक-अङ्कः अस्ति, परन्तु वृद्धि-दरः द्वि-अङ्कः अस्ति।
२५ सितम्बर् दिनाङ्के गोल्डमैन् सैक्स इत्यनेन शीघ्रमेव रणनीतिप्रतिवेदनं प्रारब्धम् यत् अपरम्परागतनीतिभिः नीतिनिर्मातृणां निवेशकानां च निश्चयः दृश्यते यत् शेयरधारकप्रतिफलनविषये क्रेतुं शक्नुवन्तिए-शेयरस्य सामरिक-पुनरुत्थानेन ये आवंटन-अवकाशाः आगताः, ते आगताः स्यात्。
तदतिरिक्तं मोर्गन स्टैन्ले इत्यनेन २६ सितम्बर् दिनाङ्के प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् एषा समागमः विपण्यस्य कृते सकारात्मकः आश्चर्यः आसीत्, तथा च "शक्तिशाली व्याजदरे कटौतीं कार्यान्वितुं" इति उल्लेखः २०१२ तः अपूर्वः स्वरः आसीत् अनुवर्तनं केन्द्रीकृत्य, बैंकः अक्टोबर्-मासस्य अन्ते मामूलीं पूरक-बजटं प्राप्नुयात्, तथैव सम्भवतः डिसेम्बर-मासस्य सत्रे, मार्च-मासे च प्रथमवारं नीति-परिवर्तनस्य गतिं प्रारम्भिक-परिमाणं च संकेतं ददाति इति अपेक्षां करोति -एप्रिल २०२५, नियामकाः आकारस्य तीव्रतायाश्च विषये केचन विवरणाः प्रकाशिताः भवितुम् अर्हन्ति ।