समाचारं

माता स्वस्य मोबाईलफोनेन क्रीडितुं शिरः अवनमयत् ततः ३ वर्षीयः बालकः भूमौ पतित्वा चतुष्पक्षीयः अभवत्, तत्र सम्बद्धस्य शॉपिङ्ग् मॉलस्य कृते १५.४ लक्षं युआन् अधिकं क्षतिपूर्तिः दातुं आदेशः प्राप्तः।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः प्रमादः मातापिता स्वस्य बालकं स्वस्य सेलफोनेन क्रीडितुं बहिः नयति, तदा बालकः दुर्भाग्येन एस्केलेटरतः पतति ।

२६ सितम्बर् दिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता शङ्घाई जिनशान् जिला जनन्यायालयात् (अतः शङ्घाई जिनशान न्यायालयः इति उच्यते) ज्ञातवान् यत् न्यायालयेन जीवनस्य अधिकारस्य, शरीरस्य अधिकारस्य विषये अद्यैव एतादृशः विवादः समाप्तः अस्ति , आरोग्यं च ।

न्यायालयस्य अनुसारं २०२१ तमस्य वर्षस्य एप्रिलमासे चेन् महोदया स्वस्य त्रिवर्षीयं बालकं लिआङ्ग्लियाङ्ग् (छद्मनाम) शॉपिङ्गार्थं मॉलं प्रति नीतवती । तृतीयतलस्य एस्केलेटरस्य प्रवेशद्वारस्य समीपे चेन् सुश्री लिआङ्ग्लियाङ्गतः प्रायः २-३ मीटर् दूरे स्थित्वा स्वस्य दूरभाषं अधः पश्यति स्म, जिज्ञासायाम् एस्केलेटरस्य प्रवेशद्वारम् आगत्य चेन् सुश्री पुनरागमनात् पूर्वं हस्तरेखां स्पृशति स्म उपरि गत्वा लिआङ्ग्लियाङ्गः उपर्युक्तं व्यवहारं कृतवान्, परन्तु लिआङ्ग् लिआङ्ग् पुनरागमनानन्तरं सः यत्र आसीत् तत्र स्थित्वा स्वस्य मोबाईल-फोनम् अवलोकितवान् ।

पश्चात् लिआङ्ग्लियाङ्गः पुनः एस्केलेटरप्रवेशद्वारं आगत्य हस्तरेखायाः बहिः हस्तरेलं गृहीतवान् तस्य शरीरं तत्क्षणमेव आरोहणेन रेलिंगेन उत्थापितं, हस्तरेखायाः परितः रेलिंगयोः च अन्तरं गत्वा सः अभवत् तृतीयसोपानं जिंग् चू प्रथमतलं यावत् पतितः, लिआङ्ग्लियाङ्गः च तत्रैव बेहोशः अभवत् ।

न्यायिकपरिचयकेन्द्रं लिआङ्ग्लियाङ्गस्य विकलांगतास्तरस्य मूल्याङ्कनं कर्तुं नियुक्तः आसीत् तथा च तदनन्तरं चिकित्सायां परिचर्यायां च निर्भरतायाः प्रमाणं मूल्याङ्कनं मतं आसीत् यत् लिआङ्ग्लियाङ्गस्य उच्चपतनकारणात् गम्भीरः कपालमस्तिष्कक्षतिः अभवत्, अधुना चतुःपक्षीयता (स्तरस्य तृतीयात् अधः मांसपेशीशक्तिः) इत्यनेन सह अवशिष्टा अस्ति तथा द्वौ मलमूत्रौ कार्यात्मकौ क्षतिः इत्यादयः प्रथमस्तरीयविकलाङ्गता इति मूल्याङ्किताः भवन्ति। विकलाङ्गत्वेन मूल्याङ्कनानन्तरं तेषां नर्सिंग-परिचर्यायाः विषये अद्यापि पूर्णतया निर्भराः भवितुम् आवश्यकाः सन्ति, तेषां कृते अद्यापि शौचस्य, मूत्रस्य च परिचर्यायाः, आपूर्तिः च (यथा डिस्पोजेबल-लंगोटाः) आवश्यकाः सन्ति अङ्गसंकुचनं, तथैव श्वसनमार्गस्य प्रबन्धनं, संक्रमणनिवारणं नियमितसमीक्षा च।

लिआङ्ग्लियाङ्गस्य माता चेन् महोदयायाः मतं आसीत् यत् तत्र सम्बद्धः शॉपिङ्ग् मॉलः तृतीयतलस्य एस्केलेटर् इत्यत्र पर्याप्तं गार्डरेल् स्थापयितुं असफलः अभवत् तथा च स्वस्य सुरक्षासंरक्षणदायित्वं न निर्वहति, अतः सा न्यायालये मुकदमान् अङ्गीकृतवती यत् तत्र सम्बद्धः शॉपिङ्ग् मॉलः क्षतिपूर्तिदायित्वं स्वीकुर्यात् इति .

