2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मम सहकर्मी लाओ वेन् २०२३ तमस्य वर्षस्य शरदऋतौ प्रथमवारं ताङ्ग् क्षिया इत्यनेन सह मिलितवान् । सा अश्वपुच्छं, कृष्णवस्त्रं, प्यान्ट्, श्वेतजूता च धारयति स्म, अनेकैः श्रवणशक्तिहीनैः श्रमिकैः सह क्लबक्रियासु भागं ग्रहीतुं गता
लाओ वेन् तस्याः अभिवादनार्थं अग्रे गत्वा अवाप्तवान् यत् सा अपेक्षितापेक्षया शीघ्रं उत्तरं दत्तवती अतः सः जानीतेव हस्तेन मुखं आच्छादयित्वा अवदत् यत् "किं भवन्तः जानन्ति यत् अहं किं वदामि?"
ताङ्ग क्षिया २ सेकेण्ड् यावत् तं प्रेक्षमाणः अवदत्, "यदि भवान् मुखं आच्छादयति तर्हि अहं भवता किं वदति इति द्रष्टुं न शक्नोमि।"
सा जन्मजातं तीव्रं श्रवणशक्तिहीनतां प्राप्नोति स्म, बाल्ये विशेषपुनर्वासप्रशिक्षणेन सा अधरपठनं, आर्टिक्युलेशनं च (उच्चारणं मानकं नासीत्) कष्टेन एव श्रोतुं शक्नोति स्म
द्वितीयवारं ताङ्ग क्षिया इत्यनेन सह मिलित्वा २०२४ तमस्य वर्षस्य ग्रीष्मर्तौ आसीत् । तस्याः कर्णद्वये कर्णप्रत्यारोपणं कृतम् आसीत्, लाओ वेन् तस्याः श्रवणशक्तिपरीक्षायै मुखं आच्छादयितुं स्वस्य पुरातनं युक्तिं पुनः कर्तुम् इच्छति स्म । सा शान्ततया तस्मै पृष्ठं कृत्वा अवदत्, "त्वं मां वद, अहं उत्तरं दास्यामि" इति।
सा २८ वर्षीयः अस्ति यद्यपि तस्याः श्रवणशक्तिः अद्यापि सामान्यजनानाम् अपेक्षया भिन्ना अस्ति तथापि सा अद्यापि श्रोतुं शक्नोति ।
ताङ्ग क्षिया इत्यस्य स्वरः २८ वर्षाणि यावत् ताडितः आसीत्
७ वर्षीयः, सम्पूर्णं वाक्यं वक्तुं शिक्षन्तु
१९९६ तमे वर्षे फेब्रुवरी-मासस्य १४ दिनाङ्के वैलेण्टाइन-दिने ताङ्ग् क्षिया इत्यस्याः जन्म हुनान्-प्रान्तस्य युयेयाङ्ग-नगरस्य एकस्मिन् दरिद्र-कृषि-कुटुम्बे अभवत् ।
तस्याः ४ वर्षीयायाः गहनश्रवणक्षमतायाः निदानं जातम् ।
तस्मिन् समये तस्याः दक्षिणकर्णे ९० डेसिबेल्-अधिकं वामकर्णे च १०० डेसिबेल्-अधिकं श्रवणशक्तिः आसीत् । अस्य अर्थः अस्ति यत् तस्याः वामकर्णः केवलं १०० डेसिबेल् अपि च ततः अधिकस्य शब्दान् ज्ञातुं शक्नोति, यत् जेट्-विमानस्य उड्डयनस्य कोलाहलस्य तुल्यम् अस्ति ।
पिता ताङ्ग क्षियाङ्ग्युए इत्यनेन उक्तं यत् तस्य पत्न्या सह उभयोः श्रवणशक्तिः सामान्या अस्ति, तेषां पारिवारिकं श्रवणशक्तिहीनतायाः इतिहासः नास्ति। प्रथमं ते स्वपुत्री केवलं विलम्बितभाषिणी इति मन्यन्ते स्म, बधिरतायाः विषये न चिन्तयन्ति स्म । वर्षाणां अनन्तरं परिवारेण ज्ञातं यत् ताङ्ग् क्षिया इत्यस्य बधिरत्वं आनुवंशिकविकारस्य कारणेन अभवत् ।
