समाचारं

आधिकारिक घोषणा ! byd

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

27 सितम्बर् दिनाङ्के byd द्वारा प्रकटितेन निवेशकसम्बन्धक्रियाकलापस्य अभिलेखपत्रेण ज्ञातं यत् byd fangbao तथा huawei इत्यनेन अद्यैव शेन्झेन्नगरे बुद्धिमान् चालनसहकार्यसम्झौते हस्ताक्षरं कृतम्।

ज्ञातं यत् एतत् सहकार्यं द्वयोः समूहयोः सामरिकसहकार्यस्य आधारेण भवति तथा च byd इत्यस्य fangbao bao इत्यस्य कृते बुद्धिमान् वाहनचालनस्य गहनं संयुक्तं शोधं विकासं च करोति प्रथमः उत्पादः आगामि fangbaobao 8 मॉडल् इत्यत्र केन्द्रितः अस्ति तथा च huawei qiankun इत्यनेन सुसज्जितः अस्ति smart driving ads3.0 , संयुक्तरूपेण विश्वस्य प्रथमं कट्टर-अनन्य-स्मार्ट-ड्राइविंग-समाधानं निर्माय वैश्विक-स्मार्ट-कठोरस्य नूतनं युगं उद्घाटयति।

इदं ज्ञातं यत् huawei qiankun smart driving ads 3.0 एकं सुरक्षा-प्रथमं अन्तः-अन्तं नेटवर्क आर्किटेक्चरं प्रारम्भं करोति, यत् अग्रे + पार्श्व + पृष्ठीय-विरोधी-टकराव-क्षमतासु अधिकं उन्नयनं प्राप्तुं शक्नोति तथा च उच्चतर-ब्रेकिंग-गतिम् अपि च लघु-ब्रेकिंग-दूरतां समर्थयति , समर्थयति आकस्मिकतया त्वरकं पदानि स्थापयित्वा टकरावं निवारयितुं।

स्मार्ट ड्राइविंग् तथा नेविगेशन सहायतायाः दृष्ट्या huawei qiankun smart driving ads 3.0 "पार्किंगस्थानतः पार्किङ्गस्थानपर्यन्तं" पूर्णपरिदृश्यसंपर्कं प्राप्तुं शक्नोति सम्पूर्णप्रक्रियायां टर्नस्टाइल्, गोलचक्रे, संकीर्ण यू-टर्न् इत्यादीनि सम्भालन्ते ।

बी.वाई.डी.समूहस्य ब्राण्ड्-जनसम्पर्कविभागस्य महाप्रबन्धकः ली युन्फेइ इत्यनेन प्रकटितं यत् वस्तुतः उभयपक्षयोः दलाः अतीव प्रारम्भे एव सम्बद्धाः भवितुम् आरब्धाः, तेषां विकासः च दीर्घकालात् कुर्वन्ति। भविष्ये हुवावे इत्यनेन सह मिलित्वा फाङ्गबाओ ब्राण्ड् इत्यस्य नूतनानि मॉडल् अपि विकसितानि भविष्यन्ति ।

ली युन्फेइ इत्यनेन उक्तं यत् बुद्धिमान् वाहनचालनस्य समग्रनियोजनस्य दृष्ट्या byd सहकार्यस्य स्वतन्त्रसंशोधनस्य च कृते उद्घाटितः अस्ति, यत् द्विपक्षीयम् इति वक्तुं शक्यते। byd इत्यस्य 4,000 तः अधिकाः स्मार्ट-ड्राइविंग् आर एण्ड डी-इञ्जिनीयराः सन्ति, तस्य पूर्ण-स्टैक्-स्व-विकसित-उच्च-अन्त-स्मार्ट-ड्राइविंग् "god's eye" इत्येतत् denza n7, 24 han ev, hiace 07ev इत्यादिषु मॉडल्-मध्ये स्थापितं अस्ति

तस्मिन् एव काले वाहनबुद्धौ byd इत्यस्य लाभस्य लाभं गृहीत्वा "ईश्वरस्य नेत्रम्" इत्यस्य अपि अधिकानि नवीनकार्यं भवति, यथा u8 इत्यस्य सुलभं sifang पार्किङ्गं, denza z9gt इत्यस्य सुलभं त्रिपक्षीयं पार्किङ्गं इत्यादयः विघटनकारी स्मार्टाः वाहनचालनस्य अनुभवाः।

तदतिरिक्तं byd इत्यनेन शङ्घाई पुडोङ्ग इन्टरनेशनल् इत्यस्मात् विश्लेषकान् प्राप्य विदेशविपण्येषु कम्पनीयाः प्रगतेः प्रतिक्रिया अपि दत्ता । byd इत्यनेन प्रकटितं यत् वैश्विकनवीनऊर्जावाहनविजेता इति नाम्ना byd इत्यनेन अन्तिमेषु वर्षेषु विदेशेषु विपण्येषु प्रबलतया विस्तारः कृतः।

२०२३ तमे वर्षे byd इत्यस्य यात्रीकारनिर्यातविक्रयः २४३,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३३७% वृद्धिः अभवत् । अस्मिन् वर्षे प्रथमार्धे byd इत्यनेन १.६०७ मिलियनं नवीन ऊर्जायात्रीवाहनानि विक्रीताः, यत् वर्षे वर्षे २८.८% वृद्धिः अभवत् तेषु विदेशेषु विक्रयः २०३,००० यूनिट् अतिक्रान्तवान् वर्षे १७३.८% वृद्धिः, दृढवृद्धिगतिः निर्वाहयति । सम्प्रति byd इत्यस्य नूतनानि ऊर्जावाहनानि ८८ देशेषु क्षेत्रेषु च विश्वस्य ४०० तः अधिकेषु नगरेषु विक्रीताः सन्ति ।

प्रतिवेदन/प्रतिक्रिया