समाचारं

नानजिंग कारखाना समायोजितः भवितुम् अर्हति, एसएआईसी फोक्सवैगनस्य विक्रयस्य न्यूनतायाः प्रतिस्पर्धायाः च तीव्रतायां द्वयचुनौत्यस्य सामना भवति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं saic volkswagen इत्यस्य nanjing कारखानम् बन्दं भविष्यति? किं पस्साट्-विच्छेदः भविष्यति ?
एसएआईसी फोक्सवैगनस्य नानजिङ्ग्-संयंत्रं बन्दं भवितुम् अर्हति इति एकः वार्ता उद्योगे प्रचलति । २७ सितम्बर् दिनाङ्के एसएआईसी फोक्सवैगन इत्यनेन बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददात्रे प्रतिक्रिया दत्ता यत् नानजिङ्ग्-कारखानस्य उत्पादनकार्यं सम्प्रति सामान्यरूपेण प्रचलति, भविष्ये नानजिङ्ग्-कारखानस्य समायोजनस्य सम्भावना अपि न निराकर्तुं शक्यते इदं समायोजनं कम्पनीयाः रणनीतिकनियोजनस्य आधारेण भवति तथा च विपण्यप्रवृत्तेः प्रतिक्रियारूपेण कम्पनीयाः उत्पादनमूले समायोजनं सामान्याः आवश्यकाः च व्यावसायिकव्यवहाराः सन्ति।
नानजिंग-संयंत्रेण निर्मितं मुख्यं मॉडलं पास्ट् इति एसएआईसी फोक्सवैगन इत्यनेन उक्तं यत् सर्वेषां पास्ट्-माडलानाम् उत्पादनक्षमता पर्याप्तम् अस्ति, उत्पादनं विक्रयणं च सर्वं सामान्यम् अस्ति । बीजिंग न्यूज शेल् वित्तस्य संवाददाता बीजिंग-शङ्घाई-नगरयोः अनेकेभ्यः 4s-भण्डारेभ्यः ज्ञातवान् यत् सम्प्रति २४ पस्साट्-माडल-माडल-विच्छेदः निरस्तः अस्ति, तथा च २५-पस्साट्-प्रो-माडलस्य पिक-अप-समयः ३ दिवसपर्यन्तं लघुः, ३० दिवसपर्यन्तं च दीर्घः अस्ति
नानजिङ्ग्-कारखानस्य समायोजनस्य पृष्ठतः एसएआईसी फोक्सवैगन-कम्पनी विक्रयस्य पर्याप्तदबावस्य सामनां कुर्वन् अस्ति । अस्मिन् वर्षे अगस्तमासे saic-volkswagen इत्यस्य विक्रयः वर्षे वर्षे २२.७५% न्यूनः अभवत्, प्रथमाष्टमासेषु सञ्चितविक्रयः वर्षे वर्षे ४.८१% न्यूनः अभवत् । तदतिरिक्तं एसएआईसी फोक्सवैगनस्य शुद्धविद्युत्मञ्चस्य एमईबी संयंत्रस्य वर्तमाननिर्मितं उत्पादनक्षमता २४०,००० वाहनानि सन्ति वस्तुतः २०२३ तमे वर्षे मञ्चस्य उत्पादनक्षमता १०६,५०० वाहनानि भविष्यति, यत्र क्षमतायाः उपयोगस्य दरः केवलं ४४% भविष्यति
वाहन-उद्योगस्य विश्लेषकाः मन्यन्ते यत् विक्रयस्य न्यूनतायाः, बाजार-प्रतिस्पर्धायाः तीव्रीकरणस्य च द्वय-चुनौत्यस्य सामना कृत्वा एसएआईसी-फोक्सवैगनस्य कारखानानां समायोजनस्य परिवर्तनस्य च आवश्यकता, तात्कालिकता च प्रकाशिता अभवत्
saic volkswagen 4s भण्डारः प्रचारं कुर्वन् अस्ति। बीजिंग न्यूज शेल् वित्तस्य संवाददाता लिन् ज़ी इत्यस्य चित्रम्
नानजिंग कारखाना समायोजनं “सामान्यव्यापारव्यवहारः अस्ति”