एकदा वैद्यः स्वस्य चतुर्वर्षीयायाः पुत्रीयाः कृते ५,००,००० युआन्-मूल्येन कोक्लीयर-प्रत्यारोपणं कर्तुं अनुशंसितवान्
२००० तमे वर्षे आसीत् ।कृष्या जीवनयापनं कुर्वतः अस्य परिवारस्य कृते ते कष्टेन एव जीवनयापनं कर्तुं शक्नुवन्ति स्म ।
एतावत् धनं कल्पयितुं असमर्थः ताङ्ग क्षियाङ्ग्युए केवलं स्वपुत्र्याः कृते श्रवणयन्त्रं क्रेतुं धनं एकत्र क्षिप्तुं शक्नोति स्म, यस्य मूल्यं ४००० युआन्-अधिकं भवति स्म अग्रिमेषु २० वर्षेषु ताङ्ग् क्षिया क्रमशः चतुर्णां पञ्चानां वा श्रवणयन्त्रयुग्मानां कृते परिवर्तनं कृतवान्, प्रत्येकस्य युग्मस्य औसतमूल्यं प्रायः १०,००० युआन् आसीत्
श्रवणयंत्रं प्रत्यक्षतया बाह्यकर्णे धारयति यदा तांग्जिया प्रथमवारं तत् धारयितुं आरब्धा तदा सा सर्वदा असहजतां अनुभवति स्म, पश्चात् सा तत् उद्धर्तुं इच्छति स्म । श्रवणयन्त्राणि प्रज्वलितेऽपि सा सामान्यतया शब्दान् न श्रोतुं शक्नोति स्म, बहवः शब्दाः च व्यत्यस्तं ध्वनिं कुर्वन्ति स्म, येन तस्याः जीवनं बहु प्रभावितम् आसीत् ।
"दश बधिरा नव मूकाः" इति तथाकथितं भाषानिर्माणपूर्वं श्रवणशक्तिक्षयात् । एतत् ताङ्ग क्षिया इत्यस्य विषये अस्ति ।
चिकित्सालयात् प्रत्यागत्य ताङ्ग क्षियाङ्ग्युए स्वपुत्रीं पिङ्गजियाङ्ग-मण्डलस्य विशेषविद्यालये नीतवान् यत् बालकान् स्वस्य परिचर्यायाः क्षमताम् अध्यापयत् परन्तु ताङ्ग क्षियाङ्ग्युए इत्ययं त्यक्तुं न इच्छति स्म ।सः आशां कृतवान् यत् तस्य पुत्री वक्तुं, पठितुं, पठितुं च शिक्षितुं शक्नोति, वृद्धा सति च स्वस्य पोषणं कर्तुं शक्नोति इति ।
अनेकस्थानानि गत्वा अन्ततः ताङ्ग क्षियाङ्ग्युए स्वस्य ६ वर्षीयां पुत्रीं चाङ्गशा-नगरस्य अन्धबधिर-मूकयोः पुनर्वासविद्यालये नीतवान्
अस्मिन् निजीविद्यालये ताङ्ग क्षिया इत्यादयः एकदर्जनाधिकाः छात्राः सन्ति तेषु अधिकांशस्य किञ्चित् अवशिष्टं श्रवणशक्तिः अस्ति, ते च वक्तुं क्षमताम् अत्र आगच्छन्ति।
एषा कठिना प्रक्रिया अस्ति।
ताङ्ग क्षिया अस्पष्टतया स्मरति स्म यत् सा प्रतिदिनं प्रातःकाले मौखिकजिह्वाव्यायामान्, श्वसनव्यायामान् च कर्तुं शिक्षकस्य अनुसरणं करोति स्म, ततः पठति स्म, लिखति स्म, विविधानि स्वरपरीक्षाणि च करोति स्म शिक्षकः पिनयिन्, शब्दाः, चित्राणि च युक्तं पुस्तकं धारयति, एकैकं, पदे पदे च वक्तुं शिक्षयति। ताङ्ग क्षिया आचार्यस्य मुखस्य आकारं दृष्ट्वा परस्य स्वरं श्रोतुं बहु प्रयत्नं कृतवती, हस्तेन आचार्यस्य कण्ठं स्पृशति स्म, नासिकातः स्पन्दनानि च अनुभवति स्म, ततः, सा श्वसनं अनुभवितुं आचार्यस्य मुखस्य समीपे हस्तं स्थापयति स्म , पदे पदे वक्तुं च शिक्षितवान्।
