2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
xpeng mona m03 तथा ledo l60 इत्येतयोः आदेशानां विस्फोटः दर्शयति यत् एतत् न यत् कोऽपि उत्तमकाराः न क्रीणाति, अपितु मूल्यानि स्थाने न सन्ति इति। यदि कश्चन कारः अस्ति यस्य मूल्यं १२०,००० युआन् इत्यस्मात् न्यूनं भवति, परन्तु ५ मीटर् दीर्घस्य समीपे भवति, यस्य चक्रस्य आधारः २.९ मीटर् अधिकं भवति, फ्रेमरहितद्वाराभिः, ५५५ कि.मी ?
इदं कारं dongfeng feng xinghai s7 इति ।
xinghai s7 इत्यनेन अगस्तमासे द्वयोः विन्यासमाडलयोः पूर्वविक्रयः आरब्धः अस्ति, तस्य आरम्भमूल्यं १२९,८०० अस्ति । अधुना आधिकारिकं प्रक्षेपणमूल्यं अपरिवर्तितं वर्तते, परन्तु ५५५ लाइट् एडिशनं प्रवेशस्तरीयमाडलरूपेण योजितम् अस्ति, आरम्भमूल्यं च ११९,८०० युआन् इत्यत्र स्थितम् अस्ति मया वक्तव्यं यत् मूल्यम् अद्यापि अत्यन्तं प्रतिस्पर्धात्मकम् अस्ति।
अधिकारस्य हितस्य च दृष्ट्या xinghai s7 निःशुल्कं त्रि-शक्ति-आजीवनं वारण्टीं, निःशुल्कं मूलभूतं यातायातं, निःशुल्कं मूलभूतं अनुरक्षणं, निःशुल्कं चार्जिंग-ढेरं अन्ये च अधिकारं प्रदाति, अपि च ब्याज-मुक्त-किस्त-सेवाः अपि प्रदाति
नूतनं कारं dongfeng fengxing इत्यस्य क्वाण्टम् आर्किटेक्चरस्य आधारेण निर्मितम् अस्ति तथा च ब्राण्डस्य मूलप्रौद्योगिकीभिः यथा mach e power, armor battery 3.0, xinghai pilot intelligent driving assistance इत्यादिभिः सुसज्जितम् अस्ति शरीरस्य परितः चिकनी आकारस्य अनुकूलनस्य च धन्यवादेन xinghai s7 इत्यस्य वायुप्रतिरोधगुणकः केवलं 0.191 अस्ति ।
डिजाइनस्य दृष्ट्या नूतनं कारं "प्रवाहितमेघाः प्रवाहितजलं च" इति प्राच्यसौन्दर्यविन्याससंकल्पनाम् अङ्गीकुर्वति, समग्ररूपेण च आकारः तुल्यकालिकरूपेण चिकनी अस्ति, यत् ध्यानं आकर्षयितुं अधिका सम्भावना वर्तते, xinghai s7 प्रकाशसमूहस्य उपयोगं करोति डिजाइनं प्रकाशमानं लोगो च एम्बेडेड् प्रकाशपट्टिकाभिः सह, बन्दं अग्रमुखेन सह मिलित्वा अतीव उच्चं मान्यतां निर्माति।
हैचबैक् डिजाइनस्य कारणात् xinghai s7 इत्यस्य छतरेखा अत्यधिकं अधः न स्खलति, अपितु प्रत्यक्षतया कारस्य पृष्ठभागं यावत् विस्तृता भवति, येन पृष्ठभागे शिरःस्थानं, ट्रंकस्य आयतनं च किञ्चित्पर्यन्तं वर्धयितुं शक्यते नवीनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९३५*१९१५*१४९५मि.मी., चक्रस्य आधारः २९१५मि.मी., यत् मध्यमबृहत्कारयोः कृते तुल्यकालिकरूपेण विशिष्टः आकारः अस्ति
