समाचारं

शिक्षामन्त्रालयः : देशे सर्वत्र द्विलक्षाधिकाः अनिवार्यशिक्षाविद्यालयाः सामान्यतया विद्यालयात् परं सेवां प्रदास्यन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये २६ सितम्बर् दिनाङ्के पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता। शिक्षामन्त्रालयस्य उपमन्त्री वाङ्ग जियायी इत्यनेन परिचयः कृतः यत् विगतत्रिषु वर्षेषु शिक्षाव्यवस्थायाः केन्द्रसर्वकारस्य “द्विगुणकमीकरणस्य” परिनियोजनं विवेकपूर्वकं कार्यान्वितम्, यत्र मुख्यमोर्चारूपेण विद्यालयानां भूमिकां सुदृढां कर्तुं विशेषतया बलं दत्तम्, तथा च ठोसरूपेण “द्विगुणनिवृत्तिः” कार्यस्य प्रचारं कृतवान्, यस्य सारांशः “द्विगुणनिवृत्तिः, द्विगुणप्रचारः” इति कर्तुं शक्यते " ।
प्रथमा "बन्दी" अनिवार्यशिक्षापदे विषयप्रशिक्षणसंस्थानां संख्यायां तीव्रक्षयः अस्ति, तथा च बृहत्परिमाणस्य विषयप्रशिक्षणस्य अव्यवस्थितविकासप्रवृत्तिः मूलतः नियन्त्रिता अस्ति द्वितीयं “कमीकरणम्” छात्राणां गृहकार्यभारस्य न्यूनीकरणं, परिसरात् बहिः प्रशिक्षणभारस्य च न्यूनीकरणम् अस्ति ।
प्रथमं "उन्नयनं" अस्ति यत् देशे सर्वत्र २,००,००० तः अधिकाः अनिवार्यशिक्षाविद्यालयाः सामान्यतया विद्यालयात् परं सेवां प्रारब्धवन्तः ये छात्राः स्वेच्छया विद्यालयात् परं सेवासु भागं गृह्णन्ति तेषां अनुपातः "द्विगुणं न्यूनीकरणात्" पूर्वं प्रायः ५०% तः अधिकः अभवत् वर्तमान समये ९०% तः अधिकम् अस्ति । द्वितीयः "उन्नयनः" अनिवार्यशिक्षापदे छात्रशिक्षणस्य गुणवत्तायां महत्त्वपूर्णः सुधारः अस्ति ।
वाङ्ग जियायी इत्यनेन उक्तं यत् अग्रिमः सोपानः "द्विगुणं न्यूनीकरणस्य" परिणामान् निरन्तरं सुदृढं कृत्वा उत्तमं शैक्षिकपारिस्थितिकीं निर्मातुं, अन्ततः विद्यालये "द्विगुणप्लस्" प्राप्तुं च भविष्यति। विशेषतः वयं चतुर्षु पक्षेषु उत्तमं कार्यं करिष्यामः- १.
प्रथमं प्राथमिकमाध्यमिकविद्यालयेषु कक्षाशिक्षणगुणवत्तायाः संसाधनानाम् विस्तारः, "मूलमूलमूलस्य" स्थिरीकरणं च। वयं मूलभूतशिक्षायाः गुणवत्तायाः विस्तारं सुधारं च कर्तुं, क्षेत्रीयशैक्षिकसंसाधनानाम् आवंटनस्य अनुकूलनार्थं, उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकाणां दलस्य निर्माणं सुदृढं कर्तुं, शिक्षायाः डिजिटलीकरणरणनीतिं दृढतया प्रवर्धयितुं, कवरेजस्य प्रभावीरूपेण विस्तारं कर्तुं च कार्ययोजनां सम्यक् कार्यान्विष्यामः उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम्।
द्वितीयं गुणवत्तां वर्धयितुं विद्यालयशिक्षायाः शिक्षणस्य च "आन्तरिकप्रेरणायाः" सक्रियीकरणं च। शिक्षणपद्धतीनां अनुकूलनं, शिक्षणप्रबन्धनस्य सुदृढीकरणं, प्रौद्योगिकीसशक्तिकरणं च इत्यादीनां उपायानां माध्यमेन वयं कक्षायाः शिक्षणस्य स्तरं व्यापकरूपेण सुधारयिष्यामः तथा च सुनिश्चितं करिष्यामः यत् विद्यालये शिक्षकाः "सुष्ठुशिक्षणार्थं पर्याप्तं पाठयितुं शक्नुवन्ति" तथा च छात्राः "सुष्ठु शिक्षितुं पर्याप्तं शिक्षितुं शक्नुवन्ति ." विशेषतः छात्राणां विविधशिक्षणावश्यकतानां पूर्तये विद्यालयस्य विद्यालयात् परं सेवास्तरं निरन्तरं सुधारयन्तु।
तृतीयः अभ्यासे ध्यानं दत्त्वा व्यापकशिक्षाव्यवस्थायाः "बृहत् चित्रं" निर्मातुं शक्यते । व्यावहारिकशिक्षायाः आवश्यकताः व्यापकरूपेण कार्यान्वितुं, विज्ञानशिक्षागुणवत्तासुधारयोजनां सम्यक् कार्यान्वितुं, अनुशासनात्मकाभ्यासं, अन्तरविषयाभ्यासं, व्यापकसामाजिकव्यवहारं च सुदृढं कुर्वन्तु, छात्राणां अन्वेषणात्मकानां नवीनचिन्तनगुणानां च संवर्धनं कुर्वन्तु।
चतुर्थं पर्यवेक्षणं सुदृढं कर्तुं विद्यालयस्य अन्तः बहिश्च युगपत् शासनस्य उत्तमं पारिस्थितिकीं निर्मातुं च। परिसरात् बहिः प्रशिक्षणस्य प्रबन्धनार्थं दीर्घकालीनसामान्यतन्त्रे सुधारः, विषयाधारितप्रशिक्षणस्य सख्यं नियन्त्रणं, विषयाधारितप्रशिक्षणे गुप्तविविधताप्रशिक्षणस्य प्रबन्धनं सुदृढीकरणं, गैर-अनुशासनात्मकप्रशिक्षणस्य मानकीकरणं, विशेषतया च, सख्तीपूर्वकं अन्वेषणं निबद्धं च अवैध-अवैध-प्रशिक्षणव्यवहारैः सह। प्रशिक्षणसंस्थाभिः पूर्वशुल्कस्य पर्यवेक्षणं सुदृढं कुर्वन्तु तथा च अत्यधिकशुल्कं अत्यधिकलाभार्थी व्यवहारं च दृढतया नियन्त्रयन्तु।
पाठः चित्राणि च|सम्वादकः वाङ्ग ली
प्रतिवेदन/प्रतिक्रिया