माता लियू फैन् इत्यनेन उक्तं यत् सा भर्त्रा सह वर्षद्वयं यावत् अध्ययनार्थं तस्य सह गन्तुं विद्यालयस्य समीपे गृहं भाडेन गृहीतवती। सा प्रतिदिनं स्वपुत्र्या सह कक्षां गच्छति यत् आचार्यः स्वपुत्रीं कथं पाठयति इति द्रष्टुं शक्नोति। गृहं प्रत्यागत्य सा आचार्यविधिना स्वपुत्र्याः उच्चारणं सम्यक् कृतवती, कदाचित् काष्ठफलकेन वा चम्मचेन वा कन्यायाः जिह्वाम् अपि निपीडयति स्म यत् सा शब्दं कर्तुं प्रयतते स्म यदि भवान् कस्यचित् शब्दस्य उच्चारणं सम्यक् करोति तर्हि अन्यस्य शब्दस्य उच्चारणं कुरुत यदि भवान् शब्दस्य उच्चारणं सम्यक् करोति तर्हि सरलतः जटिलपर्यन्तं त्रीणि वर्णाः योजयितुं प्रयतध्वम्।
ताङ्ग क्षियाङ्ग्युए अद्यापि स्मर्यते यत् कतिपयेषु मासेषु शिक्षणस्य अनन्तरं तस्य पुत्री प्रथमवारं सम्पूर्णं वाक्यं वक्तुं शक्नोति स्म तस्मिन् समये सः तस्य पत्न्या सह उत्साहेन रोदिति स्म ।
पश्चात् ताङ्ग क्षिया अधरपठनेन मुखस्य भावेन च परस्य वचनस्य न्यायं कर्तुं शिक्षितवान् । शनैः शनैः सा श्रवणयन्त्रं उद्धृत्य किञ्चित् मन्दतरं अधरभाषां अवगन्तुं शक्नोति स्म ।
वर्षद्वयानन्तरं सा मूलतः स्वस्य शिक्षकेन उपदिष्टानि पद्धतीनि निपुणतां प्राप्तवती, अन्धबधिर-मूक-पुनर्वासविद्यालयं त्यक्तवती ।
परन्तु ताङ्ग क्षिया इत्यस्याः कर्णयोः यः शब्दः प्रविष्टः सः व्यत्यस्तः आसीत् तस्याः कृते सम्पूर्णवाक्यानि श्रोतुं कठिनम् आसीत्, अतः तस्याः वाक् अतीव अमानकम् आसीत् । सा विविधजनानाम् उच्चारणं भेदं कर्तुं न शक्नोति स्म, केषु नासिकाध्वनयः प्रयुक्ताः, केषु समतलजिह्वा वा लुठितजिह्वा वा, परस्य स्वरः कर्कशः, गभीरः, उच्चः वा इति सा न ज्ञातुं शक्नोति स्म । पिचितम् ।
ताङ्ग क्षिया बाल्ये एव स्वस्य गृहनगरे आसीत्
इदं आदर्शं विद्यालयं नास्ति, परन्तु परिश्रमस्य परिणामः अस्ति ।
यदा सा ८ वर्षीयः आसीत् तदा ताङ्ग् क्षिया ग्रामस्य प्राथमिकविद्यालये प्रवेशं कृतवती ।
लियू फैन् चिन्तितः आसीत् यत् तस्य पुत्री तालमेलं न स्थापयितुं शक्नोति, अतः सः प्रतिरात्रं तस्याः गृहकार्यं कर्तुं साहाय्यं करोति स्म । सा स्मरति स्म यत् ताङ्ग क्षिया अतीव गम्भीरतापूर्वकं अध्ययनं करोति स्म, गृहकार्यं समाप्तुं पूर्वं पुनः स्वकक्षं गत्वा निद्रां कर्तुं न अस्वीकृतवती । प्राथमिकविद्यालयस्य प्रथमश्रेणीयाः अन्तिमपरीक्षायां ताङ्ग् क्षिया कक्षायां द्वितीयस्थानं प्राप्तवान् ।
परन्तु कनिष्ठविद्यालये ज्ञानं कठिनतरं जातम्, तस्याः ग्रेड्स् क्रमेण न्यूनाः अभवन् ।
