2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अचलसम्पत् उपविभागस्य पटलत्वेन एजन्सीनिर्माणे अपि अस्मिन् वर्षे समानानि लक्षणानि दर्शितानि। न केवलं, एजेन्सीविपण्ये प्रवेशं कुर्वतीनां कम्पनीनां संख्या वर्षे वर्षे वर्धिता अस्ति, अपि च अधिकाधिकाः कम्पनयः एकपरियोजनाय बोलीं ददति, परन्तु शुद्धलाभानां क्रमेण न्यूनता अभवत्” इति ।
२५ सितम्बर् दिनाङ्के दैनिक आर्थिकवार्ताद्वारा आयोजिते "२०२४ १४ तमे चीनमूल्यं रियल एस्टेट् वार्षिकसम्मेलने - एआइ रियल एस्टेट् इत्यस्य नूतनशक्तिं सशक्तं करोति" इति cifi निर्माणप्रबन्धनस्य अध्यक्षः लियू बिङ्गयाङ्गः स्वभाषणे अवदत् यत् "न्यस्तनिर्माणं अधिकं वर्तते केवलं 'जियान' इत्यस्मात् अपेक्षया, विपण्यमन्दतायाः समये समस्यानिराकरणं सेवाक्षमता च उद्योगे निरन्तरं सफलतायाः कुञ्जी अस्ति।"
लियू बिङ्गयाङ्गः अवदत् यत् - "अचलसम्पत् एकः स्थायि-उद्योगः अस्ति। यद्यपि निर्माण-एजेन्सीनां कृते स्पर्धा तीव्रताम् अवाप्नोति तथापि अवसराः अद्यापि विद्यन्ते। सेवाप्रदातृत्वेन विपण्य-अवकाशान् अन्वेष्टुं अस्माभिः ग्राहकस्य आवश्यकताः गभीररूपेण अवगन्तुं आवश्यकम्। विपण्यं यथा यथा अधः गच्छति , ग्राहकः यथा यथा अधिकं चिन्तितः भवति तथा तथा समस्यानां समाधानस्य क्षमतायाः अर्थः अस्ति यत् वयं यत् सेवां प्रदास्यामः तत् अस्माकं प्रतिज्ञां पूरयितुं शक्नुवन्ति वा इति।”
लियू बिङ्गयाङ्गस्य मते निर्माण एजेन्सी उद्योगस्य, अचलसम्पत्त्याः उत्पन्नस्य सम्पत्ति-लघुसेवा-उद्योगस्य रूपेण, स्पष्टाः अपेक्षाः, स्पष्टं विपण्यतर्कं च अस्ति
"समस्यानिराकरणक्षमतायाः सारः परियोजनाणाम् आधारेण समाधानं अनुकूलितुं क्षमता अस्ति। उदाहरणार्थं निजी उद्यमाः लाभस्य विषये अधिकं ध्यानं ददति, यदा तु नगरीयनिवेशस्य राज्यस्वामित्वयुक्ताः उद्यमाः प्रथमं अनुपालनस्य सुरक्षायाश्च विषये ध्यानं ददति, लाभः च प्राथमिकविचारः नास्ति .