२४ सितम्बर् दिनाङ्के बीजिंग न्यूज शेल् फाइनेन्स रिपोर्टरः शङ्घाई ज़ीटोङ्ग झोङ्गशेङ्ग ऑटोमोबाइल ४ एस भण्डारं गतः विक्रेता अवदत् यत् एसएआईसी फोक्सवैगन इत्यनेन वर्तमानकाले नान्जिङ्ग् कारखानम् न बन्दं कृतम्, परन्तु २४ मॉडल् पास्ट् इत्यस्य उत्पादनपङ्क्तिं २५- इति समायोजितम्। model passat नूतनानां मॉडलानां प्रक्षेपणस्य कारणेन।
२७ सितम्बर् दिनाङ्के शङ्घाई गुआन्झोङ्ग आटोमोबाइल सेल्स एण्ड् सर्विस कम्पनी लिमिटेड् इत्यस्य विक्रेता दूरभाषेण अवदत् यत् २५ पास्ट् प्रो मॉडल् इत्यस्य ग्रहणार्थं केवलं ३ दिवसाः एव भवन्ति। उपर्युक्तेषु 4s-भण्डारेषु विक्रय-कर्मचारिणः सर्वे अवदन् यत् सम्प्रति २४ passat-माडल-इत्येतत् विच्छिन्नम् अस्ति, केषुचित् भण्डारेषु विद्यमान-कारयोः छूटः अस्ति
बीजिंगनगरे कारं ग्रहीतुं समयः शाङ्घाईनगरस्य अपेक्षया अधिकः भवति । बीजिंग-वैन्टोन-होङ्ग्ली-४एस-भण्डारस्य एकः विक्रेता अवदत् यत् देशे सर्वत्र एकीकृतमूल्येन २५ पास्ट्-प्रो-माडल-विक्रयणं भवति “नान्जिङ्ग्-नगरस्य स्थितिं न जानामि कारखाने तथा प्रभावं न अनुभूतवन्तः।कारं ग्रहीतुं समयः सामान्यः अस्ति"।
गुआङ्गडोङ्ग-नगरे कारं ग्रहीतुं समयः अल्पः भवति the beijing news shell finance इति संवाददाता guangzhou yuanze 4s भण्डारं guangzhou yuanmai 4s भण्डारं च आहूय ज्ञातवान् यत् भण्डारे 25 passat pro मॉडल् सन्ति। नानजिङ्ग्-कारखाने उत्पादनं स्थगितम् इति अफवाः विषये विक्रयकर्मचारिणः बहुवारं "असम्भवम्" इति अवदन् ।
"यथावत् अहं जानामि, एतानि काराः जियाङ्गसु, झेजियांग, शाङ्घाई इत्यादीनां कारखानानां निर्यातिताः भवन्ति, परन्तु प्रत्येकं बैचः भिन्नकारखानात् भवितुम् अर्हति, न केवलं नानजिङ्ग् कारखानात् आगन्तुं शक्नोति।" कि सः अद्यापि car pick-up and delivery प्रभावितं न अनुभवति "अन्यकारखानानि अपि passat विक्रयणं अस्मिन् वर्षे अगस्तमासे 20,000 यूनिट् अतिक्रान्तवती, येन मध्य-तः उच्च-स्तरीय-सेडान्-वाहनानां विक्रय-विजेता अभवत्।
नानजिङ्ग-कारखानस्य समायोजनस्य सम्भावनायाः विषये एसएआईसी फोक्सवैगनेन तस्य व्याख्या कृता यत् "बाजारस्य आवश्यकतानां उत्पादनियोजनस्य च आधारेण एसएआईसी फोक्सवैगनः भविष्ये बहवः नूतनाः उत्पादाः प्रक्षेपयिष्यति, तदनुसारं उत्पादनस्य आधारेण अपि योजना करणीयम्" इति
तस्मिन् एव काले एसएआईसी फोक्सवैगन-संस्थायाः कथनमस्ति यत् नानजिङ्ग्-नगरे, यिझेङ्ग्-नगरे, जियाङ्गसु-नगरे च वाहनसंस्थानद्वयं वर्तते, तयोः स्थानयोः अन्तरं ८० किलोमीटर्-नगरात् न्यूनम् अस्ति नवीनबाजारप्रवृत्तीनां तथा निगमरणनीतिकनियोजनस्य सम्मुखे आर्थिकदृष्ट्या संसाधनानाम् एकीकरणं करणीयम् अस्ति तथा च जियांगसू-आधारानाम् उत्पादनक्षमता-विन्यासस्य समग्रविचारः करणीयः अस्ति
अगस्तमासे saic-volkswagen इत्यस्य विक्रयः २०% अधिकं न्यूनः अभवत्
नानजिङ्ग्-कारखानस्य समायोजनस्य पृष्ठतः एसएआईसी फोक्सवैगनस्य विक्रयः निरन्तरं न्यूनः अभवत् ।