लियू फैन् तस्याः पतिः च उभौ केवलं प्राथमिकविद्यालयस्य शिक्षां प्राप्तवन्तौ, अतः स्वपुत्र्याः साहाय्यं कर्तुं न शक्नुवन्ति । ताङ्ग क्षिया इत्यनेन उक्तं यत् सा शिक्षका कदाचित् स्वदेशीयभाषायां पाठयति स्म, परन्तु सा प्रायः तत् अवगन्तुं न शक्नोति स्म ।
सीमितश्रवणशक्तिकारणात् सा सहपाठिभिः, शिक्षकैः च सह सामान्यतया संवादं कर्तुं असमर्था आसीत् । ताङ्ग क्षिया स्मरति स्म यत् कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेणीतः एव कक्षायाः केचन पुरुषसहपाठिनः प्रायः तस्याः वाक् अनुकरणं कुर्वन्ति स्म, ततः सा शनैः शनैः अवगच्छत् यत् ते तस्याः उपहासं कुर्वन्ति इति
एकदा यावत् एकः पुरुषः सहपाठी तस्याः भाषणस्य अनुकरणं करोति स्म, सः स्वस्य आक्रोशं त्यक्त्वा तस्य सह युद्धं कर्तुं न शक्नोति स्म । ताङ्ग क्षिया स्मरति स्म यत् उपस्थितानां सहपाठिनां कश्चन अपि तस्याः वक्तुं साहाय्यं न करोति स्म, येन सा अतीव आहतः अभवत् । ताङ्ग क्षिया इत्यनेन उक्तं यत् सा पश्चात् एतां स्थितिं निवारयितुं स्वगुरुं समीपं गता, अध्यापिका अपि सहपाठिनां भर्त्सनं कृतवती, परन्तु तदनन्तरं वर्षेषु एषा स्थितिः क्रमेण भवति स्म
तेषु वर्षेषु ताङ्ग क्षिया इत्यस्य मित्राणि प्रायः नासन्, अधिकाधिकं एकाकी भवति, न्यूनाधिकं वदति च ।
तस्मिन् काले तस्याः पुत्री गुप्तरूपेण काले काले अश्रुपातं करोति स्म, तत्र तस्याः किमपि कर्तुं न शक्यते इति लियू फैन् स्मरति स्म । तस्मिन् समये ताङ्ग् क्षिया इत्यस्य परिचर्यायै तेषां बहुकालः नासीत् । २००६ तमे वर्षे ताङ्ग् क्षिया इत्यस्याः अनुजस्य जन्म वर्षद्वयानन्तरं तस्याः दक्षिणकर्णे अपि श्रवणशक्तिक्षयः ७० डेसिबेल् इत्यस्मात् अधिकः आसीत्, वामकर्णे ६० डेसिबेल् इत्यस्मात् अधिकः आसीत् ।
ताङ्ग क्षियाङ्ग्युए इत्यनेन स्मरणं कृतं यत् यदा तस्य कनिष्ठा पुत्री ३ वर्षीयः आसीत् तदा सा अपि चाङ्गशानगरस्य अन्धबधिरमूकानाम् पुनर्वासविद्यालये प्रेषिता आसीत् दिष्ट्या तस्याः श्रवणशक्तिः भगिन्याः अपेक्षया श्रेष्ठा भवति, शीघ्रं हस्तक्षेपं कृत्वा तस्याः श्रवणशक्तिः सामान्यस्य श्रवणशक्तिः इव प्रायः भवति, तस्याः मण्डारिनभाषा अपि अतीव मानकी भवति
लियू फैन् स्मरणं कृतवान् यत् अन्धबधिर-मूक-पुनर्वासविद्यालये शिक्षकाः चिन्तिताः आसन् यत् ताङ्ग्जिया इत्यस्याः श्रवणशक्तिक्षयस्य कारणेन कनिष्ठ-उच्चविद्यालयात् स्नातकपदवीं प्राप्तुं कष्टं भविष्यति इति। २०११ तमस्य वर्षस्य शरदऋतौ कनिष्ठ उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा ताङ्ग् क्षिया सङ्गणकविज्ञानस्य प्रमुखत्वेन क्षियाङ्गबेई महिलाव्यावसायिकविद्यालये सफलतया प्रवेशं प्राप्तवान् इति कश्चन अपि न अपेक्षितवान्
