समाचारं

त्रयः मोटराः, पृष्ठचक्रस्य सुगतिः, षट् आसनानि, एषा suv एतैः सह विश्वे m9 इत्यनेन सह स्पर्धां कर्तुं शक्नोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयः विद्युत्मोटराः, पृष्ठचक्रस्य सुगतिः, ५.९ मीटर् दीर्घता, रेफ्रिजरेटरः, रङ्गटीवी, विशालः सोफा च अस्ति, अस्मिन् वर्षे एतत् एसयूवी-वाहनं पटलं मारयितुं शक्नोति वा?

अद्यैव डेन्जा इत्यनेन आधिकारिकतया डेन्जा एन ९ इत्यस्य छद्मरूपं कारजासूसस्य छायाचित्रं उजागरितं यत् कारस्य शरीरे छद्मरूपस्य स्टिकरः नूतनकारस्य विक्रयबिन्दुभिः परिपूर्णः अस्ति, यथा रेफ्रिजरेटरः, रङ्गटीवी, विशालः सोफा, त्रि-ड्राइव् मोटरः, ५.३ मीटर् वाहनदीर्घता च , इत्यादि।

अपेक्षा अस्ति यत् नूतनं कारं षड्-सीट्-बृहत्-एसयूवी-रूपेण स्थापितं भविष्यति, यत् प्लग-इन्-संकर-शुद्ध-विद्युत्-शक्तिं प्रदास्यति, तथा च लिली-एल९, वेन्जी-एम-९ इत्यादिभिः लोकप्रियैः मॉडलैः सह स्पर्धां करिष्यति

डेन्जा एन ९ इत्यस्य स्वरूपे तुल्यकालिकरूपेण सीधाः शरीररेखाः उपयुज्यन्ते, येन तृतीयपङ्क्तौ शिरःस्थानं सुनिश्चितं कर्तुं शक्यते । ऑनलाइन-रूपेण उजागरितानां न्यून-छद्म-गुप्तचर-चित्रेभ्यः न्याय्यं चेत्, नूतन-कारस्य द्वि-स्तरीय-हेडलाइट्-डिजाइनस्य उपयोगः भवति, अग्रे डिजाइनः सरलः न भवेत्

कारस्य शरीरस्य पार्श्वे सुचारुरूपेण डिजाइनं भवति तथा च गुप्तद्वारहस्तकं भवति पृष्ठस्य डिजाइनः अपि सरलः अस्ति, पृष्ठस्य वाइपरः च गुप्तस्य डिजाइनस्य उपयोगं करोति, येन तस्य विलासस्य निश्चितः भावः भवति

आधिकारिकपरिचयस्य अनुसारं डेन्जा एन ९ ५.३ मीटर् दीर्घः अस्ति तथा च यिसान्फाङ्ग् प्रणाल्याः सज्जः भविष्यति, यत् त्रि-मोटर + पृष्ठचक्र-स्टीयरिंग्-शक्ति-प्रणालीं प्रदाति डेन्जा जेड् ९जीटी इत्यस्मिन् यी सानफाङ्ग इत्यस्य उल्लेखं कृत्वा अधिकतमं अश्वशक्तिः ९६६ अश्वशक्तिः यावत् प्राप्तुं शक्नोति यदि डेन्जा एन ९ इत्येतत् शक्तिसमूहेन सुसज्जितं भवति तर्हि तस्मिन् एव वर्गे मॉडल् अप्रतिद्वन्द्वी भविष्यति ।

तदतिरिक्तं पृष्ठचक्रस्य सुगति-समर्थनेन डेन्जा एन ९ कारस्य ५.३ मीटर्-दीर्घतायाः कारणेन लचीलतां नियन्त्रयितुं दोषान् निवारयितुं शक्नोति, येन नूतनकारः शरीरस्य लचीलतायाः, केबिन-स्थानस्य च दृष्ट्या उत्तमं संतुलनं प्राप्तुं शक्नोति

डेन्जा एन ९ शरीरछद्मस्य स्मरणस्य अनुसारं, डेन्जा विक्रयविभागस्य महाप्रबन्धकः झाओ चाङ्गजियाङ्गः च, यः पूर्वं नेटिजन्स्-प्रश्नानां उत्तरं दत्तवान्, सः अवदत् यत् डेन्जा एन ९ रेफ्रिजरेटरः, रङ्गटीवी, विशालः सोफा, विमाननकुर्सी च सर्वाणि पूर्णानि सन्ति

नूतनकारस्य आन्तरिकगुप्तचरचित्रेभ्यः न्याय्यं चेत्, एतत् एम्बेडेड् lcd इन्स्ट्रुमेण्ट् स्क्रीन, निलम्बितं केन्द्रीयनियन्त्रण-एककं, hud हेड-अप-प्रदर्शन-प्रणाल्या च सुसज्जितम् अस्ति आन्तरिकं बनावटं वर्धयितुं यन्त्रपटलं काष्ठधान्येन + क्रोम-लेपनेन अलङ्कृतम् अस्ति ।

शक्तिस्य दृष्ट्या डेन्जा एन ९ शुद्धविद्युत्-प्लग-इन्-संकर-शक्तिः द्वौ सेट्-प्रदास्यति इति अपेक्षा अस्ति, यस्य प्लग-इन्-संकर-संस्करणं २.०टी-इञ्जिनेण सुसज्जितं भविष्यति तदतिरिक्तं, नूतनकारः युन्नान-ए चेसिस-प्रणाल्याः सुसज्जितः भवितुम् अर्हति, यत् वायुनिलम्बनं + सीडीसी-विन्यासं प्रदाति, eye of god’s lidar उच्च-अन्त-स्मार्ट-ड्राइविंग्-सहकार्यं करोति, अथवा पूर्वावलोकन-कार्यसहितं जादू-कालीन-चेसिस-प्रणाल्याः समर्थनं करोति .

सम्पादकः वदति- १.

रेफ्रिजरेटर्, रङ्गिणः टीवी, बृहत् सोफाः, लिडार् उच्चस्तरीयाः स्मार्टकाराः च प्रथमं आदर्शेन वेन्जी इत्यनेन च स्थापिताः अतः एतानि विन्यासानि उपभोक्तृणां कृते नवीनाः न सन्ति, अपितु "मानकविशेषताः" अभवन् प्रदातुम् अर्हति ।

स्पष्टतया डेन्जा अपि एतस्याः समस्यायाः विषये अवगतः अस्ति, तथा च एतस्याः समस्यायाः समाधानार्थं यिसान्फाङ्गः सर्वोत्तमः शस्त्रः अस्ति, त्रयः मोटराः समानस्तरस्य मॉडल्-तः परं बृहत् अश्वशक्तिं दातुं शक्नुवन्ति, तथा च पृष्ठचक्रस्य सुगति-प्रवाहेन कारणतः भ्रमण-लचीलतायाः समस्यायाः समाधानं कर्तुं शक्यते कप्तानः शि एन ९ अस्य वर्गे अद्वितीयः अस्ति । यदि अन्ततः डेन्जा एन ९ इत्यस्य प्रतिस्पर्धात्मकं मूल्यं दातुं शक्यते तर्हि तस्य हिट् भवितुं पर्याप्तं क्षमता भविष्यति।