2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन २७ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य २०२४ तमस्य वर्षस्य विश्वनवीन ऊर्जावाहनसम्मेलनं "संभावितप्रौद्योगिकी तथा भविष्यस्य वाहनम्" इति विषये मुख्यमञ्चे क्षितिजस्य अध्यक्षः चेन् लिमिंग् इत्यनेन मुख्यभाषणं कृतम्।
चेन् लिमिङ्ग् इत्यनेन उक्तं यत् २०१८ तमे वर्षे मस्कस्य चीनदेशस्य भ्रमणानन्तरं कैट्फिश इफेक्ट् इत्यस्य रूपेणसमग्ररूपेण नवीन ऊर्जावाहनानां कृते त्रिविद्युत्प्रौद्योगिक्याः विकासे तथा च सम्पूर्णस्य ब्राण्डस्य गुणवत्ता, मूल्यं, प्रतिस्पर्धां च सुधारयितुम् अतीव महत्त्वपूर्णां भूमिकां निर्वहति
अस्मिन् वर्षे मेमासे मस्कः पुनः चीनदेशं गतः, चीनदेशस्य विपण्यां टेस्ला-संस्थायाः स्वायत्त-वाहनचालन-एफ.एस.डी. तदतिरिक्तं बुद्धिमान् वाहनचालनस्य विषये वदन् चेन् लिमिङ्ग् अवदत् यत् अस्माकं प्रारम्भिकः निर्णयः अस्ति यत् २०२५ वर्षं उच्चस्तरीयबुद्धिमत्वाहनस्य निर्णायकं बिन्दुः भविष्यति।
सम्प्रति घरेलुविपण्ये नगरीयक्षेत्रेषु स्मार्टड्राइविंग्-प्रवेशस्य दरः ८.५% यावत् अभवत्, यद्यपि सः अतीव अधिकः नास्ति ।परन्तु विकासस्य दृष्ट्या इदं तुल्यकालिकरूपेण तीव्रप्रतियोगितायाः चरणे प्रविष्टम् अस्ति, भविष्ये च अनेके मॉडल् एनओए (intelligent navigation in urban areas) इत्यनेन सुसज्जिताः भविष्यन्ति
तस्मिन् एव काले चेन् लिमिङ्ग् इत्यनेन एतदपि बोधितं यत् उच्चस्तरीयबुद्धिमान् वाहनचालनप्रणालीनां "उपयोगाय सुलभं, उपयोगाय च प्रेम्णः" भवितुमर्हति, तथा च स्वायत्तवाहनचालनबोध एल्गोरिदम् प्रौद्योगिकीविकासे पुनरावर्तनीयरूपेण विकसितुं निरन्तरं आवश्यकम्