एषा तस्याः आदर्शविद्यालयः नास्ति, परन्तु तस्याः परिश्रमस्य परिणामः एव ।
व्यावसायिकविद्यालये प्रवेशानन्तरं ताङ्ग क्षिया नूतनान् मित्राणि प्राप्तुं विद्यालयस्य क्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं च आशास्ति । परन्तु एकदा सा एकस्मिन् क्लबे सम्मिलितुं पञ्जीकरणं कृतवती साक्षात्कारस्य समये तस्याः मण्डारिनभाषा मानकं नासीत् इति कारणेन क्लबस्य सदस्यैः उपहासः अभवत् । तदा सा १५ वर्षीयः आसीत्, तस्याः आत्मसम्मानः पुनः भृशं आहतः अभवत्, सा एकान्ते छात्रावासस्य अन्तः निगूढः भूत्वा चिरकालं यावत् रोदिति स्म ।
ताङ्ग क्षिया न जानाति स्म यत् सा तान् अन्धकारक्षणान् कथं जीवितवती। तकनीकी माध्यमिकविद्यालयात् स्नातकपदवीं प्राप्त्वा सा एकवर्षं यावत् महाविद्यालये अध्ययनं कृत्वा सफलतया स्नातकपदवीं प्राप्तवती ।
कार्ये ताङ्ग क्षिया
न पुनः ५ लक्षैः प्रतिहृताः भवन्ति
ताङ्ग क्षिया महाविद्यालयात् स्नातकपदवीं प्राप्त्वा सा ग्राफिक डिजाईन् इत्यत्र कार्यं कर्तुम् इच्छति स्म, परन्तु सा कदापि तत् न प्राप्नोत् । अतः, सा ग्रामजनानां अनुसरणं कृत्वा एकस्मिन् सुपरमार्केट्-मध्ये तौलिकारूपेण कार्यं कृतवती, ततः एकस्मिन् कारखाने कटर-पैकर-रूपेण कार्यं कृतवती वेतनं एकतः द्वौ सहस्रं यावत् युआन् यावत् आसीत्, सामाजिकसुरक्षा च नासीत्
लियू फैन् स्मरणं करोति यत् एकदा तस्याः पुत्री गृहम् आगत्य कटिम् विकृष्य अतीव असहजतां प्राप्तवती इति अवदत् । सा स्वपुत्रीं अवदत्, त्वं बालिका असि, त्वं बालकान् गुरुवस्तूनि वहितुं साहाय्यं कर्तुं प्रार्थयितुं शक्नोषि। परन्तु ताङ्ग क्षिया इत्यनेन उक्तं यत् सा न साहसं करोति यतः सा भयम् अनुभवति यत् अन्ये तां अधिकं अप्रियं करिष्यन्ति इति।
नवम्बर २०१९ तमे वर्षे vipshop central china operations center इत्यनेन tang xia इत्यस्य गुणवत्तानियन्त्रणविशेषज्ञरूपेण नियुक्तिः कृता, यः मुख्यतया सांख्यिकीयप्रतिवेदनानां इत्यादीनां उत्तरदायी अस्ति कार्यस्थानं ezhou, hubei इत्यत्र अस्ति अस्य अर्थः अस्ति यत् ताङ्ग् क्षिया इत्यनेन हुनान्-नगरं त्यक्त्वा प्रान्तेषु कार्यं कर्तव्यम् ।
ताङ्ग क्षिया इत्यनेन उक्तं यत् सा स्वगृहनगरात् निर्गन्तुं भीता अस्ति, परन्तु सा शीघ्रमेव टिकटं क्रीतवन् आसीत् "अहं श्रवणशक्तिहीनः अस्मि, अतः कार्यं प्राप्तुं मम बाधाः अभवन्" इति । " " .