एसएआईसी समूहस्य उत्पादनविक्रयप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे अगस्तमासे एसएआईसी फोक्सवैगनेन ८५,००० वाहनानि विक्रीताः, अस्मिन् वर्षे प्रथमाष्टमासेषु सञ्चितविक्रयः वर्षे वर्षे ४.८१% न्यूनः अभवत् गतवर्षस्य अगस्तमासे एसएआईसी फोक्सवैगन इत्यनेन ११०,००० वाहनानि विक्रीताः, यत् गतवर्षस्य प्रथमाष्टमासेषु सञ्चितविक्रयः वर्षे वर्षे १४.३८% न्यूनः अभवत् ।
अस्मिन् वर्षे प्रथमाष्टमासेषु saic volkswagen इत्यस्य अन्तर्गतं saic audi ब्राण्ड् इत्यस्य विक्रयः वर्षे वर्षे ९२.८% वर्धितः, परन्तु सञ्चितविक्रयमात्रायां २५,००० वाहनानि सन्ति , यत् बहु आशावादी नास्ति।
एसएआईसी फोक्सवैगनस्य पृष्ठतः फोक्सवैगनसमूहः अपि अद्यैव परिच्छेदस्य वार्ताम् अवाप्तवान् । फोक्सवैगन-समूहेन प्रतिवदति यत्, समूहः २०२३ तमे वर्षे स्वस्य सर्वेषु ब्राण्ड्-मध्ये प्रदर्शन-योजनानि प्रारभते यत् चुनौतीपूर्ण-उद्योग-स्थितौ सफलतां निर्वाहयितुम्, २०२६ तमवर्षपर्यन्तं २०% दक्षतां वर्धयिष्यति च अन्येषां सर्वेषां विभागानां इव फोक्सवैगनसमूहः (चीनदेशः) वैश्विकप्रदर्शनयोजनासु भागं गृह्णाति, समर्थनं च करोति ।
चीन-उद्यम-राजधानी-गठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी-महोदयः बीजिंग-न्यूज-शेल्-वित्त-सम्वादकं प्रति अवदत् यत् नूतन-ऊर्जा-वाहन-विपण्ये वर्तमान-प्रतिस्पर्धा अत्यन्तं तीव्रा अस्ति, अनेकेषां घरेलु-विदेशीय-ब्राण्ड्-संस्थाः च विविधानि नवीन-ऊर्ज-माडल-प्रक्षेपणं कृतवन्तः उदाहरणार्थं, saic volkswagen इत्यनेन वर्तमानकाले विक्रयणार्थं विद्यमानाः नवीनाः ऊर्जामाडलाः id.3, id.4, id.6x च सन्ति तेषु id.6x इति 7-सीट् शुद्धविद्युत् मध्यमं विशालं च suv अस्ति अनुशंसितं खुदरामूल्यं २५९,८०० युआन् तथा चतुश्चक्रचालकं मूल्यं ३२९,३०० युआन् अस्ति । byd द्वारा प्रक्षेपितं tang ev 7-सीट् शुद्धविद्युत् मध्यम-आकारस्य suv अस्ति यस्य मार्गदर्शकमूल्यं 219,800 युआन् तः आरभ्यते ।
"saic volkswagen इत्यस्य नूतन ऊर्जा मॉडलरूपेण id श्रृङ्खलायाः tesla तथा byd इत्यादिभ्यः अनेकेभ्यः प्रतियोगिभ्यः चुनौतीनां सामना कर्तुं आवश्यकता वर्तते। एतेषां प्रतियोगिनां ब्राण्ड् प्रभावस्य, प्रौद्योगिकी नवीनतायाः, उत्पादस्य प्रदर्शनस्य, विक्रयचैनलस्य च दृष्ट्या स्वकीयाः लाभाः सन्ति। ", bai वेन्क्सी अवदत्।
शुद्धविद्युत्संस्थानानां एमईबीक्षमतायाः उपयोगस्य दरः न्यूनः भवति
अस्मिन् वर्षे जुलै-मासस्य १८ दिनाङ्के saic-volkswagen इत्यनेन स्वस्य नेतृत्वं परिवर्तितम्, huayu automotive systems co., ltd. इत्यस्य पूर्वमहाप्रबन्धकः tao hailong इत्यनेन saic-volkswagen इत्यस्य महाप्रबन्धकः इति पदं स्वीकृतम्