तत्र सम्बद्धस्य शॉपिङ्ग् मॉलस्य तर्कः आसीत् यत् लिआङ्ग्लियाङ्गस्य जानी-बुझकर हस्तरेल्-आरोहणस्य खतरनाकव्यवहारस्य कारणेन, लिआङ्ग्लियाङ्गस्य माता चेन्-महोदयायाः अभिभावकत्व-कर्तव्यं न कर्तुं च दुर्घटना अभवत् एस्केलेटरस्य एव गुणवत्तायाः समस्याः वा सुरक्षायाः खतराणि वा नास्ति , अतः तेषां क्षतिपूर्तिः न भवेत् ।

शङ्घाई जिनशान न्यायालयेन उक्तं यत् अस्मिन् प्रकरणे विवादस्य केन्द्रबिन्दुः मॉलस्य असीमितसुरक्षासंरक्षणदायित्वस्य, तस्य दायित्वस्य अनुपातस्य च विषये अस्ति

विवादानन्तरं न्यायालयेन ज्ञातं यत्, सम्बद्धस्य शॉपिङ्ग् मॉलस्य, शॉपिङ्ग्, खानपानं, मनोरञ्जनं च एकीकृत्य व्यावसायिकसार्वजनिकस्थानत्वेन, तस्मिन् स्थाने उपभोक्तृणां कृते सुरक्षाप्रतिश्रुतिदायित्वम् अस्ति, तथा च एतत् सुनिश्चितं कर्तव्यं यत् एस्केलेटर्, सुरक्षासाधनम् इत्यादीनि विशेषाणि उपकरणानि अन्तः सन्ति व्यावसायिकस्थानस्य रक्षणं भवति।उपायाः राष्ट्रियसुरक्षामानकानां अनुरूपाः सन्ति, येषां कृते दुर्घटनानां कारणं भवितुम् अर्हति, तेषां कृते अधिकविवेकी निवारणस्य प्रबन्धनस्य च उत्तरदायित्वं करणीयम्, येन सुनिश्चितं भवति यत् व्यावसायिकपरिसरस्य सुविधाः न्यूनतमसुरक्षां पूरयन्ति वा अतिक्रमयन्ति वा विद्यमानविनियमेषु निर्धारितमानकाः।

स्थले अन्वेषणानन्तरं ज्ञातं यत् एस्केलेटरस्य भित्तिस्य च मध्ये सम्बद्धः एस्केलेटरः तृतीयतलात् सोपानस्य कूपः आसीत् प्रथमतलपर्यन्तं जनानां पतनस्य जोखिमः आसीत् । अस्य खतरनाकस्य क्षेत्रस्य विषये, तत्र सम्बद्धेन शॉपिङ्ग् मॉलेन "एस्केलेटर्-निर्माण-स्थापनार्थं सुरक्षा-संहिता-अनुसारं स्थिर-अवरोध-यन्त्राणि न स्थापितानि, यत्र पतनस्य जोखिमः भवति, तत्र सीढि-कुण्डं प्रभावीरूपेण पृथक् कर्तुं, अतः तस्य सुरक्षा संरक्षणस्य आवश्यकताः राष्ट्रिय-अनिवार्य-आवश्यकतानां पूर्तिं न कृतवन्तः मानकानुसारं पतनेन लिआङ्ग्लियाङ्गस्य गम्भीर-आघातेन सह कारण-सम्बन्धः अस्ति इति निर्धारितं कर्तव्यं यत् तत्र सम्बद्धः शॉपिंग-मॉलः स्वस्य सुरक्षा-प्रतिश्रुति-दायित्वं न पूरितवान्, तस्य क्षतिपूर्तिः च भवितुम् अर्हति लिआङ्ग्लियाङ्गस्य क्षतिः ।

