2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखक |
सम्पादक |
वर्षद्वयात् पूर्वं, श्रृङ्खला सी वित्तपोषणस्य समाप्तेः आरम्भे, एर्शे ई-वाणिज्य मञ्चस्य संस्थापकः जू वेई, आशां कृतवान् यत् एतत् नवप्राप्तं अमेरिकी-डॉलर् 100 मिलियनं निवेशं स्वस्य मञ्चस्य "मूलसंरचनाकार्ये" निवेशं करिष्यति, यत्र सेवामानकीकरणं, उपयोक्तृअनुभवः, समग्रदत्तांशकोशनिर्माणम् इत्यादयः।
स्टार्टअप-संस्थायाः कृते १० कोटि-डॉलर्-रूप्यकाणि अल्पं धनं न भवति, तस्य उपयोगेन बहुकार्यं कर्तुं शक्यते । तस्मिन् समये जू वेई ३६ क्रिप्टोन् इत्यस्मै अवदत् यत् सा आशास्ति यत् सा आशास्ति यत् सः हाङ्गब्लिन् इत्यस्य निर्माणं “चीनीविपण्ये बृहत्तमः सेकेण्ड्-हैण्ड्-फैशन-व्यवहारदत्तांशकोषः” इति कालान्तरे करिष्यति
परन्तु वर्षद्वयानन्तरं जू वेइ इत्यनेन कार्यं त्यक्तुं निर्णयः कृतः, ततः सः कम्पनीं द्वितीयहस्तस्य ई-वाणिज्यसमूहस्य झुआन्झुआन् इत्यस्मै समर्पितवान् । अस्य सप्ताहस्य आरम्भे आधिकारिकघोषणानुसारं द्वयोः कम्पनीयोः पूर्णतया एकीकरणं भविष्यति "एकीकरणस्य समाप्तेः अनन्तरं जू वेइ इदानीं कम्पनीयाः मुख्यकार्यकारीरूपेण कार्यं न करिष्यति तथा च सः किञ्चित्कालं यावत् सल्लाहकारः भविष्यति यत् सः... company in transitioning to a new strategy.
तस्मिन् समये झुआन्झुआन् समूहः श्रृङ्खला-सी-वित्तपोषणस्य अनन्यनिवेशकः आसीत्, परन्तु ते स्पष्टतया केवलं भागं ग्रहीतुं न इच्छन्ति स्म । “वयं गतवर्षस्य अन्ते एव तस्य विषये चर्चां कुर्मः, तथा च वयं द्वितीयः विलासिता ब्राण्ड् भवितुम् इच्छामः, ऑनलाइन-मञ्चेषु उत्तमः अस्ति, व्यापारस्य दृष्ट्या च परस्परं पूरकः भवितुम् अर्हति।” क्रिप्टोन् । अस्य विलयस्य समाप्तेः अनन्तरं हाङ्गब्लिन् शीघ्रमेव "परिवर्तनयुगे" प्रविशति ।
परन्तु होङ्गब्लिन्-संस्थायाः संस्थापकः जू वेइ एकदा प्रबन्धन-अधिकारं त्यक्तुं वा संकोचम् अकरोत् । सौदात् परिचिताः अनेके उपभोक्तृनिवेशकाः ३६ क्रिप्टोन् इत्यस्मै अवदन् यत् मूल्यविषयेषु, संस्थापकस्य नियन्त्रणं त्यक्तुं अनिच्छायाः च कारणात्, सौदाः दीर्घकालं यावत् वार्तायां कृताः आसन् परन्तु पूर्वोक्तघोषणायां न्याय्यं चेत् अन्तिमपरिणामः स्पष्टतया अस्ति यत् झुआन्झुआन् अस्मिन् विषये न मन्दः।
सेकेण्ड्-हैण्ड्-विलासिता-उद्योगे एकः व्यक्तिः यस्य झुआन्झुआन्-सङ्गठनेन सह सम्पर्कः कृतः अस्ति, सः ३६ क्रिप्टोन्-सञ्चारमाध्यमेन अवदत् यत् २०२१ तमे वर्षे एव झुआन्झुआन्-इत्यनेन मार्केट्-मध्ये सेकेण्ड-हैण्ड्-विलासिता-एमएण्डए-लक्ष्यं अन्वेष्टुं आरब्धम्, तथा च होङ्गबुलिन् एकमात्रं परियोजना नास्ति यस्याः सम्पर्कः झुआन्झुआन्-इत्यनेन कृतः . तस्मिन् समये ज़ुआन्झुआन् केवलं वित्तीयनिवेशप्रयोजनार्थं न अपितु नियन्त्रणं प्राप्तुं प्रयतते स्म ।