पारम्परिकविकासक्षमतायाः अतिरिक्तं जूहुई निर्माणप्रबन्धनेन “उत्तमगृहाणां” आह्वानस्य प्रतिक्रिया कृता तथा च नूतनजीवनप्रतिमानानाम् अन्वेषणं कृतम्, सूझोउ, फोशान इत्यादिषु स्थानेषु स्वस्य “चतुर्थपीढीगृहस्य” समस्यानिराकरणक्षमतायाः प्रदर्शनं कृतम्, ताइहाङ्गजलनगरे baoding, hebei , सांस्कृतिकपर्यटनउत्पादानाम् अनुकूलितप्रतिरूपस्य अन्वेषणार्थं परितः परिदृश्यं जलसंसाधनं च सम्बध्दयति। स्थगितपरियोजनानां कृते, xuhui निर्माणप्रबन्धनेन xi'an मध्ये एकस्य सम्पन्नस्य विक्रय-अपार्टमेण्टस्य कृते एकं प्रदर्शनक्षेत्रं डिजाइनं कृत्वा परिवर्तनं कृतम्, ग्राहकानाम् अनुभवस्य पुनः आकारं दातुं दैनिक-कॉफी-रात्रौ पेयस्य दृश्यानां कृते प्रदर्शनक्षेत्रं निर्मितम् अपार्टमेण्ट् + क्लबस्य अनुकूलितव्यापारसंयोजनेन जटिलव्यापारिककार्यालयभूखण्डानां अनुकूलितनिर्माणस्य समस्यायाः अधिकं समाधानं भवति।
"सर्वः मन्यते यत् एजन्सीनिर्माणं केवलं 'निर्माणम्' एव, परन्तु वस्तुतः वयं समस्यानां संकुलं समाधानं कर्तुम् इच्छामः, "पूर्वं एजेन्सीनिर्माणं सर्वं आपूर्तिकृतसामग्रीणां प्रसंस्करणं आसीत्, पिष्टात् आरभ्य रोटिकापर्यन्तं, तथा च 'निर्माण' केवलं एकः आयामः अस्ति एजेन्सी निर्माणम् अन्तिमसमस्या सम्पत्तिषु बहुआयामी क्षमतायाः विषयः अस्ति यथा उत्पादस्य स्थितिः, वित्तीयसंसाधनं, विकासः निर्माणं च, विक्रयरणनीतयः, स्वनिर्भरसञ्चालनं, बृहत्परिमाणस्य सफलता च अतः सम्पत्तिदृष्ट्या एजन्सीनिर्माणस्य अर्थः निवेशः, वित्तपोषणं, निर्माणं, प्रबन्धनं च , निवृत्तिः, पूर्णकवरेजः।”
अतः भागीदारस्य पारम्परिकभूमिकायाः बहिः ज़ुहुई निर्माणप्रबन्धनेन निर्माणसंस्था उद्योगस्य पुनः परीक्षणं कृतम् । सम्प्रति उद्योगे बृहत्तमाः निर्माणग्राहकाः प्रथमप्रकारस्य सन्ति : पारम्परिकाः निजी उद्यमाः द्वितीयप्रकाराः नगरीयनिवेश उद्यमाः सन्ति, ये २०२१ तः आरभ्य बृहत् परिमाणं भूमिं प्राप्नुयुः अस्मिन् स्तरे तेषां एताः भूमौ उत्तमरीत्या पुनः सजीवीकरणस्य आवश्यकता वर्तते तृतीयः प्रकारः नगरीयनिवेश उद्यमाः सन्ति एतत् एएमसी वित्तीयसंस्थानां स्वसम्पत्त्याः पुनः सजीवीकरणस्य परियोजनानां पुनः आरम्भस्य च आवश्यकता वर्तते।
"सरकारीनिर्माणं वा, बेलआउटनिर्माणं वा, एएमसी-सहकार्यं वा, समग्रप्रक्रियायां प्रथमं वस्तु उत्तमं सेवां प्रदातुं, द्वितीयं च आवश्यकतानुसारं अनुकूलनं, उद्योगसंसाधनानाम् एकीकरणं, ग्राहकस्य समस्यानां समाधानं कर्तुं च सहायता। अतः, cifi निर्माणप्रबन्धनम् सेवायाः आधारेण भवति तथा च विभिन्नग्राहकानाम्, भिन्नानां परियोजनानां, भिन्नानां आवश्यकतानां, अनुरूप-निर्मितसमस्या-निराकरण-विधिषु प्रतिबद्धः अस्ति।”.
लियू बिङ्गयांग् इत्यनेन प्रकटितं यत् विगतवर्षद्वये वा जूहुई निर्माणप्रबन्धनेन १७० तः अधिकानि परियोजनानि हस्ताक्षरितानि, २०२४ तमस्य वर्षस्य प्रथमार्धे अनुबन्धितक्षेत्रं उद्योगे द्वितीयस्थानं प्राप्तवान्
अस्मिन् क्रमे वयं नवीनतायाः, सफलतायाः च माधुर्यं आस्वादितवन्तः, भविष्ये अपि वयं परिश्रमं करिष्यामः।
दैनिक आर्थिकवार्ता