तदतिरिक्तं मातापितरौ नाबालिगबालानां अभिभावकत्वेन प्रभावीरूपेण स्वस्य अभिभावकत्वकर्तव्यं निर्वहन्तु, बालानाम् खतरनाकव्यवहारं शीघ्रमेव आविष्करोति, स्थगयन्तु च, यदि अभिभावकेन अपर्याप्तपरिचर्यायाः कारणेन बालकः क्षतिग्रस्तः भवति तर्हि अभिभावकस्य परिणामस्य उत्तरदायी भवितव्यः क्षतिः । घटनायाः समये लिआङ्ग्लियाङ्गः केवलं ३ वर्षीयः बालकः आसीत् यतः चेन् महोदया नागरिकक्षमताहीनं व्यक्तिं तुल्यकालिकरूपेण सघनजनसङ्ख्यायुक्ते जटिले च स्थाने आनयत्, अतः रक्षणे अधिकं सावधानता, सावधानीपूर्वकं च भवितुम् अर्हति तस्याः बालस्य जीवनं अभयञ्च।

एस्केलेटरस्य संचालने एव केचन जोखिमाः सन्ति चेन् सुश्री लिआङ्ग्लियाङ्गं एस्केलेटरस्य समीपे आनयत् तथा च लिआङ्ग्लियाङ्गस्य सावधानीपूर्वकं निरीक्षणं नियन्त्रणं च कृतवती यत् लिआङ्ग्लियाङ्गः एस्केलेटरस्य उपकरणानां अन्येषां च खतराणां स्रोतांशानां समीपं न गन्तुं शक्नोति। परन्तु यदा एषा घटना अभवत् तदा चेन् सुश्री लिआङ्ग्लियाङ्गस्य हस्तं हस्तरेलं स्पृशन्तं दृष्ट्वा ध्यानं न दत्तवती तथा च सा स्वस्य परिचर्या कर्तव्यं न निर्वहति स्म, तत्र सम्बद्धस्य मॉलस्य दोषी आसीत् क्षतिपूर्तिदायित्वं मुक्तं भवेत् .

साधारणग्राहकानाम् कृते येषां कृते प्रासंगिक उद्योगज्ञानस्य अभावः अस्ति, यद्यपि पूर्वानुमानं भवति यत् एस्केलेटरः किञ्चित्पर्यन्तं खतरनाकाः सन्ति, तथापि पतनस्य जोखिमस्य पूर्वानुमानं कर्तुं कठिनं भवति तथा च तत्र सम्बद्धे एस्केलेटरस्य गार्डरेलसुविधानां सम्भाव्यगम्भीरपरिणामानां पूर्वानुमानं कर्तुं कठिनं भवति the shopping mall is a large-scale व्यावसायिकपरिसरस्य प्रबन्धकः, यस्य प्रासंगिक-उद्योग-प्रबन्धनस्य ज्ञानं प्रबन्धन-क्षमता च अस्ति, सः यथोचितरूपेण पूर्वानुमानं कुर्यात् यत् एस्केलेटर-प्रवेश-निर्गमयोः गार्डरेल्-सुविधाः राष्ट्रिय-अनिवार्य-मानकान् न पूरयन्ति तथा च जनानां जोखिमः अस्ति पतन् । कथायां सम्बद्धस्य शॉपिङ्ग् मॉलस्य दोषः लिआङ्ग्लियाङ्गस्य मातुः चेन् महोदयायाः दुर्निरीक्षणस्य दोषात् अधिकः अस्ति ।

सारांशेन, उभयपक्षस्य दोषस्य प्रमाणस्य आधारेण, उल्लङ्घनस्य कारणात्मकप्रभावस्य च आधारेण न्यायालयेन निर्धारितं यत्, तत्र सम्बद्धेन शॉपिङ्ग् मॉलेन लिआङ्ग्लियाङ्गस्य क्षतिपूर्तिदायित्वस्य ७०% भागः वहितव्यः इति ततः प्रतिवादी वादी लिआङ्ग्लियाङ्ग् इत्यस्मै तत्र सम्बद्धात् शॉपिंग मॉलतः १५४ लक्षं युआन् अधिकं क्षतिपूर्तिं कर्तुं आदेशः दत्तः ।

प्रकरणस्य अपीलस्य अनन्तरं द्वितीयः प्रकरणः मूलनिर्णयस्य समर्थनं कृतवान् ।