2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के सायं एआइओएन आरटी आधिकारिकतया विक्रयपूर्वमूल्यं घोषितवान् : ११९,८००-१६९,८०० नूतनकारः शुद्धविद्युत्संकुचितकाररूपेण स्थितः अस्ति उच्चस्तरीयमाडलस्य सीएलटीसी ६५०कि.मी. नूतनं कारं लघुकारैः सह संगतम् भविष्यति तथा च byd destroyer 05 प्रतिस्पर्धात्मकं सम्बन्धं निर्मान्ति।
रूपस्य दृष्ट्या aion rt velociraptor इत्यस्य डिजाइन-अवधारणाम् अङ्गीकुर्वति अग्रभागः न्यूनतम-डिजाइन-शैलीं स्वीकुर्वति । वायुसेवनजालं नूतनकारस्य अग्रे बम्परस्य अधः स्थापितं भवति, वायुमार्गदर्शकस्य परिवेशः च उभयतः डिजाइनं कृतम् अस्ति, यत् नूतनकारस्य किञ्चित् क्रीडालुतां योजयति
शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८६५/१८७५/१५२०मि.मी., चक्रस्य आधारः २७७५मि.मी. शरीरस्य पार्श्वे फास्टबैक् कूप डिजाइनं स्वीकुर्वति, समग्रः आकारः गोलः भवति, गुप्तद्वारहस्तकं च उपयुज्यते । यानस्य पृष्ठभागे ऋजुआकारस्य पुच्छप्रकाशाः सुकुमाराः सन्ति, ये नूतनकारस्य दृश्यविस्तारं प्रसारयन्ति ।
आन्तरिकस्य दृष्ट्या, aion rt अपि न्यूनतमं डिजाइनशैलीं स्वीकुर्वति केन्द्रीयनियन्त्रणपटलं निलम्बितं डिजाइनं च स्वीकरोति वातानुकूलन-आउटलेट् स्तरित-केन्द्र-कन्सोल-मध्ये एकीकृतः अस्ति, तथा च एकः वायरलेस् चार्जिंग-पटलः अधः सुसज्जितः अस्ति कारः विहङ्गम-द्विविध-वितानैः + विद्युत्-द्विगुण-सूर्य-छायाभिः सुसज्जितः अस्ति, अग्रे पृष्ठे च सूर्य-छायाः खण्डेषु उद्घाट्य बन्दः कर्तुं शक्यते उच्च-स्पर्श-क्षेत्राणि यथा केन्द्रीयनियन्त्रण-आर्मरेस्ट्, इन्स्ट्रुमेण्ट्-पैनलः, चतुर्-द्वार-ट्रिम्-पैनल्स् च शतप्रतिशतम् चर्मणा मृदुतया आच्छादिताः सन्ति ।
स्थानस्य दृष्ट्या aion rt इत्यस्य पृष्ठभागस्य आसनस्य ऊर्ध्वता ३२०mm, पृष्ठभागस्य लेगरूमः ९४३mm, पृष्ठपार्श्वकोणः २९° च अस्ति, येन सवारी-अनुभवः लघु-बेन्च-सदृशः नास्ति ट्रङ्कस्य आयतनं ४८०l यावत् भवितुम् अर्हति, यस्मिन् चत्वारि २४ इञ्च् सूटकेस्, एकं २० इञ्च् सूटकेस् च सहजतया स्थापयितुं शक्यते ।
तदतिरिक्तं नूतनकारस्य विशालः शय्याविधिः अपि अस्ति यः तस्य वर्गे एकमात्रः अस्ति यत् बटनस्य स्पर्शेन अग्रे पृष्ठे च पङ्क्तयः अधः कृत्वा कारस्य स्थानं एकेन स्पर्शेन समायोजितुं शक्यते बटनं वा स्वरं वा।
एआइओएन आरटी इत्यस्य द्वौ रेन्ज-संस्करणौ स्तः : ६५०कि.मी., ५००कि.मी. ६५० कि.मी.पर्यन्तं व्याप्तं संस्करणं ६८-अङ्कस्य बैटरी-सहितं, ४००v+ सिलिकॉन् कार्बाइड्-प्रौद्योगिक्या सह सुसज्जितम् अस्ति, 3c द्रुत-चार्जिंग-क्षमता च अस्ति । आधिकारिकप्रतिवेदनानुसारं aion rt १० मिनिट् यावत् चार्जं कृत्वा २०० कि.मी.पर्यन्तं व्याप्तिम् प्राप्तुं शक्नोति, तथा च केवलं १८ निमेषेषु ३०% तः ८०% पर्यन्तं पुनः चार्जं कर्तुं शक्नोति
शक्तिस्य दृष्ट्या एआइओएन आरटी ९६% कार्यक्षमतायाः ११.५ किलोवाट् घण्टा/१०० कि.मी. aion इत्यस्य स्वयमेव विकसितः "सामान्यकृतः असंततः pwm" मॉडुलेशनचर आवृत्तिनियन्त्रण एल्गोरिदमः इलेक्ट्रॉनिकनियन्त्रणस्विचिंग् हानिः ५०% न्यूनीकरोति तथा च इलेक्ट्रॉनिकनियन्त्रणदक्षतायां बहुधा सुधारं करोति
स्मार्ट-ड्राइविंग् इत्यस्य दृष्ट्या एआइओएन आरटी-इत्येतत् orin-x चिप्, उच्च-धागायुक्तं लिडार्, ३ मिलीमीटर्-तरङ्ग-रडारं, ११ दृश्य-कैमराणि च सन्ति, बहु-संवेदी-हार्डवेयर्-ए.आइ on high-precision maps "" ।
सम्पादकः वदति- १.aion rt इत्यनेन सद्यः लोकप्रियं xiaopeng mona m03 इत्येतत् प्रतिस्पर्धी उत्पादरूपेण लक्षितम् अस्ति, द्वयोः अपि स्पोर्टी स्टाइलिंग् अस्ति, बृहत् स्थाने, बुद्धिमान् च केन्द्रितं भवति, तथा च बुद्धिमान् वाहनचालनक्षमता अस्ति यत् हार्डवेयरस्य दृष्ट्या, aion rt with १२६ रेखायाः उच्चसूत्रयुक्तस्य लिडारस्य योजनेन जनाः स्मार्टड्राइविंग् इत्यस्मिन् द्वयोः वास्तविकप्रदर्शनस्य प्रतीक्षां कुर्वन्ति ।