होङ्गब्लिन् इत्यस्य स्थापना २०१७ तमे वर्षे जू वेइ, याङ्ग बिन्, पाङ्ग बो इत्यनेन संस्थापकदलरूपेण कृता ।जू वेइ इत्यस्य अतिरिक्तं अन्ये संस्थापकाः २०२३ तमे वर्षे नकदं कृत्वा प्रस्थिताः । अपि च मैट्रिक्स पार्टनर्स्, ज़ियान्फेङ्ग एवरग्रीन्, आईडीजी कैपिटल, जिउहे वेञ्चर् कैपिटल, सिनोवेशन वेञ्चर्स् इत्यादयः पुरातनाः भागधारकाः अपि निर्गताः आसन् ।
अनेकनिवेशकानां मतेन ज़ुआन्झुआन् इत्यस्मै होङ्गबुलिन् इत्यस्य विक्रयणं व्यवहारस्य पक्षद्वयस्य कृते दुष्टं परिणामं न भवति ।
“मञ्चकम्पनीनां एकीकरणं साधु अस्ति” इति प्राथमिकविपण्ये उद्योगस्य अन्तःस्थः ३६ क्रिप्टन् इत्यस्मै अवदत् । zhuanzhuan द्वितीयहस्त 3c डिजिटल उत्पादेषु विशेषज्ञतां प्राप्नोति, यदा तु hongbulin द्वितीयहस्तविलासिता उत्पादेषु विशेषज्ञतां प्राप्नोति। द्वितीयहस्तस्य ई-वाणिज्यस्य सदृशः अस्ति ऊर्ध्वाधरमञ्चेषु व्यापकमञ्चवत् पर्याप्तं यातायातस्य अभावः सर्वदा अस्ति, अतः लाभं प्राप्तुं कठिनं भवति ।
अतः अपि महत्त्वपूर्णं यत्, m&a लक्ष्यस्य वर्तमानं मूल्यं महत् नास्ति तथा च "उचितपरिधिमध्ये" अस्ति ।
उपभोक्तृ-m&a इत्यस्मिन् एकः निवेशकः 36kr इत्यस्मै अवदत् यत् सामान्यपरिस्थितौ “उचितमूल्यं” इति व्याख्या अस्ति यत् क्रेता पुरातन-शेयरधारकाणां निवेश-व्ययस्य विषये विचारं करोति तथा च व्यापकं मूल्याङ्कनं ददाति येन क्रेता पुरातन-शेयरधारकाणां संस्थापकानाञ्च अतिरिक्तं मूल्यं न दास्यति ललिततया अपि निर्गन्तुं शक्नोति।
अस्य विलयस्य अधिग्रहणस्य च समाप्त्यर्थं एकः प्रमुखः उद्योगपृष्ठभूमिः अस्ति यत् २०२१ तमे वर्षे उपभोक्तृनिवेशस्य वित्तपोषणस्य च सजीवबाजारस्य विपरीतम् उपभोक्तृ उद्यमपुञ्जी हालवर्षेषु शीतलतां प्राप्तवती, विलयनं अधिग्रहणं च नूतनं निर्गमनप्रवृत्तिः अभवत्: पूर्वं मिनिसो २९.४ % इक्विटी कृते yonghui supermarket इत्यस्य अधिग्रहणं कृत्वा उत्तरस्य बृहत्तमः भागधारकः अभवत् । अस्मिन् वर्षे अगस्तमासे जियाङ्गनन् बुयी इत्यनेन ओएमजी इत्यस्य, तस्य ब्राण्ड् onmygame इत्यस्य च अधिग्रहणं सम्पन्नम् । पूर्वं किड्स्वान्ट् लेयोउ अधिग्रहीतवान्, अन्ता च माइया सक्रियं प्राप्तवान् ।
उपभोक्तृनिवेशस्य वित्तपोषणस्य च शीतलीकरणेन मूल्याङ्कनस्य सामान्यक्षयः क्रेतृभ्यः कार्यवाही कर्तुं प्रेरयितुं महत्त्वपूर्णं कारकम् अस्ति विक्रेतापक्षे अपेक्षितवृद्धिलक्ष्यं प्राप्तुं कार्यप्रदर्शनस्य असफलतायाः कारणात् अनेके स्टार्टअप-संस्थाः पुनर्क्रयण-सम्झौताः आरब्धवन्तः, निवेशकैः च इक्विटी-पुनःक्रयण-मुकदमाः आरब्धाः सन्ति, उपयुक्तं विक्रय-साझेदारं अन्वेष्टुं पूर्वमेव उत्तमः उपायः अस्ति
परन्तु यथा उपयुक्तः विवाहः लभ्यते किन्तु न अन्विष्यते, तथैव दृष्टिगोचराः m&a-व्यवहाराः प्रायः क्रमेण आगच्छन्ति, तथा च बृहत्प्रमाणेन यथार्थतया प्रकटितुं कठिनम् उद्योगे मौनसत्यं यत् विक्रेतुं इच्छुककम्पनीनां अभावः नास्ति, परन्तु बलेन इच्छुकतया च क्रेतृणां अभावः अस्ति।