एझोउ-नगरम् आगत्य ताङ्ग क्षिया कम्पनीयां निःशुल्कं भोजनं निवासस्थानं च प्राप्तवान्, सामाजिकसुरक्षा, भविष्यनिधिः च सहितं चतुः पञ्चसहस्रं युआन् मासिकं वेतनं च प्राप्तवान् सा ज्ञातवती यत् कम्पनीयां अन्ये अपि विकलाङ्गाः कर्मचारीः सन्ति, विशेषतः २०२३ तमे वर्षे वाङ्ग किङ्ग् इत्यादीनां अनेकेषां श्रवणशक्तिहीनानां सहकारिणां आगमनेन, येन संचारं सुदृढं कर्तुं सांकेतिकभाषां शिक्षितुं स्वेच्छया पञ्जीकरणं कुर्वतां श्रमिकाणां उदयः अभवत् that 100 workers were 5 श्रवणशक्तिहीनस्य सहकर्मी स्वयमेव सांकेतिकभाषां शिक्षमाणस्य कथा।
अनेकानाम् सहकारिणां दृष्टौ ताङ्ग् क्षिया स्वकार्य्ये गम्भीरः पृथिव्यां च भवति यदा कदा सा यदा किमपि न अवगच्छति तदा सहकारिभ्यः पाठद्वारा सल्लाहं याचयितुम् उपक्रमं करिष्यति।
तस्याः अपि महत् विचाराः सन्ति। एकः सहकर्मी स्मरति स्म यत् यदा तस्याः यूनिट् सृजनात्मकविचारं याचते स्म तदा ताङ्ग् क्षिया अनेकानि पृष्ठानि लिखित्वा समर्पितवती ।
लियू फैन् इत्यनेन उक्तं यत् तस्याः पुत्री हुबेइ-नगरे कार्यं कर्तुं गमनानन्तरं प्रतिमासं समये एव स्वपरिवारस्य धनं ददाति स्म तस्याः कार्यं जीवनं च सुचारुरूपेण गच्छति इव आसीत्, पुनः कदापि तस्याः रोदनं न श्रुतवती ।
ताङ्ग् क्षिया इत्यनेन सह वर्षद्वयं यावत् कार्यं कृतवती महिला सहकारिणी तस्याः मातुलपुत्रेण सह मेलयितुम् उपक्रमं कृतवती । २०२२ तमस्य वर्षस्य मार्चमासे विवाहप्रमाणपत्रं प्राप्य भोजं कृतवन्तौ ।
विवाहात् पूर्वं तस्याः पतिः हाओरान् ताङ्ग् क्षिया इत्यस्याः अवशिष्टश्रवणशक्तिः क्षीणतां गच्छति इति ज्ञातवान् ।
२० वर्षपूर्वस्य विपरीतम् अस्मिन् समये ताङ्ग् क्षिया इत्यस्य परिवारः ५,००,००० युआन् शल्यक्रियाशुल्केन न निरुद्धः ।
कम्पनी स्वकर्मचारिभ्यः कानूनानुसारं सामाजिकसुरक्षां ददाति, अतिरिक्तव्यापारिकबीमा अपि क्रीणाति । ताङ्ग क्षिया इत्यनेन ज्ञातं यत् सामाजिकसुरक्षा न्यूनातिन्यूनं ५०% प्रतिपूर्तिं कर्तुं शक्नोति, वाणिज्यिकबीमा च १०,००० युआन् अधिकं प्रतिपूर्तिं कर्तुं शक्नोति ।
ताङ्ग क्षिया इत्यनेन कम्पनीयाः श्रमिकसङ्घः ज्ञातः, ततः कथितं यत् कम्पनीयाः अप्रत्याशितदुर्घटना वा प्रमुखरोगाः वा प्राप्यमाणानां कर्मचारिणां सहायतायै वेइआइ कोषः (vipshop employees weiai mutual aid fund) अस्ति तथा च तेषां व्यक्तिगतव्ययस्य ५०-६०% प्रतिपूर्तिं कर्तुं शक्नुवन्ति। . श्रमिकसङ्घस्य अधिकारीणः हस्ते एकः सांख्यिकीयसारणी दर्शयति यत् २०२४ तमस्य वर्षस्य मे-मासपर्यन्तं वेइआइ-कोषेण राष्ट्रव्यापिरूपेण कुलम् १९८१ जनानां सहायता कृता, १५.२ मिलियन-युआन्-रूप्यकाणि च दानं कृतम्
ताङ्ग क्षिया इत्यनेन गणितं यत् ५,००,००० शल्यशुल्कस्य ७०% अधिकं प्रतिपूर्तिः कर्तुं शक्यते । अतः, परिवारः शल्यक्रियायाः कृते २,००,००० युआन् एकत्र स्क्रैप् कृतवान् ।
२०२२ तमस्य वर्षस्य जूनमासे ताङ्ग् क्षिया इत्यस्य हुनान्-देशस्य चाङ्गशा-नगरे वामकर्णप्रत्यारोपणस्य शल्यक्रिया अभवत् । २०२४ तमे वर्षे एप्रिलमासे शाण्डोङ्ग-नगरस्य एकस्मिन् चिकित्सालये दक्षिणकर्णप्रत्यारोपणस्य शल्यक्रिया अभवत् ।
वैद्यः तां अवदत् यत् कोक्लीयर इम्प्लाण्ट् शल्यक्रियायाः अनन्तरं ध्वनिः मानवमस्तिष्के प्रविशति, नूतनं प्रोग्रामितं प्रतिक्रियां च निर्माति, तस्याः श्रवणक्षमतायां, वक्तुं च क्षमतायां सुधारं कर्तुं परिवारेण यथाशीघ्रं भाषाप्रशिक्षणं उच्चारणशुद्धिः च करणीयम् इति अनुशंसितम्।
अस्य कारणात् हाओरान् अन्यस्थाने एव उद्घाटितं स्वस्य नूतनं कम्पनीं पिधाय, एझोउ-नगरे पुनः एकं कक्षं भाडेन स्वीकृत्य, यदा यदा समयः भवति स्म तदा तदा स्वपत्न्या सह श्रवणस्य, वार्तालापस्य च अभ्यासं करोति स्म
अधुना ताङ्ग क्षिया इत्यस्याः उच्चारणस्य अद्यापि बहुषु क्षेत्रेषु सुधारस्य आवश्यकता वर्तते उदाहरणार्थं "दलस्य नेता" इति उच्चारणं "बाडा" इति भवति, परन्तु तस्याः मण्डारिनभाषा पूर्वापेक्षया बहु उत्तमः अस्ति तथा च सा सहकारिभिः सह मूलभूतसञ्चारं कर्तुं शक्नोति। सहकारिणः आविष्कृतवन्तः यत् ताङ्ग् क्षिया पूर्वापेक्षया अधिकं सक्रियः आसीत् ।
ताङ्ग् क्षिया कम्पनीयाः नृत्यसङ्घस्य सदस्यतां प्राप्य नृत्यं शिक्षितवती ततः परं तस्याः नृत्यस्य महती उन्नतिः अभवत्, अधुना सा नृत्यसङ्घस्य मुख्यनर्तकी अस्ति ।
ताङ्ग क्षिया नृत्यं शिक्षते
सा भर्त्रा सह "catch me" इति चलच्चित्रं द्रष्टुं गता, तरणं, योगं, पिलेट्स् च शिक्षितुं अपि योजना अस्ति । तस्याः बहवः स्वप्नाः अपि सन्ति, यथा शङ्घाईनगरे शॉपिङ्ग् कर्तुं गन्तुं, टेराकोटा-योद्धानां अश्वानाम् च दर्शनार्थं क्षियान्-नगरं गन्तुं, भविष्ये स्वसन्ततिभ्यः व्यक्तिगतरूपेण वक्तुं शिक्षितुं च स्वप्नं पश्यति, "बालकाः मां मम्मा इति वदन्ति इति श्रुत्वा
पूर्वं एकः सहकर्मी ताङ्ग् क्षिया इत्यस्मै पृष्टवान् यत्, "भवतः स्वप्नः किम्?" यदा परपक्षः पृष्टवान् यत् "कल्पयतु एकस्मिन् दिने यदा त्वं फोरमैन् भविष्यसि" तदा सा तत्क्षणमेव अवदत् यत् अहं कल्पयितुं न साहसं करोमि इति ।
२८ वर्षे सर्वं आरब्धम् एव ।