अधुना नूतनानां ऊर्जावाहनानां कारखानात् बृहत्चक्राणां स्थापनं सामान्यं भवति, परन्तु xinghai s7 इत्यस्य कृते, यस्य आरम्भमूल्यं प्रायः १२०,००० युआन् भवति, अद्यापि १९-इञ्च्-चक्रैः + २३५-चक्रैः सुसज्जितं भवितुं अत्यन्तं उदारम् अस्ति /45 r19 टायर। तदतिरिक्तं xinghai s7 इत्यनेन थ्रू-टाइप् led टेललाइट् डिजाइनम् अपि स्वीक्रियते, यत् अत्यन्तं उत्कृष्टम् अस्ति ।
आन्तरिकविन्यासस्य दृष्ट्या १५.६ इञ्च् केन्द्रीयनियन्त्रणपटलः c स्थानं धारयति । केन्द्रद्वीपे वायुनिर्गमाः, मोबाईलफोनभण्डारणकक्षाः, कपधारकाः च क्रमेण स्थापिताः सन्ति, द्वि-स्पोक्-सुगतिचक्रेण सह मिलित्वा xinghai s7 इत्यस्य आन्तरिकविन्यासः सरलशैली अस्ति या अधुना तुल्यकालिकरूपेण मुख्यधारा अस्ति
वैसे, इदानीं लोकप्रियाः फ्रेमरहितद्वाराणि, विहङ्गमवितानानि च नूतनकारयोः अपि प्रादुर्भूताः, येन सम्पूर्णस्य वाहनस्य स्वरूपं किञ्चित्पर्यन्तं सुदृढं जातम्
सर्वाणि xinghai s7 श्रृङ्खला armor 3.0 बैटरीभिः सुसज्जितानि सन्ति 56.8kwh लिथियम आयरन फॉस्फेट बैटरी पैक पूर्णतया अस्मिन् मूल्ये एकं विशालं बैटरी पैकं मन्यते 30%-80% soc चार्जिंग समयः 26 मिनिट् अस्ति ५५५कि.मी. तदतिरिक्तं सर्वाणि नवीनकारश्रृङ्खलानि मानकरूपेण स्वविकसितेन हीट्पम्पप्रणाल्या सुसज्जितानि सन्ति ।
शक्तिस्य दृष्ट्या नूतनकारस्य ड्राइव्-मोटरस्य उपयोगः भवति यत् चीनस्य "ऊर्जा-दक्षता-तारकस्य" आधिकारिकं प्रमाणीकरणं प्राप्तवान् अस्ति
तदतिरिक्तं, अधिकांशप्रयोक्तृणां आवागमनसमस्यानां प्रतिक्रियारूपेण, xinghai s7 न्यूनतमं भ्रमणत्रिज्याम् ५.४५ मीटर् यावत् न्यूनीकरोति, येन बृहत्वाहनानां कृते परिवर्तनं सुलभं भवति, येन अग्रे पश्चात् विपर्ययस्य कष्टं समाप्तं भवति
सम्पादकः वदति- १.अप्रत्याशितरूपेण राज्यस्वामित्वयुक्ताः उद्यमाः अपि लुठितुं आरब्धाः सन्ति । पूर्वं शुद्धविद्युत्वाहनानां अधिकांशं मूल्यं १२०,००० इत्येव लघुकाराः आसन्, येषां शरीरस्य आकारः अल्पः, बैटरी आयुः च अल्पः आसीत् । तथापि, xinghai s7 किञ्चित् अयुक्तम् अस्ति प्रारम्भिकमूल्यं 120,000 तः न्यूनम् अस्ति, परन्तु एतत् बृहत् बैटरी, हैचबैक tailgate, फ्रेमरहितद्वाराणि च सह मानकरूपेण आगच्छति, अपि च मध्यमतः बृहत्पर्यन्तं कारस्य आकारः अस्ति वा न्यूनीकरण आक्रमणम्?
ये उपभोक्तारः न्यूनमूल्येन विशालं स्थानं इच्छन्ति ते भाग्यवन्तः सन्ति।