ताओ हैलोङ्गः अस्मिन् वर्षे सेप्टेम्बरमासस्य आरम्भे स्वस्य पदार्पणस्य उल्लेखं कृतवान् यत्, "वर्तमानं विपण्यस्थितिं दृष्ट्वा एसएआईसी फोक्सवैगन इत्येतत् अद्यापि महता दबावेन वर्तते, अतः अस्माकं सम्पूर्णं दलं पतले हिमस्य उपरि गन्तुं, विपण्यं जितुम् समयस्य विरुद्धं दौडं कर्तुं च आवश्यकम् अस्ति।
भविष्ये तैलवाहनानां विपण्यभागस्य सम्भाव्यक्षयस्य विषये ताओ हैलोङ्गः अवदत् यत्, "चीनविपण्ये 'रोल्' समाप्तं न दूरम् इति मन्ये" इति। "एतयोः विपण्यभागः निश्चितरूपेण वर्धते" इति संकरशक्तेः नूतनशक्तेः च विषये ध्यानं दातुं सज्जाः भवेयुः।
२०२३ तमस्य वर्षस्य फरवरीमासे तत्कालीनः महाप्रबन्धकः जिया जियान्क्सु इत्यनेन "नव-अक्षरनीतिः" प्रस्ताविता: गैस-सञ्चालित-वाहनानां प्रचारः, विद्युत्-वाहनानां स्थिरीकरणं, ऑडी-स्थापनं च अस्य अपि अर्थः अस्ति यत् ईंधनवाहनानि, नवीनशक्तिवाहनानि, saic audi च saic volkswagen इत्यस्य कार्यस्य केन्द्रबिन्दुः अस्ति ।
अद्यत्वे saic volkswagen इत्येतत् विलासिनी बुद्धिमान् विद्युत्विपण्ये स्थानं ग्रहीतुं बुद्धिमान् डिजिटलमञ्चानां विकासं प्रवर्धयितुं audi इत्यनेन सह सहकार्यं वर्धयति नवीन ऊर्जावाहनानां दृष्ट्या 4s भण्डारविक्रेता अवदत् यत् टोयोटा, होण्डा, निसान, फोर्ड इत्यादीनां बहुराष्ट्रीयकारकम्पनीनां संयुक्त उद्यमब्राण्ड्-मध्ये saic फोक्सवैगनस्य शुद्धविद्युत्वाहनविक्रयः पूर्वमेव बहु उत्तमः अस्ति, परन्तु तेषां तुलना घरे उत्पादितैः सह कर्तुं न शक्यते वाहनम् ।
"संयुक्तकारकम्पनयः पूर्वं अधिकानि पेट्रोलवाहनानि विकसितवन्तः, तेषां विद्युत्वाहनानां उत्पादनार्थं विशेषरूपेण मञ्चः नासीत्। तथापि एसएआईसी फोक्सवैगनेन अनन्यशुद्धविद्युत्मञ्चः एमईबी मञ्चः विकसितः अस्ति" इति विक्रेता अवदत्।
परन्तु एसएआईसी समूहेन विमोचिते २०२३ तमे वर्षे वित्तीयप्रतिवेदने एसएआईसी फोक्सवैगनस्य डिजाइननिर्माणक्षमता २०.८८ मिलियनवाहनानि आसीत्, तथा च प्रतिवेदनकालस्य उत्पादनक्षमता केवलं १.२०२ मिलियनवाहनानि आसीत्, यत्र क्षमतायाः उपयोगस्य दरः ५८% आसीत् नवीन ऊर्जावाहनानां कृते विशिष्टं एसएआईसी फोक्सवैगनस्य एमईबी संयंत्रे २४०,००० वाहनानां डिजाइनरूपेण उत्पादनक्षमता अस्ति प्रतिवेदनकालस्य मध्ये उत्पादनक्षमता १०६,५०० वाहनानां आसीत्, यत्र क्षमतायाः उपयोगस्य दरः केवलं ४४% आसीत्
नूतनकारनिर्माणकारखानानां तुलने यत् प्रायः पूर्णक्षमतायां कार्यं कुर्वन्ति इति चर्चा भवति तथा च त्रीणि पालीषु कार्यं कुर्वन्ति, एसएआईसी फोक्सवैगनस्य शुद्धविद्युत्मञ्चः किञ्चित् निष्क्रियः अस्ति
बीजिंग न्यूज शेल् वित्त संवाददाता लिन् ज़ी
सम्पादक बाई हाओटियन
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया