समाचारं

चीनस्य साम्यवादीदलस्य जियांगसुप्रान्तीयसमितेः निर्णयः यत् दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां कार्यान्वितुं, सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं, चीनीयशैल्या आधुनिकीकरणं प्रवर्तयितुं उदाहरणं स्थापयितुं च (४ सितम्बर् २०२४)। ) ९.

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीदलस्य १४ तमे जियांगसुप्रान्तीयसमितेः सप्तमपूर्णसत्रे दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसमितेः भावनायाः अन्तःकरणेन अध्ययनं कृत्वा कार्यान्वितं, जियांगसुकार्यविषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनां सम्यक् कार्यान्वितम् , तथा च सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः प्रवर्धनार्थं च ठोस आधारं स्थापितवान् आधुनिकीकरणे अग्रणीत्वं स्वीकृत्य उदाहरणं स्थापयितुं वयं निम्नलिखितनिर्णयाः कृतवन्तः।
1. सुधारस्य अधिकव्यापकरूपेण गभीरीकरणाय समग्रावश्यकतानां समीचीनतया ग्रहणं कुर्वन्तु
मार्क्सवाद-लेनिनवादस्य, माओत्सेतुङ्गविचारस्य, डेङ्ग जिओपिङ्गसिद्धान्तस्य, "त्रिप्रतिनिधित्वस्य" महत्त्वपूर्णविचारस्य विकासस्य वैज्ञानिकदृष्टिकोणस्य च पालनं कुर्वन्तु, नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारं पूर्णतया कार्यान्वयन्तु, सामान्यस्य सम्यक् अध्ययनं कार्यान्वयनञ्च कुर्वन्तु सचिवः शी जिनपिंगस्य सुधारस्य व्यापकरूपेण गभीरीकरणस्य विषये नवीनविचारानाम् श्रृङ्खला, नवीनदृष्टिकोणानां नवीननिर्णयानां च, जियांगसू कार्यस्य विषये महासचिवस्य शी जिनपिंगस्य महत्त्वपूर्णभाषणस्य भावनायाः गहन अध्ययनं कार्यान्वयनञ्च, नवीनविकाससंकल्पनायाः सम्पूर्णं, सटीकं, व्यापकं च कार्यान्वयनम्, स्थिरतां निर्वाहयन् प्रगतिम् अन्वेष्टुं कार्यस्य सामान्यस्वरस्य पालनम्, मनः मुक्तिं कर्तुं, तथ्यात् सत्यं अन्वेष्टुं, कालेन सह उन्नतिं कर्तुं, सत्यं अन्वेष्टुं व्यावहारिकत्वं च , सामाजिकोत्पादकशक्तीनां अधिकं मुक्तिं विकसितुं च, सामाजिकजीवनशक्तिं उत्तेजयितुं वर्धयितुं च , घरेलु-अन्तर्राष्ट्रीय-स्थितीनां समन्वयः, "पञ्च-एक-" समग्र-विन्यासस्य समन्वयः, उन्नतिः च, "चतुः-व्यापक" सामरिक-विन्यासस्य समन्वयः, उन्नतिः च, आर्थिक-व्यवस्थायाः सुधारं सामाजिक-निष्पक्षतां न्यायं च प्रवर्धयितुं मार्गदर्शकरूपेण गृहीत्वा च जनानां कल्याणं सुधारयितुम् एव आरम्भबिन्दुः लक्ष्यं च वयं व्यवस्थायाः एकीकरणे अधिकं ध्यानं दास्यामः, प्रमुखबिन्दून् प्रकाशयितुं अधिकं ध्यानं दास्यामः, सुधारस्य प्रभावशीलतायां च अधिकं ध्यानं दास्यामः तथा उच्चस्तरीयं उद्घाटनं, उत्पादनसम्बन्धान् उत्पादकताञ्च प्रवर्धयितुं, अधिसंरचनं च आर्थिकमूलं, प्रान्तीयशासनं सामाजिकविकासं च परस्परं अधिकतया अनुकूलितं भवति, चीनीशैल्या आधुनिकीकरणस्य प्रवर्धनार्थं अग्रणीं भवितुं सशक्तं गतिं संस्थागतं गारण्टीं च प्रदाति।
२०२९ तमे वर्षे चीनगणराज्यस्य स्थापनायाः ८० वर्षाणि यावत् वयं उच्चस्तरीयसमाजवादीविपण्य आर्थिकव्यवस्थायाः निर्माणे, पूर्णप्रक्रियायुक्तस्य जनप्रजातन्त्रस्य विकासे, सशक्तस्य समाजवादी सांस्कृतिकप्रान्तस्य निर्माणे, जनानां जीवनस्य गुणवत्तायां सुधारं कर्तुं, building a beautiful jiangsu, and building a higher सुरक्षितं सुरक्षितं च jiangsu सुनिश्चितं कर्तुं, दलस्य नेतृत्वस्य दीर्घकालीनशासनक्षमतायां च सुधारं कर्तुं, महत्त्वपूर्णक्षेत्रेषु प्रमुखलिङ्केषु च सफलतां प्राप्तुं, संस्थागतपरिणामान् निर्मातुं, अस्मिन् निर्धारितसुधारकार्यं च पूर्णं कर्तुं निर्णयः। २०३५ तमे वर्षे यदा अस्माकं देशः मूलतः समाजवादी आधुनिकीकरणं प्राप्तवान् तदा अस्माकं प्रान्तस्य समाजवादी आधुनिकीकरणव्यवस्थायाः सर्वे पक्षाः अधिकं पूर्णाः भविष्यन्ति, प्रान्तीयशासनव्यवस्था च शासनक्षमता च मूलतः आधुनिकीकरणं कृतं भविष्यति, येन एकस्य “ दृढं, समृद्धं, सुन्दरं उच्चस्तरीयं च” आधुनिकीकरणेन अस्याः शताब्द्याः मध्यभागे यावत् न्यू जियांग्सु इत्यनेन ठोसः आधारः स्थापितः ।
2. उच्चस्तरीयं समाजवादी बाजार आर्थिकव्यवस्थां निर्मातुम्
1. राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारं गभीरं कुर्वन्तु। वयं सार्वजनिक अर्थव्यवस्थां अविचलतया एकीकृत्य विकसितं करिष्यामः तथा च राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं कर्तुं सुधारं च कर्तुं कार्याणि कार्यान्विष्यामः। प्रबन्धन-पर्यवेक्षण-व्यवस्थायां तन्त्रे च सुधारं कर्तुं, सर्वेषां प्रासंगिकप्रबन्धनविभागानाम् सामरिकसमन्वयं वर्धयितुं, राज्यस्वामित्वस्य आर्थिकविन्यासस्य अनुकूलनं संरचनात्मकं च समायोजनं प्रवर्धयितुं, तथा च राज्यस्वामित्वयुक्तराजधानी तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् सशक्ताः, उत्तमाः, बृहत्तरं च। राष्ट्रियसुरक्षायाः तथा राष्ट्रिय-अर्थव्यवस्थायाः जीवनरेखायाः च सम्बद्धेषु महत्त्वपूर्णेषु उद्योगेषु तथा च प्रमुखक्षेत्रेषु राज्यस्वामित्वयुक्तायाः पूंजीयाः एकाग्रतां प्रवर्धयितुं, आपत्कालीनप्रतिक्रियाक्षमतासु, तथा च राष्ट्रिय-अर्थव्यवस्थायाः जन-आजीविकायाः ​​च सम्बद्धेषु जनकल्याण-क्षेत्रेषु च -दृष्टि सामरिक उदयमान उद्योग। वयं विभिन्नप्रकारस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् कार्यात्मकस्थापनं सुदृढं करिष्यामः, तेषां मुख्यदायित्वं व्यवसायान् च स्पष्टयिष्यामः, सामरिकपुनर्गठनं व्यावसायिकं एकीकरणं च प्रवर्धयिष्यामः। मौलिकनवाचारस्य प्रवर्धनार्थं राज्यस्वामित्वयुक्तानां उद्यमानाम् संस्थागतव्यवस्थासु सुधारः।
राज्यस्वामित्वस्य पूंजीनिवेशस्य परिचालनकम्पनीनां च सुधारं गभीरं कर्तुं, राज्यस्वामित्वस्य पूंजीनिवेशविन्यासस्य, एकीकृतसञ्चालनस्य तथा अग्रिम-पश्चात्ताप-सञ्चारस्य व्यावसायिकमञ्चस्य निर्माणं, राज्यस्वामित्वयुक्तपुञ्जस्य उचितप्रवाहतन्त्रे सुधारं च राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते स्वस्य सामरिकमिशनं पूर्णं कर्तुं मूल्याङ्कनव्यवस्थां स्थापयन्तु, राज्यस्वामित्वयुक्तानां उद्यमानाम् वर्गीकृतमूल्यांकनमूल्यांकनव्यवस्थायां सुधारं कुर्वन्तु, राज्यस्वामित्वस्य अर्थव्यवस्थायाः अतिरिक्तमूल्यं लेखानुरूपं च कुर्वन्तु।
2. निजी अर्थव्यवस्थायाः निजी उद्यमानाञ्च विकासे विकासे च समर्थनं कुर्वन्तु। अविचलतया गैर-सार्वजनिक-अर्थव्यवस्थायाः विकासं प्रोत्साहयितुं, समर्थनं कर्तुं, मार्गदर्शनं च कर्तुं, विपण्य-प्रवेश-बाधां गभीरतया भङ्गयितुं, निजी-उद्यमानां अधिकारानां हितानाञ्च रक्षणस्य विषये प्रान्तीय-विनियमानाम् निर्माणं, व्यावसायिक-संस्थानां कृते प्रतिस्पर्धात्मक-मूलभूत-क्षेत्राणां निष्पक्ष-उद्घाटनं प्रवर्धयितुं, तथा च परिवहनं, जलसंरक्षणं, नवीनमूलसंरचना च सुविधासु स्वच्छऊर्जा इत्यादिषु प्रमुखक्षेत्रेषु निजीनिवेशं प्रोत्साहयितुं, निजीउद्यमानां कृते प्रमुखपरियोजनानिर्माणे भागं ग्रहीतुं दीर्घकालीनतन्त्रे सुधारं कर्तुं च। मूलभूतसंशोधनं कर्तुं सक्षमनिजीउद्यमानां समर्थनं कुर्वन्तु, प्रमुखकोरप्रौद्योगिकीनां अनुसन्धानविकासस्य आयोजने अग्रणीतां गृह्णन्ति, प्रमुखराष्ट्रीयविज्ञानप्रौद्योगिकीपरियोजनासु भागं गृह्णन्ति, निजीउद्यमानां कृते सार्वजनिकप्रौद्योगिकीसंसाधनं अधिकं उद्घाटयन्ति च।
निजी उद्यमानाम् वित्तपोषणसमर्थननीतिव्यवस्थायां सुधारः करणीयः। उद्यमसम्बद्धशुल्कानां दीर्घकालीननिरीक्षणं तथा उद्यमलेखानां बकायाः ​​निपटानविषये कानूनविनियमानाम् उन्नतिः, निजी उद्यमानाम् ऋणस्थितेः व्यापकमूल्यांकनव्यवस्थां तथा निजीलघुमध्यमानां ऋणवर्धनव्यवस्थां स्थापयितुं सुधारं च कर्तुं आकारस्य उद्यमाः, तथा च सुनिश्चितं कुर्वन्ति यत् निजी उद्यमाः वित्तं, करं, भूमिं, प्रौद्योगिकी इत्यादीनां पक्षेषु न्यायपूर्णं प्रवेशं प्राप्नुवन्ति। वयं सर्वकारस्य उद्यमानाञ्च मध्ये सामान्यीकृतसञ्चार-आदान-प्रदान-तन्त्रे, विभागीय-सम्बद्ध-कार्यस्य प्रचार-तन्त्रे, निजी-उद्यमानां माङ्गल्याः कृते पूर्ण-प्रतिक्रिया-बन्द-पाश-निराकरण-तन्त्रे च सुधारं करिष्यामः |. आयोजनस्य समये तदनन्तरं च पर्यवेक्षणं सुदृढं कुर्वन्तु, निजी उद्यमानाम् प्रशासनिकनिरीक्षणस्य मानकीकरणं च कुर्वन्तु। निजी उद्यमानाम् शासनसंरचनानां प्रबन्धनव्यवस्थानां च सुधारार्थं समर्थनं मार्गदर्शनं च, तथा च निगमानुपालननिर्माणं अखण्डताजोखिमनिवारणं नियन्त्रणं च सुदृढं कर्तुं।
विभिन्नव्यापारसंस्थानां सेवायां केन्द्रीकृत्य वयं विपण्य-उन्मुखं, कानूनी, अन्तर्राष्ट्रीयं, प्रथमश्रेणीव्यापारवातावरणं निर्मास्यामः, "एकं कार्यं कुशलतया कर्तुं" पूर्णतया कार्यान्विष्यामः, डिजिटलसर्वकारस्य निर्माणं च त्वरितं करिष्यामः |. चीनीय-लक्षणैः सह आधुनिक-उद्यम-व्यवस्थायां सुधारः, उद्यमशीलतां प्रवर्धयितुं, संसाधन-उपयोगस्य प्रबन्धन-स्तरस्य च दक्षतायां सुधारं कर्तुं, सामाजिक-दायित्वस्य निर्वहनार्थं, विश्वस्तरीय-उद्यमानां निर्माणे त्वरिततायै च विविध-उद्यमानां समर्थनं, मार्गदर्शनं च कर्तुं च।
3. एकीकृतं राष्ट्रियविपण्यं सेवां कृत्वा निर्माणं कुर्वन्तु। मूलभूतबाजारव्यवस्थानियमानाम् एकीकरणं, निष्पक्षं एकीकृतं च विपण्यपरिवेक्षणं, विपण्यसुविधानां उच्चस्तरीयसंपर्कं च प्रवर्धयन्तु। निष्पक्षप्रतिस्पर्धासमीक्षायाः कठोरबाधां सुदृढं कुर्वन्तु, एकाधिकारविरोधी अनुचितप्रतिस्पर्धां च सुदृढां कुर्वन्तु, तथा च राष्ट्रियएकीकृतविपण्यं निष्पक्षप्रतिस्पर्धां च बाधन्ते ये विविधाः नियमाः प्रथाः च स्वच्छं कृत्वा समाप्तं कुर्वन्तु। कानूनविनियमानाम् उल्लङ्घने निवेशप्रवर्धनार्थं प्राधान्यनीतयः प्रदातुं सख्यं निषिद्धम् अस्ति । सर्वकारस्य, सार्वजनिकसंस्थानां, राज्यस्वामित्वयुक्तानां उद्यमक्रयणानां च कृते एकीकृतं, मानकीकृतं, सूचनासाझेदारी बोली तथा सार्वजनिकसंसाधनव्यापारमञ्चव्यवस्थां स्थापयन्तु, सुधारयन्तु च। व्यापकबाजारनिरीक्षणक्षमतासु स्तरेषु च सुधारं कुर्वन्तु। क्षैतिजसमन्वयेन, ऊर्ध्वाधरसम्बन्धेन, एकीकृतेन कुशलेन च विपण्यपरिवेक्षणेन सह विपण्यपरिवेक्षणतन्त्रस्य निर्माणं कुर्वन्तु, पर्यवेक्षणनियमानां तथा कानूनप्रवर्तनमानकानां एकीकरणं मानकीकरणं च प्रवर्धयन्तु, प्रशासनिककानूनप्रवर्तनमानकानां पारक्षेत्रीयसंयोजनं च प्रवर्धयन्तु। स्थानीयमानकप्रबन्धनव्यवस्थानां सुधारं गभीरं कुर्वन्तु तथा च मानकानां उन्नयनं पुनरावृत्तिं च त्वरयन्तु।
कारकबाजारव्यवस्थासु नियमेषु च सुधारं कुर्वन्तु। प्राकृतिकसंसाधनकारकाणां विपण्य-उन्मुखं सुधारं प्रवर्धयन्तु तथा च एकीकृतं नगरीयग्रामीणनिर्माणभूमिविपण्यं निर्मायन्तु। उच्चस्तरीयप्रौद्योगिकी तथा आँकडाबाजारस्य निर्माणं, प्रौद्योगिक्याः आँकडातत्त्वानां च व्यापारमूल्यांकनतन्त्रे सुधारं कर्तुं, सम्पूर्णे प्रान्ते आँकडाव्यापारस्थलानां निर्माणस्य विकासस्य च समन्वयं कर्तुं, सार्वजनिकदत्तांशप्राधिकरणसञ्चालनतन्त्रे सुधारं कर्तुं च। मूल्यनिर्माणे अनुचितं सर्वकारीयहस्तक्षेपं निवारयितुं मुख्यतया विपण्यआपूर्तिमागधाभ्यां निर्धारितं कारकमूल्यानां तन्त्रं सुधारयितुम्। यस्मिन् तन्त्रे श्रमः, पूंजी, भूमिः, ज्ञानं, प्रौद्योगिकी, प्रबन्धनम्, आँकडा इत्यादीनां उत्पादनकारकाणां मूल्याङ्कनं विपण्यद्वारा भवति तथा च योगदानस्य आधारेण पारिश्रमिकं निर्धारितं भवति तस्मिन् तन्त्रे सुधारः करणीयः। जल, ऊर्जा, परिवहनादिक्षेत्रेषु मूल्यसुधारं प्रवर्धयन्तु।
परिसञ्चरणव्यवस्थायां सुधारं कुर्वन्तु, अन्तर्जालस्य विकासं त्वरयन्तु, एकीकृतसञ्चारनियमानां मानकानां च सुधारं कुर्वन्तु, बहुविधपरिवहनस्य अनुकूलतां कुर्वन्तु तथा च "एकक्रमप्रणाली" "एकपेटीप्रणाली" इत्यादीनां परस्परपरिचयतन्त्राणां कार्यान्वयनम् ऊर्जाप्रबन्धनव्यवस्थायाः सुधारं गभीरं कृत्वा हरितविद्युत्व्यापारतन्त्रे सुधारं कुर्वन्तु।
एकस्य सम्पूर्णस्य घरेलुमागधव्यवस्थायाः संवर्धनं त्वरितुं, मूलभूतानाम्, जनकल्याणस्य, दीर्घकालीनप्रमुखपरियोजनानां च निर्माणे समर्थनार्थं सर्वकारीयनिवेशस्य दीर्घकालीनतन्त्रं स्थापयितुं, प्रमुखराष्ट्रीयरणनीतीनां कार्यान्वयनस्य सुरक्षानिर्माणे च सक्रियरूपेण भागं ग्रहीतुं च प्रमुखक्षेत्रेषु क्षमतां, सामाजिकनिवेशं प्रभावीरूपेण चालयितुं सर्वकारीयनिवेशस्य प्रणालीं तन्त्रं च सुधारयितुम्, निवेशं च गभीरं कर्तुं अनुमोदनव्यवस्थायां सुधारं कर्तुं, सामाजिकपूञ्जीनिवेशस्य जीवनशक्तिं उत्तेजितुं निवेशस्य कार्यान्वयनस्य प्रवर्धनार्थं च तन्त्रे सुधारं कर्तुं, तथा च एकं विपण्यं निर्मातुं प्रभावी निवेशार्थं अन्तःजातवृद्धितन्त्रस्य नेतृत्वं कृतवान्। उपभोगविस्तारस्य दीर्घकालीनतन्त्रे सुधारः, प्रतिबन्धात्मकपरिहारस्य न्यूनीकरणं, सार्वजनिकउपभोगं यथोचितरूपेण वर्धयितुं च। प्रारम्भिक आर्थिकविकासनीतीनां आपूर्तिं सुदृढं कुर्वन्तु।
4. विपण्य अर्थव्यवस्थायाः मूलभूतव्यवस्थायां सुधारः करणीयः। सर्वेषां स्वामित्वस्य आर्थिकसम्पत्त्याधिकारस्य न्यायानुसारं समानरूपेण स्थायिरूपेण च रक्षितः भविष्यति, ये च सर्वेषां स्वामित्वस्य आर्थिकसम्पत्त्याधिकारस्य वैधहितस्य च उल्लङ्घनं कुर्वन्ति तेषां समानरूपेण उत्तरदायित्वं भवति, समानदण्डेन च दण्डः भवति बौद्धिकसम्पत्त्याधिकारस्य कृते कुशलं व्यापकप्रबन्धनव्यवस्थां स्थापयन्तु, बौद्धिकसम्पत्त्याधिकारस्य कृते द्रुतगतिना सहकारिसंरक्षणव्यवस्थां निर्मायन्तु, नूतनक्षेत्राणां नूतनव्यापारस्वरूपाणां च बौद्धिकसम्पत्तिसंरक्षणतन्त्रे सुधारं कुर्वन्तु। बाजारसूचनाप्रकटीकरणव्यवस्थायां सुधारः करणीयः तथा च व्यापारगुप्तसंरक्षणार्थं अभिनवपायलटपरियोजनानां अधिकं प्रचारः। सम्पत्तिअधिकारकानूनप्रवर्तनस्य न्यायिकसंरक्षणं सुदृढं कर्तुं, आर्थिकविवादेषु हस्तक्षेपं कर्तुं प्रशासनिक-आपराधिक-साधनानाम् उपयोगं निवारयितुं, सम्यक् कर्तुं च, उद्यमैः सह सम्बद्धानां दुष्कृतीनां प्रकरणानाम् कानूनीरूपेण परीक्षणं, सुधारणं च कर्तुं तन्त्रं सुधारयितुम्।
बाजारपरिवेषणव्यवस्थायां सुधारः, व्यावसायिकस्थापनस्य पारक्षेत्रीयस्थापनस्य च सुविधायै उपायानां अनुकूलनं, नूतनक्षेत्राणां नूतनव्यापारस्वरूपाणां च कृते विपण्यपरिवेशवातावरणस्य अनुकूलनं च। पंजीकृतपूञ्जीसदस्यतापञ्जीकरणव्यवस्थायाः सुधारं गभीरं कुर्वन्तु। वयं निगमस्य दिवालियापनतन्त्रे सुधारं करिष्यामः, निगमस्य रद्दीकरणस्य समर्थनसुधारं प्रवर्धयिष्यामः, निगमस्य निर्गमनव्यवस्थायां सुधारं करिष्यामः च। सामाजिकऋणव्यवस्थायां पर्यवेक्षणव्यवस्थायां च सुधारं कुर्वन्तु, एकीकृतऋणसूचनाप्रकटीकरणस्य मरम्मततन्त्रस्य च सुधारं कुर्वन्तु।
5. स्थूल-समायोजन-तन्त्रे सुधारं कुर्वन्तु। आर्थिक-सामाजिक-विकास-नियोजनस्य सामरिक-मार्गदर्शक-भूमिका, प्रादेशिक-स्थानिक-नियोजनस्य मूलभूत-भूमिकायाः, विशेष-नियोजनस्य, क्षेत्रीय-नियोजन-कार्यन्वयनस्य च सहायक-भूमिकायाः ​​च सुदृढीकरणं, सटीक-स्थापनं, स्पष्ट-सीमाः, पूरक-कार्यं, एकीकृत-सम्बन्धं च युक्तं योजना-व्यवस्थां निर्मातुं, तथा योजनायाः समग्रसमन्वयस्य, संयोजनस्य कार्यान्वयनतन्त्रस्य च सुधारः। विशेषज्ञानाम् सार्वजनिकनिर्णयनिर्माणे भागं ग्रहीतुं व्यवस्थायां सुधारः करणीयः।
आर्थिकनीतीनां, गैर-आर्थिकनीतीनां, स्थूलनीति-अभिमुखीकरणानां च स्थिरतायाः मूल्याङ्कनं सुदृढं कर्तुं, औद्योगिकनीतिसमायोजनमूल्यांकनस्य निर्गमनतन्त्रस्य च सुधारं कर्तुं, उद्यमानाम्, तृणमूल-एककानां च नीतिनिर्माणे भागं ग्रहीतुं तन्त्रं सुधारयितुम्। अपेक्षाप्रबन्धनतन्त्रे सुधारं कृत्वा व्यापकं विशेषं च नीतिसंशोधनभण्डारं सुदृढं कर्तुं। उच्चगुणवत्तायुक्तविकासस्य समर्थनं कुर्वतीयां सांख्यिकीयसूचकलेखाव्यवस्थायां सुधारं कर्तुं, नवीन-आर्थिक-नवक्षेत्रेषु सांख्यिकीय-कवरेजं सुदृढं कर्तुं, आधुनिक-औद्योगिक-प्रणालीनां कृते सांख्यिकीय-निरीक्षण-पद्धतीनां अन्वेषणं कर्तुं च। औद्योगिकक्रियाकलाप-एककानां सांख्यिकीय-अन्तर्निर्मित-निर्माणं सुदृढं कुर्वन्तु।
3. उच्चगुणवत्तायुक्तं आर्थिकविकासं प्रवर्तयितुं प्रणालीषु तन्त्रेषु च सुधारः
6. स्थानीयस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासस्य व्यवस्थायां तन्त्रे च सुधारः करणीयः। प्रौद्योगिक्यां क्रान्तिकारी सफलतां प्रवर्धयितुं, उत्पादनकारकाणां अभिनवविनियोगं, उद्योगानां गहनपरिवर्तनं उन्नयनं च, श्रमिकाणां, श्रमसामग्रीणां, श्रमवस्तूनाञ्च इष्टतमसंयोजनं अद्यतनं च प्रवर्धयितुं, नवीनउद्योगानाम्, नवीनमाडलानाम्, नूतनानां चालकानां च प्रजननं, तथा च नवीनगुणवत्तायुक्तस्य उत्पादकतायां त्वरणं कुर्वन्ति। प्रमुखसामान्यप्रौद्योगिकी, अत्याधुनिक अग्रणी प्रौद्योगिकी, आधुनिक अभियांत्रिकी प्रौद्योगिकी, विघटनकारी प्रौद्योगिकी नवीनता च सुदृढां कर्तुं, नवीनक्षेत्राणां नूतनानां ट्रैकप्रणालीनां च आपूर्तिं सुदृढं कर्तुं, सूचनाप्रौद्योगिक्याः, कृत्रिमबुद्धेः, एयरोस्पेस्, जैवनिर्माणस्य, नवीन ऊर्जा, नवीन सामग्रीः, तथा च उच्चस्तरीयाः उपकरणाः अन्ये च सामरिकाः उदयमानाः उद्योगाः समर्थननीतयः येन भविष्यस्य उद्योगानां कृषिं त्वरयितुं नीतयः उपायाः च सुदृढाः भवन्ति, तथा च तृतीयपीढीयाः अर्धचालकानाम्, भविष्यस्य जालस्य, हाइड्रोजनस्य च सक्रियरूपेण विकासः भवति ऊर्जा तथा नवीन ऊर्जा भण्डारण, कोशिका तथा जीन प्रौद्योगिकी, क्वांटम कम्प्यूटिंग आदि विकास-प्रकारस्य भविष्यस्य उद्योगाः, भविष्यस्य उद्योगनिवेशवृद्धितन्त्रं समन्वितविकासप्रणालीं च स्थापयन्ति, भविष्यस्य उद्योगसमुच्चयस्य विकासं त्वरितुं पारम्परिकउद्योगकायाकल्पपरियोजनानि गहनतया कार्यान्वन्ति, राष्ट्रीयमानकानां सुधारणेन सह पारम्परिक-उद्योगानाम् अनुकूलनं उन्नयनं च नेतृत्वं करोति, तथा च डिजिटल-गुप्तचरस्य हरित-प्रौद्योगिकीनां च उपयोगाय उद्यमानाम् समर्थनं करोति पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च पर्यावरणसंरक्षणं, सुरक्षां इत्यादीनि संस्थागतबाधां सुदृढां कुर्वन्तु। नूतनानां उत्पादकशक्तीनां विकासाय महत्त्वपूर्णस्थानस्य निर्माणं त्वरयति इति प्रान्तीयनियामकव्यवस्थां निर्मायताम्। प्रासंगिकनियमानां नीतीनां च सुधारः, नूतनानां उत्पादकशक्तीनां सह अधिकसङ्गतानां उत्पादनसम्बन्धानां निर्माणं त्वरितं कर्तुं, नूतनानां उत्पादकशक्तीनां विकासाय विभिन्नानां उन्नतानां उत्पादनकारकाणां समुच्चयस्य प्रवर्धनं, कुलकारकाणां उत्पादकतायां महत्त्वपूर्णं वृद्धिः च एन्जिल् निवेशस्य, उद्यमपुञ्जस्य, निजीइक्विटीनिवेशस्य च विकासं प्रोत्साहयितुं मानकीकृत्य च, प्रान्तीयरणनीतिकउदयमानउद्योगस्य मूलनिधिषु संचालनतन्त्रे सुधारं कर्तुं, रोगीपुञ्जं सुदृढं कर्तुं च।
अन्तर्राष्ट्रीयरूपेण प्रतिस्पर्धात्मकं उन्नतविनिर्माणाधारं निर्मातुं केन्द्रीकृत्य वयं लाभप्रदोद्योगानाम् अग्रणीस्थानं वर्धयितुं, "एकः समूहः, एकः नीतिः" इति माध्यमेन राष्ट्रियसमूहानां विकासाय समर्थनं कर्तुं, समूहस्य समन्वितविकासाय पारिस्थितिकीतन्त्रस्य निर्माणं कर्तुं प्रणालीं तन्त्रं च सुधारयिष्यामः श्रृङ्खला उद्यमाः, तथा च वैश्विकमूल्यशृङ्खलायां जियांगसू-विनिर्माण-उद्योगस्य स्थितिं व्यापकरूपेण वर्धयितुं विश्वस्तरीयाः भवितुं अधिक-लाभकारी-समूहान् प्रवर्तयन्ति।
7. वास्तविक अर्थव्यवस्थायाः अङ्कीय अर्थव्यवस्थायाः च गहनं एकीकरणं प्रवर्धयितुं व्यवस्थायां सुधारः करणीयः। एकस्य सशक्तस्य विनिर्माणप्रान्तस्य निर्माणं त्वरितुं, नूतनस्य औद्योगीकरणस्य ठोसरूपेण प्रवर्धनं कर्तुं, उच्चस्तरीयस्य, बुद्धिमान्, हरितस्य च विनिर्माण-उद्योगानाम् विकासं प्रवर्धयितुं च। औद्योगिकमाडलस्य निगमसङ्गठनरूपस्य च परिवर्तनं त्वरितुं उद्योगसामान्यप्रौद्योगिकीमञ्चानां निर्माणनवाचारकेन्द्राणां च संख्यां निर्मायताम्। पूंजीनिवेशः राष्ट्रियरणनीतिकआवश्यकतानां पूर्तिं करोति इति सुनिश्चित्य प्रमुखोद्योगनिधिनां संचालनं पर्यवेक्षणतन्त्रं च अनुकूलितं कुर्वन्तु। विनिर्माणक्षेत्रे निवेशस्य उचितं अनुपातं निर्वाहयितुम् एकं तन्त्रं स्थापयन्तु तथा च विनिर्माणस्य समग्रव्ययस्य यथोचितरूपेण न्यूनीकरणं कुर्वन्तु।
अङ्कीय-अर्थव्यवस्थायाः विकासाय प्रणाल्याः तन्त्राणां च स्थापनां त्वरितुं, अङ्कीय-औद्योगीकरणं औद्योगिक-अङ्कीकरणं च प्रवर्धयितुं नीतयः सुधारयितुम्। वयं "बुद्धिमान् परिवर्तनं, डिजिटलरूपान्तरणं, अन्तर्जालसंपर्कं च परिवर्तनं" इति नूतनं त्रिवर्षीयं कार्ययोजनां निर्मास्यामः, कार्यान्विष्यामः च, लघुमध्यम-आकारस्य उद्यमानाम् विस्तारं करिष्यामः, डिजिटल-भौतिक-वास्तविकताम् एकीकृत्य सशक्तं प्रान्तं निर्मास्यामः |. सम्पूर्णशृङ्खलायां नवीन-पीढी-सूचना-प्रौद्योगिक्याः सर्वतोमुख-लोकप्रियीकरणं अनुप्रयोगं च त्वरितुं, औद्योगिक-अन्तर्जालस्य विकासं कर्तुं, डिजिटल-अर्थव्यवस्था-लक्षण-औद्योगिक-उद्यान-संवर्धन-क्रियाः कार्यान्वितुं, तथा च प्रमुखानां डिजिटल-उद्योग-समूहानां सङ्ख्यायाः संवर्धनं कर्तुं च मञ्च अर्थव्यवस्थायाः अभिनवविकासं प्रवर्धयन्तु तथा च मञ्च अर्थव्यवस्थायाः सामान्यीकृतपरिवेक्षणव्यवस्थायां सुधारं कुर्वन्तु। नवीन-अङ्कीय-अन्तर्गत-संरचनासुधारं कृत्वा सर्वप्रकारस्य कम्प्यूटिंग-शक्तेः तर्कसंगतं स्तरीय-विविध-विन्यासं च प्रवर्धयन्तु । आँकडा आधारभूतसंरचनायाः निर्माणं प्रवर्धयन्तु, आँकडा उद्योगस्य संवर्धनं विस्तारं च कुर्वन्तु, मूलभूतदत्तांशप्रणाल्याः सुधारं त्वरितुं, त्रिवर्षीयं "दत्तांशतत्त्व ×" क्रियां कार्यान्वितुं च प्रान्तीयदत्तांशविनियमानाम् विधानस्य प्रचारं कुर्वन्तु।
8. सेवाउद्योगस्य विकासाय प्रणालीं तन्त्रं च सुधारयितुम्। सेवा-उद्योगस्य विकासाय समर्थनं कर्तुं, सेवा-उद्योगस्य लेखानुरूपं कर्तुं, सेवा-उद्योगस्य मानकीकरणं प्रवर्धयितुं च नीतयः सुधारयितुम्। उत्पादकसेवानां उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं, औद्योगिक-अन्तर्जाल-मञ्चानां विकासाय, आधुनिकसेवा-उद्योगानाम् उन्नत-निर्माण-आधुनिक-कृषि-सहितं गहन-एकीकरणं च प्रवर्तयितुं नीतयः उपायाः च प्रवर्तयितुं। जीवनशैलीसेवा-उद्योगस्य विविधविकासस्य त्वरिततायै तन्त्रं सुधारयितुम्। मध्यस्थसेवासंस्थानां संस्थागतव्यवस्थायाः निर्माणं सुदृढं कुर्वन्तु।
9. आधुनिकमूलसंरचनानिर्माणस्य प्रणालीषु तन्त्रेषु च सुधारः। नवीनमूलसंरचनानियोजने मानकेषु च सुधारः, नूतनमूलसंरचनानां एकीकरणस्य उपयोगस्य च तन्त्रस्य सुधारः च। पारम्परिकमूलसंरचनानां डिजिटलरूपान्तरणं प्रवर्धयितुं परिवहनसंरचनानां डिजिटलरूपान्तरणं उन्नयनं च प्रवर्तयितुं। विविधनिवेशवित्तपोषणमार्गाणां विस्तारः, प्रमुखमूलसंरचनानिर्माणस्य समन्वयतन्त्रे सुधारः च। व्यापकपरिवहनव्यवस्थायाः सुधारं गभीरं कुर्वन्तु तथा च स्थानीयरेलमार्गनिर्माणस्य संचालनस्य च पूर्णप्रक्रियापरिवेक्षणव्यवस्थायाः स्थापनायाः अन्वेषणं कुर्वन्तु। न्यून-उच्चतायाः आर्थिकविकासयोजनां सज्जीकरोतु। वाणिज्यिकराजमार्गाणां निवेशप्रतिरूपस्य अनुकूलनं कृत्वा राजमार्गस्य शुल्कमूल्यनिर्धारणतन्त्रे सुधारं कुर्वन्तु। जलसंरक्षणपरियोजनानिर्माणार्थं नूतनं पर्यवेक्षणव्यवस्थां निर्मायताम्।
10. औद्योगिक-आपूर्ति-शृङ्खलानां लचीलापनं सुरक्षा-स्तरं च सुधारयितुम् प्रणाल्यां सुधारः करणीयः। वयं श्रृङ्खलायाः सुदृढीकरणस्य, श्रृङ्खलायाः पूरकस्य, श्रृङ्खलायाः विस्तारस्य च कार्यं गहनतया कार्यान्विष्यामः, प्रमुख औद्योगिकशृङ्खलानां विकासाय प्रणालीं तन्त्रं च सुधारयिष्यामः, तथा च सम्पूर्णे श्रृङ्खले प्रौद्योगिकीसंशोधनं परिणामानां अनुप्रयोगं च प्रवर्धयिष्यामः। औद्योगिकशृङ्खला आपूर्तिश्रृङ्खलासुरक्षाजोखिममूल्यांकनं प्रतिक्रियातन्त्रं च स्थापयन्तु। आरक्षितव्यवस्थायाः सुधारं त्वरयन्तु। सामरिकखनिजसंसाधनानाम् अन्वेषणं, उत्पादनं, आपूर्तिं, भण्डारणं, विपणनं च कर्तुं समन्वयव्यवस्थायां सुधारः करणीयः।
4. व्यापकनवाचारस्य समर्थनार्थं प्रणाल्याः तन्त्राणि च स्थापयन्तु
11. शिक्षायाः व्यापकसुधारं गभीरं कुर्वन्तु। उच्चगुणवत्तायुक्तशिक्षाव्यवस्थायाः निर्माणे त्वरिततां कुर्वन्तु तथा च शिक्षापद्धतीनां, विद्यालयसञ्चालनप्रतिमानानाम्, प्रबन्धनव्यवस्थानां, गारण्टीतन्त्राणां च सुधारस्य समन्वयं कुर्वन्तु। नैतिकचरित्रस्य संवर्धनस्य जनानां संवर्धनस्य च तन्त्रे सुधारः, विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिकराजनैतिकपाठ्यक्रमेषु एकीकृतसुधारं नवीनतां च प्रवर्धयितुं, नैतिकता, बुद्धिः, शारीरिकशिक्षा, कला तथा श्रमस्य व्यापकप्रशिक्षणव्यवस्थायां सुधारः, शिक्षकान् वर्धयितुं च ' जनान् अध्यापनं शिक्षितुं च क्षमता, शिक्षकानां नीतिशास्त्रस्य नीतिशास्त्रस्य च निर्माणार्थं दीर्घकालीनतन्त्रे सुधारं कर्तुं, शिक्षामूल्यांकनस्य सुधारं च गभीरं कर्तुं। उच्चशिक्षासंसाधनानाम् समग्रव्यवस्थां कुर्वन्तु तथा च चीनीयलक्षणयुक्तानां विश्वस्तरीयविश्वविद्यालयानाम्, लाभप्रदविषयाणां च निर्माणं त्वरितं कुर्वन्तु। श्रेणीनुसारं विश्वविद्यालयानाम् सुधारं प्रवर्धयितुं, प्रथमश्रेणीयाः अनुप्रयोग-उन्मुखानाम् स्नातक-विश्वविद्यालयानाम् निर्माणं सुदृढं कर्तुं, "द्विगुण-प्रथम-श्रेणी"-विश्वविद्यालयानाम् प्रदर्शनं अग्रणीभूमिकां च नाटकं दातुं, अनुशासन-निर्माणं च, अनुशासन-निर्धारण-समायोजन-तन्त्रं प्रतिभा-प्रशिक्षणं च स्थापयति model driven by scientific and technological development and national strategic needs, and make an extraordinary layout of urgently needed disciplines and majors , मूलभूतविषयाणां, उदयमानविषयाणां, अन्तरविषयविषयाणां निर्माणं सुदृढं कर्तुं तथा च शीर्ष अभिनवप्रतिभानां संवर्धनं सुदृढं कर्तुं, तथा च एकां संख्यां विन्यासं निर्मातुं च व्यावसायिकमहाविद्यालयानाम्, उत्कृष्टानां अभियंतानां महाविद्यालयानाम्, भविष्यस्य प्रौद्योगिक्याः महाविद्यालयानाम् च। विश्वविद्यालयानाम् वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-तन्त्रे सुधारः, प्रभावशालिनः राष्ट्रिय-विश्वविद्यालय-क्षेत्रीय-प्रौद्योगिकी-हस्तांतरण-परिवर्तन-केन्द्राणां अन्वेषणं, निर्माणं च, उपलब्धि-परिवर्तनस्य दक्षतायां सुधारः च। विज्ञान-प्रौद्योगिकी-शिक्षायाः मानविकी-शिक्षायाः च समन्वयं सुदृढं कुर्वन्तु। व्यावसायिकशिक्षां सामान्यशिक्षां उद्योगं च शिक्षां च सह एकीकृत्य नूतनप्रान्तीयआधुनिकव्यावसायिकशिक्षाव्यवस्थायाः निर्माणं त्वरितुं, कौशलशिक्षायाः शैक्षणिकशिक्षायाः च एकीकृतविकासस्य अन्वेषणं च कुर्वन्तु। छात्र-इण्टर्नशिप-अभ्यास-व्यवस्थायां सुधारं कुर्वन्तु तथा च आधुनिक-प्रशिक्षुता- "द्वय-प्रणाली" प्रतिभा-प्रशिक्षण-प्रतिमानयोः प्रचारं कुर्वन्तु । निजीशिक्षायाः विकासस्य मार्गदर्शनं मानकीकरणं च। विदेशीय उच्चस्तरीयविज्ञान-इञ्जिनीयरिङ्ग-विश्वविद्यालयान् जियांग्सु-नगरे विद्यालयान् चालयितुं सहकार्यं कर्तुं प्रोत्साहयन्तु।
क्षेत्रीयशैक्षिकसंसाधनानाम् आवंटनस्य अनुकूलनं कुर्वन्तु तथा च जनसंख्यापरिवर्तनेन सह समन्वयं कृत्वा मूलभूतं सार्वजनिकशिक्षासेवाप्रदायतन्त्रं स्थापयन्तु। उच्चगुणवत्तायुक्तं सन्तुलितं च अनिवार्यशिक्षायाः प्रवर्धनार्थं तन्त्रं सुधारयितुम्, निःशुल्कशिक्षायाः व्याप्तेः अन्वेषणं क्रमेण विस्तारं च कुर्वन्तु। सामान्य उच्चविद्यालयसंसाधननिर्माणं सुदृढं कुर्वन्तु उच्चगुणवत्तायुक्तानां उपाधिनां आपूर्तिं च विस्तारयन्तु। पूर्वस्कूलीशिक्षायाः, विशेषशिक्षायाः, विशेषशिक्षायाः च गारण्टीतन्त्रे सुधारं कुर्वन्तु। शिक्षायाः डिजिटलीकरणं प्रवर्धयन्तु, शिक्षणसमाजस्य निर्माणं सशक्तं कुर्वन्तु, आजीवनशिक्षायाः गारण्टीं च सुदृढां कुर्वन्तु।
12. विज्ञान-प्रौद्योगिकी-व्यवस्थायाः सुधारं गभीरं कुर्वन्तु। "चतुर्णां अभिमुखीकरणानां" पालनम्, प्रमुखवैज्ञानिक-प्रौद्योगिकी-नवीनीकरणानां कृते संगठनात्मक-तन्त्रस्य अनुकूलनं, प्रमुख-वैज्ञानिक-प्रौद्योगिकी-परियोजनानां तथा अत्याधुनिक-प्रौद्योगिकी-अनुसन्धान-विकास-योजनानां कार्यान्वयनम्, "नेतारं प्रकटयितुं", "अश्वदौड-प्रणाली" इत्यादीनां पद्धतीनां सुधारः , तथा "स्वामिप्रणाली" प्रमुखकोरप्रौद्योगिकीनां निवारणार्थं व्यवस्थितक्षमतां वर्धयितुं . प्रान्तस्य "एकमेखला, द्वौ ध्रुवौ, त्रयः वृत्ताः बहुबिन्दवश्च" नवीनताविन्यासस्य अनुकूलनार्थं रणनीतिकवैज्ञानिकप्रौद्योगिकीबलसमुच्चयक्रियाः कार्यान्विताः, तथा च सूझौ प्रयोगशालायाः बैंगनीपर्वतप्रयोगशालायाश्च निर्माणं कोररूपेण त्वरितुं, यत्र राष्ट्रियमुख्यप्रयोगशालाः मेरुदण्डरूपेण सन्ति , ताइहू, झोङ्गशान्, युन्लोङ्ग-सरोवरम् इत्यादयः प्रयोगशाला-मात्रिकायाः ​​समर्थनं प्रयोगशालाभिः क्रियते, प्रान्तीय-प्रयोगशाला-गठबन्धनस्य कुशलतापूर्वकं संचालनं भवति, तथा च बृहत्-वैज्ञानिक-सुविधानां, नवीन-केन्द्राणां च विन्यासे सुधारः भवति वैज्ञानिक-प्रौद्योगिकी-नवाचारयोः केन्द्रीय-स्थानीय-सरकारयोः मध्ये समन्वयं प्रवर्तयितुं, चीनीय-विज्ञान-अकादमीयाः औद्योगिक-कृत्रिम-बुद्धि-संस्थायाः निर्माणे समर्थनं कर्तुं, तथा च राष्ट्रिय-मुख्य-अनुसन्धान-विकास-योजनानां, मन्त्रालय-प्रान्तीय-सम्बन्ध-विशेष-परियोजनानां कार्यान्वयनस्य आयोजनं कर्तुं च। वैज्ञानिकं प्रौद्योगिकी च सुरक्षाजोखिमनिरीक्षणं, पूर्वचेतावनी, प्रतिक्रियाप्रणाली च स्थापयन्तु। वैज्ञानिक-प्रौद्योगिकी-समाजानाम् प्रबन्धन-व्यवस्थायां सुधारः करणीयः। अन्तर्राष्ट्रीयवैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानं सहकार्यं च विस्तारयन्तु, अन्तर्राष्ट्रीय-प्रमुख-विज्ञान-योजनासु प्रमुख-वैज्ञानिक-परियोजनासु च सक्रियरूपेण भागं गृह्णन्ति, जियांगसु-नगरे अन्तर्राष्ट्रीय-वैज्ञानिक-प्रौद्योगिकी-सङ्गठनानां स्थापनां प्रोत्साहयन्ति, तथा च विश्वविद्यालयानाम्, वैज्ञानिक-अनुसन्धान-संस्थानां मध्ये विदेशीय-व्यावसायिक-आदान-प्रदानस्य, सहकार्यस्य च प्रबन्धन-तन्त्रस्य अनुकूलनं कुर्वन्ति , तथा वैज्ञानिक-प्रौद्योगिकी-समाजाः।
मूलभूतसंशोधनक्षेत्रेषु, सीमान्तक्षेत्रेषु, प्रमुखक्षेत्रेषु च अग्रे-दृष्टि-अग्रणी-विन्यासं सुदृढं कुर्वन्तु। मूलभूतसंशोधनार्थं प्रयुक्तानां विज्ञान-प्रौद्योगिकीव्ययस्य अनुपातं वर्धयन्तु, मूलभूतसंशोधनस्य संयुक्तप्रान्तीय-नगरपालिका-प्रान्तीय-उद्यम-संयुक्तसमर्थनार्थं तन्त्रस्य अन्वेषणं कुर्वन्तु, तथा च प्रतिस्पर्धात्मकसमर्थनस्य स्थिरसमर्थनस्य च संयोजनं कृत्वा मूलभूतसंशोधननिवेशतन्त्रे सुधारं कुर्वन्तु। मूलभूतसंशोधनार्थं "प्रयोगक्षेत्राणां" निर्माणं गभीरं कुर्वन्तु, मूलभूतसंशोधनार्थं विशेषनिधिनाम् उपयोगं प्रबन्धनं च अनुकूलयन्तु, मूलभूतसंशोधनविषयाणां विविधचयनतन्त्रस्य अन्वेषणं च प्रमुखवैज्ञानिकविषयेषु सहकारिसंशोधनस्य तन्त्रस्य च अन्वेषणं कुर्वन्तु विज्ञान-प्रौद्योगिकी-मूल्यांकन-व्यवस्थायाः सुधारं गभीरं कुर्वन्तु, विज्ञान-प्रौद्योगिकी-नीतिशासनं सुदृढं कुर्वन्तु, शैक्षणिकदुराचारं च गम्भीररूपेण सुधारयन्तु।
वैज्ञानिक-प्रौद्योगिकी-नवीनतायां उद्यमानाम् मुख्यस्थानं सुदृढं कुर्वन्तु, अग्रणी-वैज्ञानिक-प्रौद्योगिकी-उद्यमानां संवर्धनं विस्तारं च कर्तुं तन्त्रं स्थापयन्तु, विशेष-विशेषज्ञ-नव-लघु-मध्यम-उद्यमानां विकासं विकासं च प्रवर्धयितुं तन्त्रं निर्मायन्तु, in -उद्यमानां नेतृत्वे उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च गहनं एकीकरणं, प्रमुखनवाचारकार्यं परियोजनासु च नेतृत्वं कर्तुं वा भागं ग्रहीतुं उद्यमानाम् समर्थनं, नवीनतासङ्घस्य निर्माणे च अग्रणीत्वं गृह्णाति। प्रौद्योगिकी-आधारित-लघु-मध्यम-आकारस्य उद्यमानाम् अनुसन्धान-विकास-क्षेत्रे निवेशं वर्धयितुं प्रोत्साहयन्तु, तथा च उद्यम-अनुसन्धान-विकास-आरक्षित-प्रणाली, अनुसंधान-विकास-व्ययस्य सुपर-कटौती इत्यादीनां राजकोषीय-कर-समर्थन-नीतीनां कार्यान्वयनम्। वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां कृते "प्रथमं उपयोगं कुर्वन्तु पश्चात् दातुम्" इति पायलट्-कार्यक्रमस्य प्रचारं कुर्वन्तु ।
विज्ञान-प्रौद्योगिकी-योजनानां तथा निधि-प्रबन्धनस्य सुधारं गभीरं कुर्वन्तु, परियोजना-प्रबन्धन-तन्त्रे सुधारं कुर्वन्तु, प्रमुख-परियोजनानां कृते उत्तरदायी-विशेषज्ञानाम् अथवा परियोजना-प्रबन्धकानां प्रणाल्याः स्थापनायाः अन्वेषणं कुर्वन्तु, तथा च विशेषज्ञैः वास्तविक-नाम-सिफारिशानां कृते असहमति-परियोजना-परीक्षण-तन्त्रं स्थापयन्तु . वैज्ञानिकानां कृते तकनीकीमार्गनिर्धारणाय अधिका शक्तिः, धननियन्त्रणार्थं अधिका शक्तिः, संसाधनानाम् आवंटनार्थं च अधिका शक्तिः, वैज्ञानिकसंशोधनपरियोजनावित्तपोषणार्थं "अनुबन्धव्यवस्थायाः" पायलटव्याप्तेः विस्तारः, "बजट + नकारात्मकसूची" प्रबन्धनसुधारस्य कार्यान्वयनम्, तथा च मूल्याङ्कनस्य आवृत्तिं न्यूनीकरोति। राज्यस्य प्राधिकरणस्य अन्तर्गतं वैज्ञानिकसंशोधनसंस्थाः सामान्यसंस्थानां अपेक्षया अधिकलचीलीप्रबन्धनव्यवस्थां कार्यान्वितुं उद्यमप्रबन्धनस्य कार्यान्वयनस्य अन्वेषणं च कर्तुं शक्नुवन्ति।
वैज्ञानिक-प्रौद्योगिकी-उपार्जन-परिवर्तन-तन्त्रस्य सुधारं गभीरं कुर्वन्तु, प्रान्तस्य प्रौद्योगिकी-हस्तांतरण-व्यवस्थायां सुधारं कुर्वन्तु, उपलब्धि-परिवर्तन-संस्थानां तथा पायलट-सत्यापन-मञ्चानां निर्माणं कुर्वन्तु, अवधारणा-सत्यापन-केन्द्राणां विन्यासं त्वरितं कुर्वन्तु, तथा च "अवधारणा-सत्यापनम् + निवेशस्य निवेशस्य च संयोजनस्य + विज्ञानस्य च" प्रवर्धनं कुर्वन्तु तथा प्रौद्योगिकी नवीनता निधिः" अत्याधुनिकप्रौद्योगिकी औद्योगीकरणप्रतिरूपम्। प्रथम-एककस्य (सेट्), प्रथम-बैचस्य, प्रथम-संस्करणस्य च अनुप्रयोग-नीतिषु सुधारं कुर्वन्तु, तथा च स्वतन्त्रतया अभिनव-उत्पादानाम् सर्वकारीय-क्रयणं वर्धयन्तु । नवीनवैज्ञानिकसंशोधनप्रबन्धनप्रतिमानानाम् अन्वेषणार्थं प्रान्तीय औद्योगिकप्रौद्योगिकीसंशोधनसंस्थायाः समर्थनं कुर्वन्तु। कार्यसम्बद्धानां वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां सशक्तिकरणस्य सुधारं गभीरं कर्तुं, कार्य-सम्बद्धानां वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां सम्पत्तिनां पृथक्-प्रबन्धनं प्रवर्धयितुं, प्रौद्योगिकी-हस्तांतरण-प्रतिभानां कृते व्यावसायिक-उपाधिनां मूल्याङ्कनं, उपलब्धि-परिवर्तनार्थं च यथायोग्य-परिश्रमस्य छूटं च प्रवर्धयितुं, तथा च वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनात् आय-वितरणे वैज्ञानिक-प्रौद्योगिकी-कर्मचारिणां अधिका स्वायत्ततां प्राप्तुं अनुमतिं ददाति। विश्वविद्यालयेषु वैज्ञानिकसंशोधनसंस्थासु च वेतनव्यवस्थायाः प्रायोगिकसुधारं गभीरं कुर्वन्तु। अधिकगुणवत्तायुक्तानि राज्यस्वामित्वयुक्तानि उद्यमाः नवीनतायाः सृष्टेः च आधारेण वैज्ञानिकसंशोधकानां कृते मध्यमदीर्घकालीनप्रोत्साहनस्य विविधरूपं कर्तुं अनुमतिं ददातु।
वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेन सह सङ्गतं विज्ञान-प्रौद्योगिकी-वित्तीय-व्यवस्थां निर्मायताम्, प्रमुख-वैज्ञानिक-प्रौद्योगिकी-कार्यस्य कृते वित्तीय-समर्थनं सुदृढं कुर्वन्तु तथा च प्रौद्योगिकी-आधारित-लघु-मध्यम-आकारस्य उद्यमानाम्, दीर्घकालीन-पूञ्जी-निवेशस्य समर्थन-नीतिषु शीघ्रं सुधारं कुर्वन्तु, लघु-निवेशः , दीर्घकालीननिवेशः, तथा च कठिनप्रौद्योगिकीनिवेशः, तथा च प्रौद्योगिकी-आधारित-उद्यमानां सम्पूर्णजीवनचक्रं कवरं कृत्वा वित्तीयसेवाव्यवस्थां स्थापयितुं सुधारं च कर्तुं प्रमुखप्रौद्योगिकीसंशोधनतन्त्रस्य जोखिमविविधीकरणं सुधारयितुम्। जियांग्सुनगरे इक्विटीनिवेशं उद्यमपुञ्जं च कर्तुं विदेशीयपुञ्जस्य सुविधायां सुधारः।
13. प्रतिभाविकासव्यवस्थानां तन्त्राणां च सुधारं गभीरं कुर्वन्तु। अधिकसक्रियं, मुक्तं, प्रभावी च प्रतिभानीतिं कार्यान्वितं कुर्वन्तु, स्वतन्त्रप्रतिभाप्रशिक्षणतन्त्रे सुधारं कुर्वन्तु, जियांगसुनगरे उच्चस्तरीयप्रतिभाआकर्षणस्य, एकत्रीकरणमञ्चस्य च निर्माणे त्वरिततां कुर्वन्तु। प्रमुखक्षेत्रेषु प्रमुखप्रतिभासमर्थनयोजनायाः गहनकार्यन्वयनं, नवीनगुणवत्तायुक्तानां उत्पादकशक्तीनां विकासे केन्द्रितं, अग्रणीप्रतिभानां अभिनवदलानां च समूहस्य संवर्धनं, प्रमुखोद्योगेषु प्रतिभाविकासाय समर्थनं च। प्रतिभानां क्रमबद्धप्रवाहतन्त्रे सुधारं कुर्वन्तु प्रतिभाक्षेत्राणां तर्कसंगतवितरणं च प्रवर्धयन्तु। युवानां अभिनवप्रतिभानां कृते आविष्कारस्य, चयनस्य, प्रशिक्षणस्य च तन्त्रेषु सुधारं कुर्वन्तु तथा च युवानां वैज्ञानिक-प्रौद्योगिकी-कर्मचारिणां उपचारस्य उत्तमरीत्या रक्षणं कुर्वन्तु। वैज्ञानिकसंशोधकाः वैज्ञानिकसंशोधने एकाग्रतां स्थापयितुं शक्नुवन्ति इति व्यवस्थायां सुधारं कुर्वन्तु। औद्योगिकश्रमिकाणां पङ्क्तिनिर्माणे सुधारान् गभीरं कुर्वन्तु।
प्रतिभाप्रोत्साहनतन्त्रं सुदृढं कुर्वन्तु, नियोक्तारं अधिकृत्य प्रतिभानां बेडयः शिथिलं कर्तुं आग्रहं कुर्वन्तु, वैज्ञानिक-प्रौद्योगिकीप्रतिभामूल्यांकनसुधारार्थं प्रान्तीयपायलटपरियोजनानि निर्वाहयन्तु, प्रतिभावर्गीकरणमूल्यांकनं प्रवर्धयन्तु, नवीनताक्षमता, गुणवत्ता, प्रभावशीलता उन्मुखप्रतिभामूल्यांकनव्यवस्थां स्थापयितुं च , योगदानं च । जियान्कियाङ्गः वैज्ञानिक-प्रौद्योगिकी-नवाचार-सेवा-दलस्य सदुपयोगं करोति तथा च विश्वविद्यालयानाम्, वैज्ञानिक-अनुसन्धान-संस्थानां, उद्यमानाम् च कृते प्रतिभा-आदान-प्रदान-मार्गान् उद्घाटयति प्रतिभासमर्थनं गारण्टीतन्त्रं च सुदृढं कृत्वा अधिकप्रतिस्पर्धां प्रतिभानीतिव्यवस्थां निर्मातुम्।
वैश्विकप्रभावेन औद्योगिकविज्ञानं प्रौद्योगिकी च नवीनताकेन्द्रस्य निर्माणे ध्यानं दत्तव्यं, नवीनतासंसाधनानाम् समन्वयं सुदृढं कुर्वन्तु तथा च संगठनं बलं कुर्वन्तु, मूलप्रौद्योगिक्याः "कार्याणि निवारयितुं", विश्वविद्यालयस्य वैज्ञानिकसंशोधनस्य "स्रोतक्रिया", संस्थागतसुधारस्य "मार्गनिर्धारणक्रिया" च समन्वययन्तु। , तथा शिक्षां प्रवर्धयितुं विन्यासस्य निर्माणस्य च समन्वयं कुर्वन्ति वैज्ञानिकं प्रौद्योगिकी च प्रतिभाव्यवस्था तथा तन्त्रं एकीकृतं सुधारपायलटक्षेत्रं नवीनताशृङ्खलायाः, औद्योगिकशृङ्खलायाः, प्रतिभाशृङ्खलायाः, पूंजीशृङ्खलायाः च गहनं एकीकरणं प्रवर्धयति, तथा च वैज्ञानिकप्रौद्योगिकीनवाचारस्य अनुकूलनं निरन्तरं करोति पूर्णकारकसमर्थनम्, पूर्णशृङ्खलाएकीकरणं, पूर्णचक्रसेवा च सह पारिस्थितिकीतन्त्रम्।
5. राजकोषीय-कर-वित्तीय-व्यवस्थायाः सुधारस्य समन्वयः, प्रचारः च
14. राजकोषीयकरव्यवस्थायाः सुधारं गभीरं कुर्वन्तु। राजकोषीयस्थायित्वं वर्धयित्वा मार्गदर्शिताः वयं बजटव्यवस्थायां सुधारं करिष्यामः, वित्तीयसंसाधनं बजटसमन्वयनं च सुदृढं करिष्यामः, प्रशासनिकशक्तिः, सरकारीऋणः, राज्यस्वामित्वयुक्ताः संसाधनाः सम्पत्तिः च अवलम्ब्य उत्पन्नं सर्वं राजस्वं च सर्वकारीयबजटप्रबन्धने समावेशयिष्यामः। राज्यस्वामित्वयुक्तपूञ्जीसञ्चालनबजटं तथा कार्यप्रदर्शनमूल्यांकनव्यवस्थायां सुधारः, राज्यस्वामित्वयुक्तपूञ्जीसञ्चालनआयस्य संग्रहणं समन्वयानुपातं च यथोचितरूपेण वर्धयितुं, प्रमुखराष्ट्रीयरणनीतिककार्यस्य कार्यान्वयनस्य सुदृढीकरणं च जनानां आजीविकायाः ​​कृते मूलभूतवित्तीयप्रतिश्रुतिं च सुदृढं कर्तुं। बजटस्य निर्माणे राजकोषीयनीतिषु च स्थूलमार्गदर्शनं सुदृढं कुर्वन्तु, तथा च सरकारीनिधिबजटस्य, राज्यस्वामित्वस्य पूंजीसञ्चालनस्य बजटस्य, सामाजिकबीमाकोषस्य बजटस्य, सामान्यजनबजटस्य च समन्वयं सुदृढं कुर्वन्तु। लोकसेवानिष्पादनप्रबन्धनं सुदृढं कुर्वन्तु पूर्वकार्यात्मकमूल्यांकनं च सुदृढं कुर्वन्तु। शून्य-आधारित-बजट-सुधारं गभीरं कुर्वन्तु। बजटविनियोगाधिकारस्य एकीकरणं, बजटप्रबन्धनस्य एकरूपतायां मानकीकरणे च सुधारः, बजटप्रकाशनस्य पर्यवेक्षणव्यवस्थायां च सुधारः। सञ्चय-आधारित-सरकारी-व्यापक-वित्तीय-रिपोर्टिंग-व्यवस्थायां सुधारं कुर्वन्तु।
करव्यवस्थासुधारस्य कार्यान्वयनस्य प्रवर्धनं करसंग्रहणं प्रबन्धनसुधारं च गभीरं कर्तुं। वयं प्रान्तीयस्तरात् अधः राजकोषव्यवस्थायाः सुधारं अधिकं प्रवर्तयिष्यामः, प्रान्तीयस्तरात् अधः राजस्वविभागस्य सुधारं निरन्तरं प्रवर्तयिष्यामः, राजस्वसाझेदारीम् मानकीकृत्य, राजकोषीयशक्तयः व्ययदायित्वविभागाय गतिशीलसमायोजनतन्त्रं स्थापयिष्यामः, मेलने च सुधारं करिष्यामः नगरपालिका तथा काउण्टी वित्तीय संसाधनों के शक्ति सहित। राजकोषीयहस्तांतरणभुगतानव्यवस्थायां सुधारः, प्रान्तेभ्यः नगरेभ्यः काउण्टीभ्यः च सामान्यहस्तांतरणभुगतानस्य अनुपातं वर्धयितुं, उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं स्थानान्तरणभुगतानार्थं प्रोत्साहनं संयमतन्त्रं च स्थापयति। सरकारीऋणप्रबन्धनव्यवस्थायां सुधारः, पूर्णपरिमाणेन स्थानीयऋणनिरीक्षणं पर्यवेक्षणं च कार्यान्वितुं, गुप्तऋणजोखिमान् निवारयितुं समाधानं च कर्तुं दीर्घकालीनतन्त्रं कार्यान्वितुं च। स्थानीयवित्तपोषणमञ्चानां सुधारं परिवर्तनं च त्वरितम्। अकरराजस्वस्य प्रबन्धनस्य मानकीकरणं कुर्वन्तु।
15. वित्तीयव्यवस्थायाः सुधारं गभीरं कुर्वन्तु। प्रौद्योगिकीवित्तं, हरितवित्तं, समावेशीवित्तं, पेन्शनवित्तं, डिजिटलवित्तं च सक्रियरूपेण विकसितुं, प्रमुखरणनीतीनां, प्रमुखक्षेत्राणां, दुर्बलकडिनां च कृते उच्चगुणवत्तायुक्तवित्तीयसेवासु सुदृढीकरणं च। वित्तीयसंस्थानां स्थितिं शासनं च सुदृढं कुर्वन्तु, तथा च वास्तविक अर्थव्यवस्थायाः सेवायै प्रोत्साहनं संयमतन्त्रं च सुधारयन्तु। विविधतापूर्णं इक्विटीवित्तपोषणं विकसितुं, इक्विटीनिवेशस्य उच्चगुणवत्तायुक्तविकासस्य समर्थनार्थं नीतयः प्रवर्तयितुं, प्रत्यक्षवित्तपोषणस्य अनुपातं वर्धयितुं, प्रत्यक्षइक्विटीनिवेशार्थं प्रायोगिकपरियोजनानां विस्तारार्थं च प्रयत्नः करणीयः। प्रान्तीयराज्यस्वामित्वयुक्तवित्तीयपूञ्जीप्रबन्धनव्यवस्थायाः अनुकूलनं कुर्वन्तु। ग्रामीणऋणसहकारिणां सुधारं गभीरं कुर्वन्तु। सूचीकृतकम्पनीनां गुणवत्तायां सुधारं कुर्वन्तु तथा च बैकअप उद्यमसेवामञ्चस्य निर्माणं कुर्वन्तु। क्षेत्रीयइक्विटीबाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं नीतयः प्रवर्तयितुं, "विशेषज्ञं, विशेषीकृतं, अभिनवं च" विशेषमण्डलं तथा निजीइक्विटी तथा उद्यमपुञ्जशेयरहस्तांतरणमञ्चानां निर्माणं संचालनं च। नानजिंग विज्ञान-प्रौद्योगिकी-नवाचार-वित्तीय-सुधार-पायलट-क्षेत्रं तथा च जलडमरूमध्य-पार-औद्योगिक-सहकार्यं गभीरीकरणाय कुनशान-वित्तीय-समर्थन-सुधार-नवाचार-पायलट-क्षेत्रं उच्च-स्तरेन निर्मितं भविष्यति
प्रान्तीय-स्थानीय-वित्तीय-विनियमानाम् संशोधनं, विविध-नियामक-समर्थन-प्रणालीषु सुधारः, तथा च केन्द्रीय-वित्तीय-प्रबन्धन-विभागेन प्रेषितानां एजेन्सीनां प्रधानतायां स्थानीय-वित्तीय-नियामक-व्यवस्थायां सुधारः करणीयः सुरक्षितं कुशलं च स्थानीयवित्तीयसंरचनानिर्माणं, जोखिमानां शीघ्रं सुधारणार्थं कठोर-संयम-तन्त्रस्य स्थापना, तथा च वित्तीय-स्थिरता-गारण्टी-व्यवस्थायाः निर्माणं यत् क्षेत्रीय-प्रणालीगत-जोखिमान् प्रभावीरूपेण निवारयति, नियन्त्रयति च। सूचीकृतकम्पनीनां बन्धकानां च जोखिमनिरीक्षणं सुदृढं कुर्वन्तु। निवेशकसंरक्षणतन्त्रेषु सुधारं कुर्वन्तु। वित्तीय उपभोक्तृसंरक्षणं सुधारयितुम् अवैधवित्तीयक्रियाकलापतन्त्राणां निवारणं च। डिजिटल रेनमिन्बी इत्यस्य प्रान्तीयपायलटपरियोजनानां निरन्तरं प्रचारः भविष्यति। वयं वित्तीय-उद्घाटन-सहकार्यस्य विस्तारं करिष्यामः, तथा च योग्य-घरेलु-सीमित-साझेदारैः विदेश-निवेशानां कृते प्रायोगिक-परियोजनानां गहनं करिष्यामः, योग्य-विदेशीय-सीमित-साझेदारैः च घरेलु-निवेशानां कृते प्रायोगिक-परियोजनानां गभीरं करिष्यामः |.
6. क्षेत्रीयसमन्वयितविकासतन्त्रे सुधारः
16. राष्ट्रियक्षेत्रीयसमन्वयितविकासरणनीत्यां प्रमुखक्षेत्रीयरणनीतिषु च व्यापकरूपेण एकीकरणं कुर्वन्तु। जियांगसु-नगरे बहुविध-राष्ट्रीय-रणनीतयः महत्त्वपूर्ण-आकर्षक-भूमिकायां पूर्ण-क्रीडां ददातु, समन्वित-कार्यन्वयन-तन्त्रे च सुधारं कुर्वन्तु। याङ्गत्ज़ी नदी आर्थिकमेखलायां विकासे पूर्णतया एकीकृत्य सेवां कुर्वन्तु तथा च याङ्गत्से नदी डेल्टा इत्यस्य एकीकृतविकासरणनीत्यां सेवां कुर्वन्तु, याङ्गत्ज़ी नदी डेल्टा इत्यस्य उच्चगुणवत्तायुक्तं एकीकृतविकासं प्रवर्धयितुं नीतयः उपायाः च सुधारयन्ति, तथा च एकीकृतविकासस्य गभीरीकरणं त्वरितरूपेण कुर्वन्ति शंघाई-नानजिंग औद्योगिक नवीनता मेखला, नानजिंग-हांगझौ पारिस्थितिक आर्थिक मेखला, शंघाई तथा सूझौ, यांगत्ज़ी नदी मुहाना औद्योगिक नवीनता तथा हरित विकास सहयोगी क्षेत्र के निर्माण। याङ्गत्से नदी डेल्टायां भूमि-अन्तरिक्ष-नियोजनस्य समन्वयं प्रवर्धयन्तु तथा च याङ्गत्ज़ी-नद्याः डेल्टा-मध्ये विश्वस्तरीयस्य नगरीय-समूहस्य उच्चस्तरीय-निर्माणस्य समर्थनं कुर्वन्तु आधुनिकजलजालस्य जलमार्गजालस्य च सहकारिनिर्माणं प्रवर्तयितुं, याङ्गत्सेनद्याः डेल्टायां विश्वस्तरीयबन्दरगाहसमूहे उत्तमरीत्या एकीकृत्य याङ्गत्सेनद्याः तटीयबन्दरगाहान् प्रवर्धयितुं, याङ्गत्सेनद्याः सुवर्णजलमार्गस्य जहाजयानकार्यं संयुक्तरूपेण वर्धयितुं च याङ्गत्ज़ी नदी डेल्टायां मूलभूतसंशोधनार्थं संयुक्तसमर्थनतन्त्रस्य अन्वेषणं, बृहत् वैज्ञानिकसाधनानाम्, अभिनवप्रतिभानां, वैज्ञानिकसंशोधनपरिणामानां इत्यादीनां पारक्षेत्रीयसाझेदारीप्रवर्धनं, याङ्गत्सेनद्याः डेल्टाराष्ट्रीयप्रौद्योगिकीनवाचारकेन्द्रस्य निर्माणे सक्रियरूपेण भागं ग्रहणं, तथा च याङ्गत्ज़ी नदी डेल्टा संयुक्तसंशोधनतन्त्रस्य उन्नयनार्थं समन्वयं कुर्वन्ति। यांगत्से नदी डेल्टा पारिस्थितिक हरित एकीकृत विकास प्रदर्शन क्षेत्रे संस्थागत नवीनता गभीर करें। लोकसेवाक्षेत्रे संस्थागतसमन्वयं गभीरं कुर्वन्तु तथा च अधिकक्षेत्रेषु "समाननगरचिकित्सा" प्राप्तुं याङ्गत्से नदी डेल्टा सामाजिकसुरक्षापत्रस्य प्रचारं कुर्वन्तु।
बीजिंग-तियानजिन्-हेबेई-क्षेत्रं, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रं, चेङ्गडु-चोङ्गकिंग-युग्म-नगर-आर्थिक-वृत्तं च सह सामरिक-डॉकिंग् सुदृढं कुर्वन्तु, पूर्वे, मध्य-पश्चिमे च औद्योगिक-सहकार्यं सुदृढं कुर्वन्तु, तथा च एतादृशानां रणनीतीनां सक्रियरूपेण सेवां कुर्वन्तु पश्चिमस्य विकासः, पूर्वोत्तरस्य व्यापकपुनर्जीवनं, मध्यक्षेत्रस्य च उदयः इति रूपेण, तथा च वाहकं साझां कुर्वन्तु निर्माणस्य, नवीनतासहकार्यस्य, औद्योगिकसम्बन्धस्य, प्रतिभाविनिमयस्य च दृष्ट्या सहकार्यपद्धतीनां अन्वेषणं कुर्वन्तु, तथा च संयुक्तरूपेण नवीनताशृङ्खलानां निर्माणं कुर्वन्तु, औद्योगिकशृङ्खलाः, बृहत्तरपरिमाणे च आपूर्तिशृङ्खलाः ।
17. पारक्षेत्रीयसहकार्यस्य विकासतन्त्रस्य च सुधारः। "1+3" प्रमुखकार्यक्षेत्राणां निर्माणं अधिकं प्रवर्धयितुं केन्द्रीकृत्य वयं राजकोषीयं, करं, वित्तं, उद्योगं, निवेशं, पर्यावरणसंरक्षणं, मूल्यं अन्यनीतिं च सुधारयिष्यामः, कार्यक्षेत्रेण सह सङ्गतं मूल्याङ्कनं मूल्याङ्कनं च प्रणालीं स्थापयिष्यामः रणनीतिः, तथा च क्षेत्रीयपूरकता, नदीपार-एकीकरणं, उत्तर-दक्षिण-एकीकरणम् इत्यादीनां निर्माणं त्वरितुं समन्वितं प्रान्तीय-स्तरीयं एकीकृत-विकास-प्रतिरूपम्। प्रमुख परियोजनाव्यवस्थासु, उच्चस्तरीयवाहकविन्यासे, पायलटप्रदर्शननियोजने इत्यादिषु कार्यात्मकक्षेत्राणां स्थितिनिर्धारणे पूर्णतया विचारं कुर्वन्तु, तथा च भूमिः, जलअधिकारः, उत्सर्जनाधिकारः, ऊर्जाअधिकारः इत्यादीनां दृष्ट्या व्यक्तिगतविनियोगतन्त्राणां अन्वेषणं कुर्वन्तु। नवीनयुगे उत्तर-दक्षिण-विकास-सहायता-सहकार-तन्त्रस्य नवीनतां सुधारयितुम्, औद्योगिक-ढालानां क्रमबद्ध-स्थानांतरणार्थं सहकार्य-तन्त्रस्य अन्वेषणं स्थापनं च, स्थानान्तरण-क्षेत्रस्य ग्राहक-क्षेत्रस्य च मध्ये लाभ-साझेदारी-प्रवर्तनं च।
यांगत्ज़ी नदी शहरी समुच्चयस्य क्षेत्रीयकर्षणं चालनकार्यं च सुदृढं कुर्वन्तु, दक्षिणजियाङ्गसुराष्ट्रीयस्वतन्त्रनवाचारप्रदर्शनक्षेत्रस्य भूमिकां नवीनतास्रोतरूपेण पूर्णं क्रीडां ददतु, क्षेत्रीयविज्ञानप्रौद्योगिकीनवाचारकेन्द्रस्य निर्माणे नानजिंगस्य समर्थनं कुर्वन्तु, निर्माणे wuxi इत्यस्य समर्थनं कुर्वन्तु एकं राष्ट्रियं मोबाईल इन्टरनेट् आफ् थिंग्स उद्योग प्रदर्शन आधारं, तथा च चांगझौ इत्यस्य नवीन ऊर्जा उद्योगस्य उच्चगुणवत्तायुक्तविकासस्य समर्थनं करोति "कृत्रिमबुद्धिः +" नगरस्य निर्माणे अग्रणीत्वं ग्रहीतुं सूझोउ इत्यस्य समर्थनं, विमानन उद्योगस्य विकासे विस्तारे च यांगझौ इत्यस्य समर्थनं, समर्थनम् दीर्घकालीनस्थानीयऋणनियन्त्रणस्य क्षेत्रीयसमायोजनस्य उच्चगुणवत्तायुक्तविकासस्य च उत्तमसमन्वयने झेन्जियांगः, तथा च ताइझोउस्य व्यापकस्वास्थ्यउद्योगस्य उच्चगुणवत्तायुक्तविकासस्य समर्थनं करोति। तटीय आर्थिकक्षेत्रस्य सम्भाव्यवृद्धिध्रुवकार्यं सुदृढं कुर्वन्तु, आधुनिकसमुद्री अर्थव्यवस्थां तथा बन्दरगाहपक्षीयं लाभप्रदोद्योगं सटीकरूपेण विकसयन्तु, "अग्रणी + समर्थकसुविधाः", "अनुसन्धानविकासः + उत्पादनं", "अपतटीय + तटीयम्" इत्यादीनां नूतनानां मुक्तविकासप्रतिमानानाम् अन्वेषणं कुर्वन्तु। , तथा च nantong marine उच्चगुणवत्तायुक्तस्य औद्योगिकविकासस्य समर्थनं, हरित-निम्न-कार्बन-विकास-प्रदर्शन-क्षेत्रस्य निर्माणे yancheng-इत्यस्य समर्थनं, तथा च खरब-स्तरीय-पेट्रोकेमिकल-उद्योग-समूहस्य निर्माणे त्वरिततायै lianyungang-इत्यस्य समर्थनं च जियांगहुआई पारिस्थितिक आर्थिकक्षेत्रस्य पारिस्थितिकउत्पादआपूर्तिकार्यं सुदृढं कुर्वन्तु, पारिस्थितिकउत्पादानाम् मूल्यं साकारं कर्तुं मार्गस्य पूर्णतया अन्वेषणं कुर्वन्तु, चिह्नितक्षेत्रीयपारिस्थितिकी आर्थिकब्राण्डस्य निर्माणं कुर्वन्तु, पीतनद्याः पार्श्वे जनान् समृद्धीकर्तुं उच्चगुणवत्तायुक्तं पारिस्थितिकीगलियारं निर्मायन्तु, समर्थनं कुर्वन्तु उच्चगुणवत्तायुक्तं हब-अर्थव्यवस्थां विकसितुं huaian इत्यस्य व्यापकपरिवहनलाभानां उपयोगः, suqian इत्यस्य समर्थनं च "चतुर्णां आधुनिकीकरणानां" एकत्रितरूपेण एकीकृतसुधारं गभीरं करोति हुआइहाई आर्थिकक्षेत्रस्य एकीकृतसमन्वितविकासं प्रवर्धयन्तु तथा च जूझौ-नगरस्य क्षेत्रीयमध्यनगरस्य उच्चगुणवत्तायुक्तनिर्माणस्य समर्थनं कुर्वन्तु।
7. एकीकृतनगरीयग्रामीणविकासस्य व्यवस्थायां तन्त्रे च सुधारः
18. नूतननगरीकरणस्य प्रवर्धनार्थं व्यवस्थायां तन्त्रे च सुधारः करणीयः। नवीन औद्योगिकीकरणस्य, नवीननगरीकरणस्य, व्यापकग्रामीणपुनरुत्थानस्य च समन्वयं कुर्वन्तु, औद्योगिक उन्नयनस्य, जनसंख्यासमुच्चयस्य, नगरविकासस्य च सकारात्मकं अन्तरक्रियाशीलं तन्त्रं निर्मातुम्। कृषिप्रवासीश्रमिकाणां नगरीकरणस्य त्वरितीकरणं, नगरेषु निवसतां कृषकाणां वैधभूमिअधिकारस्य हितस्य च रक्षणं, भूमिसन्धिअधिकारस्य रक्षणं, गृहस्थानस्य उपयोगस्य अधिकारः, कानूनानुसारं नगरेषु निवसतां कृषकाणां सामूहिक आयवितरणस्य अधिकारः च, तथा च स्वैच्छिकं सशुल्कनिर्गमं स्थापयितुं उपायान् अन्वेष्टुम्।
नगरीयग्रामीणनियोजनस्य, निर्माणस्य, शासनस्य च एकीकरणस्य स्तरं व्यापकरूपेण सुधारयितुम्, तथा च नगरीयग्रामीणतत्त्वानां समानविनिमयस्य द्विपक्षीयप्रवाहस्य च प्रवर्धनम्। नगरनियोजनव्यवस्थायां सुधारः करणीयः तथा च बृहत्-मध्यम-लघुनगरानां लघुनगरानां च समन्वितविकासस्य गहनस्य च संकुचितस्य च विन्यासस्य मार्गदर्शनं कुर्वन्तु। नगरविकासपद्धतीनां परिवर्तनं त्वरयितुं, स्थायिनगरनवीकरणप्रतिरूपं स्थापयितुं, मेगानगरानां कृते नूतनस्य स्मार्टस्य कुशलस्य च शासनव्यवस्थायाः निर्माणस्य अन्वेषणार्थं नानजिंग्-सूझोउ-नगरयोः समर्थनं च कुर्वन्तु। वयं आधुनिकमहानगरक्षेत्रस्य कृषिपरियोजनायाः कार्यान्वयनं गभीरं करिष्यामः, नानजिंगमहानगरीयक्षेत्रस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धयिष्यामः तथा च सूझोउ-वुक्सी-चांगझौ महानगरीयक्षेत्रस्य एकीकृतविकासं त्वरयिष्यामः, याङ्गत्सेनद्याः पारं क्षिचाङ्ग-ताइझोउ इत्यस्य एकीकृतविकासं त्वरयिष्यामः, तथा च गभीरं करिष्यामः निंगक्सिया-क्सिचाङ्ग जंक्शनक्षेत्रे राष्ट्रियनगरीय-ग्रामीण-एकीकृत-विकास-पायलट-क्षेत्रस्य सुधारः । महत्त्वपूर्णवाहकरूपेण काउण्टीभिः सह नगरीकरणनिर्माणं गभीरं कुर्वन्तु, काउण्टीनां व्यापकसेवाक्षमतां सुदृढं कुर्वन्तु, लघुनगरानां विशेषताविकासस्य समर्थनं कुर्वन्तु, नगरानां ग्रामाणां च एकीकृतविकासस्य समन्वयं कुर्वन्तु च। अत्यन्तं बृहत्नगरेभ्यः तेषां जनसंख्यायाः आर्थिकपरिमाणस्य च अनुरूपं आर्थिकसामाजिकप्रबन्धनस्य अधिकारं दातुं सुधारं गभीरं कुर्वन्तु। पारम्परिकग्रामाणां रक्षणं विकासं च प्रवर्तयन्तु। सम्पूर्णस्य नगरस्य डिजिटलरूपान्तरणं बुद्धिमान् परिवर्तनं च प्रवर्धयितुं, भूमिगतव्यापकपाइपलाइनगलियारानां निर्माणं सुदृढं कर्तुं तथा च पुरातनपाइपलाइनस्य नवीनीकरणं उन्नयनं च कर्तुं, "अवकाशस्य आपत्कालस्य च" सार्वजनिकमूलसंरचनायाः निर्माणं त्वरितुं, नगरीयसुरक्षानिवारणव्यवस्थायां सुधारं कर्तुं, प्रवर्धयितुं च उच्चगुणवत्तायुक्तेन नगरीयजीवनरेखायाः निर्माणं, नगरस्य मूलभूतं च सुदृढीकरणं नगरीयसुरक्षां लचीलतां च सुधारयितुम् सुरक्षाव्यवस्थां संचालितुं।
19. मूलभूतग्रामीणप्रबन्धनव्यवस्थायाः समेकनं सुधारणं च। २०२८ तमस्य वर्षस्य अन्ते यावत् भूमि-अनुबन्धस्य द्वितीयः दौरः मूलतः सम्पन्नः भविष्यति, तस्य अवधिः समाप्तः भविष्यति, ततः परं त्रिंशत् वर्षाणि यावत् विस्तारितः भविष्यति, अनुबन्धित-भूमि-स्वामित्वस्य, अनुबन्ध-अधिकारस्य, प्रबन्धन-अधिकारस्य च पृथक्करणस्य सुधारः गहनः भविष्यति, मध्यम-परिमाणस्य च भविष्यति कृषिसञ्चालनस्य विकासः भविष्यति। कृषिप्रबन्धनव्यवस्थायां सुधारः, अनुबन्धितभूमिप्रबन्धनअधिकारस्य स्थानान्तरणार्थं मूल्यनिर्माणतन्त्रे सुधारः, कृषकाणां सहकारीप्रबन्धनस्य प्रवर्धनं, तथा च कृषकाणां आयवृद्ध्या सह नवीनकृषिव्यापारसंस्थानां समर्थननीतयः सम्बद्धतां प्रवर्धयितुं च। सुविधाजनकं कुशलं च कृषिसमाजीकरणसेवाव्यवस्थां सुधारयितुम्, क्षेत्रीयकृषिव्यापकसेवाकेन्द्राणां निर्माणे समर्थनं कर्तुं, पूर्णउद्योगशृङ्खलासेवाः च प्रदातुं। सम्पत्तिप्रबन्धन, संयुक्त स्टॉकसहकारः, औद्योगिकविकासादिमाध्यमेन नवीनग्रामीणसामूहिकअर्थव्यवस्थायाः सुदृढीकरणे समर्थनं कुर्वन्तु। ग्रामीणसामूहिक-आर्थिक-सङ्गठनानां तथा तेषां संचालन-प्रबन्धनस्य मानकीकरणं, स्पष्ट-सम्पत्ति-अधिकार-युक्तं उचित-वितरणं च सह संचालन-तन्त्रस्य निर्माणं, कृषकाणां कृते अधिक-पर्याप्त-सम्पत्त्य-अधिकार-हित-प्रदानं च। ग्रामीणसामूहिकसम्पत्त्याः पर्यवेक्षणार्थं दीर्घकालीनतन्त्रस्य स्थापनां सुधारणं च, सामूहिकसञ्चालनार्थं जोखिमनिवारणतन्त्रस्य अन्वेषणं सुधारणं च।
20. कृषिं सुदृढं कर्तुं, कृषकाणां लाभाय, कृषकाणां समृद्धीकरणाय च समर्थनव्यवस्थायां सुधारः करणीयः। कृषि-ग्रामीणक्षेत्राणां प्राथमिकता-विकासस्य पालनम्, कृषि-कृते राजकोषीय-समर्थन-व्यवस्थायाः सुधारं गभीरं कर्तुं, कृषि-अनुदान-नीति-व्यवस्थां स्थिरं, अनुकूलनं च कर्तुं च। ग्रामीणवित्तीयसेवाव्यवस्थानां ऋणव्यवस्थानां च निर्माणे व्यवस्थितसुधारप्रयोगं कुर्वन्तु, बहुस्तरीयकृषिबीमानां विकासं च कुर्वन्तु। कृषकाणां निरन्तरं स्थिरं च आयवृद्धिं प्रवर्धयितुं दीर्घकालीनतन्त्रं स्थापयन्तु, तथा च ग्रामीणजनसंख्यां आच्छादयन् सामान्यीकृतं तन्त्रं सुधारयन्तु येन तेषां दरिद्रतायां पुनरागमनं न भवति।
नूतनयुगे प्रचुरभूमिनिर्माणस्य त्वरिततायै “दशकोटिपरियोजनायाः” अनुभवं ज्ञात्वा प्रयोजयन्तु। काउण्टी-मध्ये जनान् समृद्धयन्ति ये उद्योगाः, कृषिस्य बहुविधकार्यस्य विस्तारं कुर्वन्ति, ग्रामीणक्षेत्रेषु नवीन-उद्योगानाम्, नूतनानां प्रारूपाणां च संवर्धनं कुर्वन्ति, विविध-खाद्य-आपूर्ति-व्यवस्थायाः निर्माणं कुर्वन्ति, ग्रामीणक्षेत्रेषु प्राथमिक-माध्यमिक-तृतीय-उद्योगानाम् एकीकृत-विकासं च प्रवर्धयन्ति | . धान्यकृषकाणां कृते आयगारण्टीतन्त्रे सुधारः करणीयः। वयं प्रमुखधान्य-तैलसस्यानां उपजं वर्धयितुं धान्यस्य अन्येषां च महत्त्वपूर्णकृषि-उत्पादानाम् मूल्यं उचितस्तरं स्थापयितुं कार्याणि अग्रे कार्यान्विष्यामः |. अनाजनिर्माणविपणनक्षेत्रेषु अन्तरनगरपालिकाक्षैतिजव्याजक्षतिपूर्तितन्त्रस्य अन्वेषणं कुर्वन्तु। धान्यक्रयणस्य, विक्रयस्य, आरक्षणस्य च प्रबन्धनव्यवस्थानां तन्त्राणां च सुधारस्य समन्वयः, प्रचारः च। धान्यस्य खाद्यस्य च संरक्षणस्य दीर्घकालीनतन्त्रे सुधारः, कृषिजन्यपदार्थानाम् गुणवत्तायाः सुरक्षायाश्च पर्यवेक्षणव्यवस्थायां सुधारः करणीयः। समुद्रीयमत्स्यपालनस्य उच्चगुणवत्तायुक्तविकासं त्वरयितुं, समुद्रीबीज-उद्योगः इत्यादिषु प्रमुख-कडिषु सफलतासु ध्यानं दत्तुं, समुद्री-मत्स्यपालनस्य विकासं प्रवर्धयितुं तत्त्व-प्रतिश्रुतिषु, नीति-समर्थनेषु, जोखिम-निवारण-तन्त्रेषु च सुधारं कर्तुं, "नील-अनाज-भण्डारस्य" निर्माणं च प्रमुखकोरकृषिप्रौद्योगिकीषु अनुसन्धानं सुदृढं कर्तुं, बीज-उद्योगस्य पुनर्जीवनं प्रवर्धयितुं, उन्नतकृषि-यन्त्राणां उपकरणानां च निर्माणं अनुप्रयोगं च त्वरितुं, स्मार्ट-कृषि-हरित-कृषि-, पारिस्थितिक-कृषेः च विकासं, कृषिस्य व्यापक-लाभेषु सुधारं च
21. भूमिव्यवस्थायाः सुधारं गभीरं कुर्वन्तु। कृषिभूमिकब्जे क्षतिपूर्तिश्च मध्ये संतुलनं सुधारयितुम्, सर्वप्रकारस्य कृषिभूमिकब्जां एकीकृतप्रबन्धने आनयितुं, संतुलनमानकानां पूर्तिः सुनिश्चित्य "क्षतिपूर्तिः क्षतिपूर्तिश्च" इति बाधाः सुदृढाः कर्तुं राष्ट्रियव्यवस्थां कार्यान्वितुं शक्नुवन्ति। उच्चस्तरीयकृषिभूमिनिर्माणं, स्वीकारं, प्रबन्धनं, अनुरक्षणं च तन्त्रं सुधारयितुम्, कृषिभूमौ उर्वरतायां सुधारं च त्वरितम्। वयं प्रबन्धनव्यवस्थायां सुधारं करिष्यामः यत् कृषितभूमिः मूलभूतसस्यानां रोपणार्थं उपयुज्यते, तथा च कृषिभूमिः कृषिकार्यार्थं उपयुज्यते, उर्वरभूमिः च अन्नार्थं उपयुज्यते इति सुनिश्चितं करिष्यामः। कृषकाणां कानूनानुसारं स्वामित्वं यस्य आवासस्य पट्टे, स्टॉकस्वामित्वं, सहकार्यम् इत्यादीनां माध्यमेन पुनः उपयोगस्य अनुमतिः अस्ति । ग्रामीणसामूहिकव्यापारिकनिर्माणभूमिसुधारं व्यवस्थितरूपेण प्रवर्धयन्तु तथा च भूमिमूल्यवर्धित आयवितरणतन्त्रे सुधारं कुर्वन्तु।
स्थूलनीतिभिः क्षेत्रीयविकासैः च कुशलतया सम्बद्धा भूप्रबन्धनव्यवस्थां स्थापयन्तु, सुधारयन्तु च, भूमि-वन-उपयोगस्य संयुक्तपरीक्षां अनुमोदनं च व्यापकरूपेण कार्यान्वितुं, अग्रणी-उद्योगानाम् प्रमुख-परियोजनानां च कृते भूमिस्य तर्कसंगत-उपयोगं सुनिश्चित्य प्राथमिकताम् अददात्, तथा च लाभप्रदक्षेत्रेषु उच्चगुणवत्तायुक्तविकासभूमितत्त्वानां गारण्टी। नवीननगरनिर्माणभूमिसूचकानाम् आवंटनार्थं स्थायीजनसंख्यायाः वृद्ध्यर्थं च समन्वयतन्त्रं स्थापयन्तु। ग्रामीण औद्योगिकपरियोजनानां कृते “स्पॉट्ड् लैण्ड यूज” नीतेः अन्वेषणं कार्यान्वयनञ्च। नगरीय औद्योगिक-व्यावसायिक-भूमि-उपयोगस्य अनुकूलनं, निर्माण-भूमिस्य गौण-बाजारस्य विकासं त्वरितम्, विद्यमान-भूमि-पुनर्जीवनेन सह वृद्धि-व्यवस्थां सम्बद्धं प्रणालीं कार्यान्वितुं, विभिन्नस्थानेषु भूमि-मिश्रित-विकासस्य उपयोगस्य च समर्थनं, उपयोगानाम् तर्कसंगत-रूपान्तरणं, तथा विद्यमानभूमिं अकुशलभूमिं च पुनः सजीवं कुर्वन्ति। विभिन्न औद्योगिक उद्यानानां कृते विशेषभूमिप्रबन्धनं कुर्वन्तु। औद्योगिकव्यापारिकभूमिप्रयोगाधिकारस्य विस्तारस्य अवधिसमाप्तेः अनन्तरं नवीकरणस्य च नीतयः कार्यान्वितुं।
8. नूतनं उच्चस्तरीयं मुक्तं आर्थिकव्यवस्थां निर्मायताम्
22. संस्थागतं मुक्ततां वर्धयन्तु। अन्तर्राष्ट्रीय-उच्च-मानक-आर्थिक-व्यापार-नियमैः सह सक्रियरूपेण संरेखणं, संस्थागत-उद्घाटन-कार्यसूचिकायाः ​​नूतन-चक्रस्य निर्माणं कार्यान्वयनञ्च, उच्चस्तरीय-मुक्त-सुलभ-वस्तूनाम् व्यापार-नियमानाम्, विपण्य-प्रवेश-नियमानां च पायलट्-प्रयोगः, सम्पत्ति-अधिकार-संरक्षणं, औद्योगिक-सहायता-, पर्यावरण-मानकानां च सुधारः , श्रमसंरक्षणं, तथा च सरकारीक्रयणम् , ई-वाणिज्यम्, वित्तीयक्षेत्राणि इत्यादीनां नियमानाम्, विनियमानाम्, प्रबन्धनस्य, मानकानां च स्थिरतां संगततां च प्राप्तुं, पारदर्शकं, स्थिरं, पूर्वानुमानीयं च संस्थागतं वातावरणं निर्मातुं। स्वतन्त्र उद्घाटनस्य विस्तारं कुर्वन्तु तथा च वस्तुविपणनानां, सेवाविपणानाम्, पूंजीबाजाराणां, श्रमबाजाराणां च इत्यादीनां उद्घाटनस्य व्यवस्थितरूपेण विस्तारं कुर्वन्तु। अन्तर्राष्ट्रीयमानकानां निर्माणे सक्रियरूपेण भागं ग्रहीतुं उद्योगानां उद्यमानाञ्च समर्थनं कर्तुं, अन्तरक्षेत्रीय औद्योगिकपरिवेशस्य प्रवर्धनं मानकानां परस्परं मान्यतां च त्वरितुं, अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमैः सह सम्बद्धं नूतनं उच्चस्तरीयं मुक्त-आर्थिक-व्यवस्थां निर्मातुं, अनुकूलनं च मुक्तसहकारवातावरणं।
23. विदेशव्यापारव्यवस्थायाः सुधारं गभीरं कुर्वन्तु। व्यापारनीतेः तथा राजकोषीय-कर-वित्तीय-औद्योगिकनीतीनां समन्वयं सुदृढं कर्तुं, एकीकृत-घरेलु-विदेशीय-व्यापारस्य सुधारं त्वरितुं, व्यापारस्य अङ्कीकरणस्य, हरितीकरणस्य च प्रवृत्तेः सक्रियरूपेण प्रतिक्रियां दातुं च। सीमाशुल्कनिष्कासनप्रतिमानानाम् व्यापकसुधारं प्रवर्धयितुं, निर्यातकरप्रतिदानस्य वर्गीकृतप्रबन्धनं कर्तुं, समावेशी, विवेकपूर्णं, सुविधाजनकं च नियामकसेवाव्यवस्थायां सुधारं कर्तुं, नूतनव्यापाररूपस्य नूतनप्रतिमानस्य च विकासाय अनुकूलं संस्थागतवातावरणं निर्मातुं च। डिजिटलव्यापारस्य सशक्ततया विकासः, चीन-सिंगापुर-अङ्कीयव्यापारसहकार्यस्य पायलट्-प्रवर्तनं, तथा च सीमापार-दत्तांश-प्रवाह-तन्त्रस्य कुशलं, सुविधाजनकं, सुरक्षितं च सुधारयितुम्। सीमापार-ई-वाणिज्य-व्यापक-पायलट-क्षेत्राणां निर्माणं त्वरितुं, सीमापार-ई-वाणिज्य-औद्योगिक-उद्यानानां विकास-स्तरं सुधारयितुम्, सीमापार-ई-वाणिज्य-विकास-पारिस्थितिकीतन्त्रे सुधारं कर्तुं च थोकवस्तूनाम् व्यापारमञ्चेषु सुधारं कुर्वन्तु तथा च अन्तर्राष्ट्रीयरसदकेन्द्रनिर्माणे योग्यक्षेत्राणां समर्थनं कुर्वन्तु। व्यापारजोखिमनिवारणनियन्त्रणतन्त्रेषु सुधारः करणीयः।
वयं सेवाव्यापारस्य नवीनतां सुधारयिष्यामः, सीमापारसेवाव्यापारस्य नकारात्मकसूचीं कार्यान्विष्यामः, नानजिंगस्य सेवाउद्योगस्य उद्घाटनस्य विस्तारार्थं गहनव्यापकपायलटपरियोजनानि निर्वाहयिष्यामः, तथा च वुक्सी-सूझोउ-योः समर्थनं करिष्यामः यत्र ते क्षेत्रेषु उद्घाटनस्य अन्वेषणं करिष्यामः | सेवाउद्योगे लाभाः सन्ति। व्यावसायिकसेवासंस्थाः स्वस्य अन्तर्राष्ट्रीयसेवाक्षमतासु सुधारं कर्तुं प्रोत्साहयन्तु। परीक्षणस्य आधारेण अपतटीयव्यापारस्य विकासाय मुक्तव्यापारपायलटक्षेत्राणां समर्थनं कुर्वन्तु तथा च नूतनानां अपतटीयव्यापारव्यापाराणां विकासाय उद्यमानाम् मार्गदर्शनं कुर्वन्तु। सीमापारवित्तीयसेवाव्यवस्थां स्थापयित्वा सुधारयन्तु तथा च वित्तीयउत्पादानाम् सेवानां च आपूर्तिं समृद्धयन्ति।
24. विदेशीयनिवेशस्य तथा बहिर्गमननिवेशप्रबन्धनव्यवस्थानां सुधारं गभीरं कुर्वन्तु। कानूनानुसारं विदेशीयनिवेशकानां अधिकारानां हितानाञ्च रक्षणं कुर्वन्तु। वयं विदेशीयनिवेशं प्रोत्साहयन्तः उद्योगानां सूचीं तथा विदेशीयनिवेशप्रवेशाय यथोचितरूपेण न्यूनीकृतं नकारात्मकसूचीं कार्यान्विष्यामः, विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धानां व्यापकं उत्थापनं कार्यान्विष्यामः, दूरसञ्चारादिक्षेत्रेषु उद्घाटनस्य क्रमबद्धविस्तारं च प्रवर्धयिष्यामः , अन्तर्जालः, शिक्षा, संस्कृतिः, चिकित्सा च । विदेशीयनिवेशप्रवर्धनव्यवस्थायाः तन्त्रस्य च सुधारं गभीरं कुर्वन्तु, विदेशीयनिवेशितानां उद्यमानाम् कारक-अधिग्रहणं, योग्यता-अनुज्ञापत्रं, मानकनिर्धारणं, सरकारी-क्रयणम् इत्यादीनां दृष्ट्या राष्ट्रिय-व्यवहारं सुनिश्चितं कुर्वन्तु, तथा च अधिक-उच्चगुणवत्तायुक्तान् विदेशीय-विशेषज्ञान् भागं ग्रहीतुं आकर्षयन्तु जियाङ्गसु इत्यस्य उन्नतविनिर्माणसमूहस्य निर्माणम् । विदेशेषु कर्मचारिणां प्रवेशः, निवासः, चिकित्सा, भुक्तिः इत्यादीनां सुविधानां सुविधायै वयं व्यवस्थायां सुधारं करिष्यामः, विदेशिनां कृते स्थायीनिवासदस्तावेजानां सुविधायै सुधारं गभीरं करिष्यामः च। विदेशीयनिवेशस्य प्रवर्धनस्य गारण्टीकरणस्य च प्रणाल्याः तन्त्राणां च सुधारः, विदेशीयनिवेशप्रबन्धनसेवाव्यवस्थायां सुधारः, औद्योगिक-आपूर्तिशृङ्खलासु च अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयितुं च।
25. बहिः जगति उद्घाटनार्थं उच्चस्तरीयमञ्चानां निर्माणं त्वरितम्। मुक्तव्यापारस्य पायलटक्षेत्रसुधाररणनीतिं कार्यान्वितं कुर्वन्तु, मौलिकं एकीकृतं च अन्वेषणं प्रोत्साहयन्तु, मुक्तव्यापारपायलटक्षेत्रं च अधिकं सुधारस्वायत्ततां ददतु। सम्पूर्णस्य जैव-औषध-उद्योग-शृङ्खलायाः मुक्त-नवीन-विकासाय पायलट-परियोजनानां गहनीकरणं, तथा च पायलट्-मुक्त-व्यापार-क्षेत्रेषु पायलट-सुधार-पायलट-अनुभवानाम् प्रतिकृतिं प्रचारं च सुदृढं कुर्वन्तु विकासक्षेत्रव्यवस्थायाः तन्त्रस्य च सुधारं गभीरं कुर्वन्तु, तथा च मुक्तनवाचारस्य व्यापकप्रयोगं गभीरं कर्तुं सुझोउ औद्योगिकनिकुञ्जस्य समर्थनं कुर्वन्तु। नानजिंग जियाङ्गबेई नवीनक्षेत्रस्य उच्चगुणवत्तायुक्तनिर्माणस्य समर्थनं कुर्वन्तु। विदेशीयसहकारपार्कस्य प्रान्तीयअन्तर्राष्ट्रीयसहकार्यपार्कस्य च उच्चगुणवत्तायुक्तविकासतन्त्रे सुधारं कर्तुं, तथा च चीन-यूएई (संयुक्त अरब अमीरात) उत्पादनक्षमतासहकारप्रदर्शनपार्कस्य निर्माणस्य समर्थनं कर्तुं तथा च कम्बोडियादेशे सिहानौक्विल् विशेष आर्थिकक्षेत्रस्य निर्माणे समर्थनं कर्तुं। प्रमुख उद्यानानां विकासस्तरं वर्धयितुं प्रान्तीय-अन्तर्राष्ट्रीय-सहकार-उद्यान-अग्रणी-समर्थन-परियोजनां कार्यान्वितुं। विशेष सीमाशुल्कपरिवेक्षणक्षेत्राणां कार्यात्मकं नवीनतां गभीरं कुर्वन्तु।
26. “एकमेखला, एकः मार्गः” इति उपक्रमस्य महत्त्वपूर्णं रणनीतिकं धुरीं निर्मायताम्। "बेल्ट एण्ड् रोड" इत्यस्य चौराहनिर्माणार्थं "पञ्च प्रमुखयोजनानि" गभीराणि कुर्वन्तु तथा च "बेल्ट् एण्ड् रोड्" वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-कार्ययोजनायां सक्रियरूपेण भागं गृह्णन्तु। हरितविकासः, डिजिटल अर्थव्यवस्था, कृत्रिमबुद्धिः, ऊर्जा, करः, वित्तः, आपदानिवृत्तिः इत्यादिषु क्षेत्रेषु बहुपक्षीयसहकार्यमञ्चानां निर्माणं सुदृढं कुर्वन्तु। वयं स्थलस्य, समुद्रस्य, आकाशस्य च जालस्य एकीकृतविन्यासस्य उन्नयनार्थं, “बेल्ट् एण्ड् रोड्” त्रि-आयामी अन्तरसंयोजनजालस्य निर्माणार्थं, “सिल्क रोड् तथा समुद्रीयपरिवहन” बन्दरगाहस्य एकीकृतविकासे सक्रियरूपेण भागं गृह्णीमः, नौकायानं व्यापारं च करिष्यामः, the construction of the new land-sea corridor and the air silk road, and accelerate the creation of a new asia-europe land-sea intermodal transport channel , तथा च चीन-यूरोप-रेलयानानां कृते नूतनानां मार्गानाम् नूतनमार्गाणां च उद्घाटनं निरन्तरं कुर्वन्ति प्रमुखानां स्थलचिह्नपरियोजनानां तथा "लघु परन्तु सुन्दर" जनानां आजीविकापरियोजनानां समन्वयं प्रचारं च कुर्वन्तु। विदेशकार्याणां कार्यतन्त्रस्य सुधारं गभीरं कुर्वन्तु।
विश्वस्य समन्वयेन सह द्विपक्षीयस्य मुक्तकेन्द्रस्य निर्माणे केन्द्रीकृत्य, जियांगसुः वैश्विकसंसाधनतत्त्वानां संग्रहणं, प्रवाहं, आवंटनं, विकिरणं च कर्तुं जियांगसुस्य क्षमतां वर्धयिष्यति, पूर्वस्य तथा च मध्ये परस्परसहायतायाः नूतनस्य मुक्तप्रतिमानस्य निर्माणं प्रवर्धयिष्यति पश्चिम, आन्तरिकबाह्यसम्बन्धः, संतुलितः आयातनिर्यातश्च, भविष्य-उन्मुखविकासः च, तथा च राष्ट्रिय-उच्च-प्रौद्योगिकी-निर्माणं करोति एतत् बहिः जगतः प्रति क्षैतिज-उद्घाटनार्थं पोर्टल-केन्द्रम् अस्ति, औद्योगिक-शृङ्खलायाः आपूर्ति-शृङ्खलायाः च महत्त्वपूर्णं केन्द्रम् अस्ति, तथा मुक्त अर्थव्यवस्थायाः नूतनलाभान् व्यापकरूपेण आकारयितुं घरेलु-अन्तर्राष्ट्रीय-द्वय-सञ्चारस्य सामरिककेन्द्रम्।
9. समग्रप्रक्रियायाः जनानां लोकतान्त्रिकव्यवस्थायां सुधारः
27. जनानां देशस्य स्वामीत्वव्यवस्थायाः निर्माणं सुदृढं कुर्वन्तु। अस्माभिः जनकाङ्ग्रेसव्यवस्थायाः सम्यक् समर्थनं, सुधारः, संचालनं च कर्तव्यम्। प्रशासनिकसंस्थानां, पर्यवेक्षकसंस्थानां, न्यायिकसंस्थानां, अभियोजकसंस्थानां च उपरि राष्ट्रियजनकाङ्ग्रेसस्य पर्यवेक्षणव्यवस्थायां सुधारः, पर्यवेक्षणकानूनस्य कार्यान्वयनतन्त्रे सुधारः च। राष्ट्रीयजनकाङ्ग्रेसस्य बजटस्य अन्तिमलेखानां च समीक्षां पर्यवेक्षणं च सुदृढं कुर्वन्तु तथा च राज्यस्वामित्वस्य सम्पत्तिप्रबन्धनस्य तथा सरकारीऋणप्रबन्धनस्य पर्यवेक्षणं सुदृढं कुर्वन्तु। राष्ट्रीयजनकाङ्ग्रेसस्य कार्यविधिनियमेषु, तर्कस्य, मूल्याङ्कनस्य, समीक्षायाः, श्रवणस्य च व्यवस्थायां सुधारः करणीयः। राष्ट्रीयजनकाङ्ग्रेसस्य स्थायीसमित्याः राष्ट्रियजनकाङ्ग्रेसस्य च प्रतिनिधीनां मध्ये निकटसम्पर्कस्य प्रणालीं तन्त्रं च सुधारयितुम्, जनैः सह प्रतिनिधीनां सम्पर्कस्य सामग्रीं रूपं च समृद्धं कर्तुं, प्रतिनिधीनां कृते स्वकर्तव्यं निर्वहणार्थं विविधं मञ्चवाहकं निर्मातुं च . वयं जनमतं अवशोषयितुं जनानां बुद्धिमत्स्य च संग्रहणार्थं कार्यतन्त्रे सुधारं करिष्यामः, जनमतसंग्रहणार्थं कार्यतन्त्रं स्थापयिष्यामः, सुधारयिष्यामः, तथा च तृणमूलविधायकसम्पर्कबिन्दौ "रेलद्वारा जनमतस्य" मानकीकृतसञ्चालनतन्त्रे सुधारं करिष्यामः। जनसमूहसुधारस्य परिणामान् समेकयितुं जनसमूहसङ्गठनानां भूमिकायाः ​​उत्तमं लाभं च लभत।
28. विचारणीयप्रजातन्त्रस्य तन्त्रे सुधारः करणीयः। विशेषपरामर्शदातृसंस्थायाः रूपेण जनराजनैतिकपरामर्शदातृसम्मेलनस्य भूमिकां पूर्णतया क्रीडां कुर्वन्तु, गहनपरामर्शस्य अन्तरक्रियायाः च तन्त्राणि सुधारयन्तु, मतस्य पूर्णव्यञ्जनं, व्यापकसहमतनिर्माणं च कुर्वन्तु, जनराजनैतिकपरामर्शदातृसम्मेलनस्य तन्त्रनिर्माणं सुदृढं कुर्वन्तु सामाजिकस्थितीनां जनमतस्य च प्रतिबिम्बं कुर्वन्ति, जनसमूहेन सह सम्बद्धाः भवन्ति, जनानां सेवां च कुर्वन्ति, सामाजिकस्थितीनां जनमतस्य च प्रतिबिम्बं कर्तुं विशेषविषयाणां नियमितप्रचारतन्त्रं स्थापयन्ति, सदस्यानां कृते विभिन्नक्षेत्रेभ्यः जनानां सम्पर्कं कर्तुं व्यवस्थां तन्त्रं च गभीरं विस्तारयन्ति च। जनराजनैतिकपरामर्शदातृसम्मेलनस्य लोकतान्त्रिकपरिवेक्षणतन्त्रे सुधारः।
विचारणीयप्रजातन्त्रस्य व्यापकं बहुस्तरीयं च संस्थागतविकासं प्रवर्तयितुं, राजनैतिकदलपरामर्शस्य, जनकाङ्ग्रेसपरामर्शस्य, सरकारीपरामर्शस्य, सीपीपीसीसीपरामर्शस्य, जनसङ्गठनपरामर्शस्य, तृणमूलपरामर्शस्य, सामाजिकसङ्गठनपरामर्शस्य च संस्थागतमञ्चेषु सुधारं कर्तुं, विभिन्नपरामर्शानां मध्ये समन्वयं सुदृढं कर्तुं च चैनल्स्। निर्णयानां कार्यान्वयनात् पूर्वं कार्यान्वयनकाले च परामर्शार्थं कार्यान्वयनतन्त्रे सुधारः करणीयः, तथा च प्रमुखनिर्णयनिर्माणनियोजनानां तथा महत्त्वपूर्णकायदानानां विनियमानाञ्च आरम्भात् पूर्वं एनपीसी-उपनिदेशकानां, सीपीपीसीसी-सदस्यानां च सम्बन्धितपक्षेभ्यः मतं सुझावं च याचयितुम् दीर्घकालीनतन्त्रे सुधारः करणीयः . परामर्शपरिणामानां स्वीकरणं, कार्यान्वयनम्, प्रतिक्रियातन्त्रं च सुधारयितुम्।
29. तृणमूलप्रजातन्त्रव्यवस्थायां सुधारं कुर्वन्तु। तृणमूलदलसङ्गठनानां नेतृत्वे तृणमूलस्वशासनतन्त्रे सुधारः, तृणमूललोकतान्त्रिकव्यवस्थायां कार्यव्यवस्थायां च सुधारः, तृणमूलप्रजातन्त्रस्य तृणमूलपरामर्शस्य च कृते नूतनानि आदर्शानि नूतनानि च मञ्चानि स्थापयितुं, विभिन्नानां तृणमूलसङ्गठनानां जनसामान्यस्य च तृणमूलशासनस्य भागं ग्रहीतुं मार्गाणां विस्तारः च क्रमेण । लोकसेवाव्यवस्थायां सुधारं कृत्वा आयोजनात् पूर्वं, आयोजनस्य समये, पश्चात् च सम्पूर्णप्रक्रियायाः पर्यवेक्षणं सुदृढं कुर्वन्तु। उद्यमानाम् संस्थानां च लोकतान्त्रिकप्रबन्धनव्यवस्थायां सुधारः करणीयः यत्र श्रमिककाङ्ग्रेसः मूलभूतरूपेण भवति, तथा च प्रबन्धने कर्मचारिणां सहभागितायाः प्रभावीरूपेण सुधारः करणीयः।
30. एकीकृतमोर्चायाः कार्यसंरचनायाः सुधारः। वयं तासु नीतयः उपायाश्च सुधारयिष्यामः ये जनानां हृदयं सङ्ग्रहे, शक्तिसङ्ग्रहे च एकीकृतमोर्चायाः राजनैतिकभूमिकां कार्ये आनयन्ति, तथा च एकीकृतमोर्चाकार्यप्रतिमानस्य त्रयाणां तन्त्राणां सुधारं करिष्यामः: कर्तव्यनिष्पादनं, समन्वयः, सम्बद्धता च, दलनिर्माणं च। अस्माभिः चीनस्य नूतनराजनैतिकदलव्यवस्थायाः समर्थनं, विकासं, सुधारणं च करणीयम्, प्रासंगिकसरकारीविभागानाम् लोकतान्त्रिकदलानां च मध्ये सम्पर्कव्यवस्थायां सुधारः करणीयः, सूचितशासनस्य परामर्शस्य प्रतिक्रियायाः च तन्त्राणां सुधारः करणीयः। अदलीयकर्मचारिणां भूमिकां उत्तमं क्रीडां ददातु तथा च अदलप्रतिनिधिनां दलस्य निर्माणार्थं व्यवस्थायां सुधारं कुर्वन्तु। राष्ट्रियैकतां प्रगतिं च प्रवर्धयितुं कानूनीप्रतिश्रुतिं सुदृढं कुर्वन्तु, चीनीराष्ट्रस्य कृते समुदायस्य दृढभावनायाः निर्माणार्थं संस्थागततन्त्रेषु सुधारं कुर्वन्तु। जियांग्सु-नगरे मम देशस्य धर्मान् सिनिसिज्-करणस्य अभ्यासं व्यवस्थितरूपेण प्रवर्धयन्तु, धार्मिककार्याणां शासने विधिराज्यं सुदृढं कुर्वन्तु |. गैर-दलीयबुद्धिजीविनः नूतनसामाजिकस्तराः च राजनैतिकनेतृत्वतन्त्रे सुधारं कुर्वन्तु। व्यापकरूपेण किङ्ग् समर्थकराजनैतिकव्यापारसम्बन्धस्य निर्माणं, तथा च गैर-सार्वजनिक-अर्थव्यवस्थायाः स्वस्थविकासस्य, गैर-सार्वजनिक-अर्थव्यवस्थायां जनानां स्वस्थवृद्धेः च प्रवर्धनाय कार्य-तन्त्रे सुधारः करणीयः हाङ्गकाङ्ग, मकाओ, ताइवान तथा विदेशेषु चीनकार्येषु कार्यतन्त्रे सुधारः।
10. जियांगसुनगरे विधिराज्यस्य निर्माणार्थं व्यवस्थायां तन्त्रे च सुधारः
31. विधायिकाक्षेत्रे सुधारान् गभीरान् कुर्वन्तु। दलसमित्याः नेतृत्वे, राष्ट्रियजनकाङ्ग्रेसस्य नेतृत्वे, सर्वकारस्य समर्थने, सर्वेषां दलानाम् सहभागितायां च विधायिककार्यसंरचनायाः सुधारः करणीयः व्याख्यानां स्थापना, सुधारः, उन्मूलनं च समन्वययितुं, प्रमुखक्षेत्रेषु, उदयमानक्षेत्रेषु, विदेशसम्बद्धेषु क्षेत्रेषु च विधानं सुदृढं कर्तुं, विधानस्य कृते द्रुतप्रतिक्रियातन्त्रे, विधायिकाप्रक्रियायां प्रमुखविवादानाम् समन्वयतन्त्रे, नियमितमूल्यांकनतन्त्रे च सुधारः करणीयः कानूनानां नियमानाञ्च कृते, दाखिलीकरण-समीक्षा-व्यवस्थायां सुधारः, विधानस्य गुणवत्तां च सुधारयितुम् । क्षेत्रीयसमन्वितविधानस्य सक्रियरूपेण अन्वेषणं कुर्वन्तु।
32. कानूनानुसारं प्रशासनं गभीरं प्रवर्तयन्तु। सरकारी एजेन्सी, कार्याणि, प्राधिकारिणः, प्रक्रियाः, उत्तरदायित्वं च वैधानिकीकरणं प्रवर्धयन्तु, सरकारीसेवानां मानकीकरणं, मानकीकरणं, सुविधा च प्रवर्धयन्तु, एकीकृत-अनलाईन-सरकारी-सेवा-मञ्चे सुधारं च कुर्वन्ति प्रमुखप्रशासनिकनिर्णयानां कृते अनुसरणं प्रतिक्रियां च आजीवनं उत्तरदायित्वं च प्रणालीं सुधारयितुम्। प्रमुखनिर्णयानां मानकदस्तावेजानां च वैधानिकतासमीक्षातन्त्रे सुधारं कर्तुं, तथा च सर्वकारीयविधायकसमीक्षां सुदृढं कर्तुं। प्रशासनिककानूनप्रवर्तनव्यवस्थायाः सुधारं गभीरं कुर्वन्तु, तृणमूलव्यापककानूनप्रवर्तनव्यवस्थायां तन्त्रे च सुधारं कुर्वन्तु, प्रशासनिककानूनप्रवर्तनपरिवेक्षणव्यवस्थायां तन्त्रे च सुधारं कुर्वन्तु। प्रशासनिकदण्डादिक्षेत्रेषु प्रशासनिकविवेकस्य बेन्चमार्कव्यवस्थायां सुधारः, प्रशासनिकदण्डानां आपराधिकदण्डानां च मध्ये द्विपक्षीयसंयोजनव्यवस्थायां सुधारः च। प्रशासनिकसमीक्षाव्यवस्थायां तन्त्रे च सुधारं कर्तुं, प्रशासनिकसमीक्षायाः अनुशासनात्मकनिरीक्षणस्य च पर्यवेक्षणस्य च सम्बन्धं सुदृढं कर्तुं, प्रमुखप्रशासनिकविवादानाम् समीक्षायाः मुकदमानां च संयुक्तनिराकरणतन्त्रे सुधारः करणीयः। प्रशासनिकन्यायव्यवस्थायां सुधारं कुर्वन्तु। सार्वजनिकसंस्थानां संरचनां विन्यासं च अनुकूलितं कृत्वा जनकल्याणं सुदृढं कुर्वन्तु।
33. न्यायव्यवस्थायां न्यायव्यवस्थायां, न्यायपूर्णकानूनप्रवर्तनार्थं तन्त्राणि च सुधारयितुम्। यस्मिन् प्रणालीं तन्त्रं च कार्यान्वितं कुर्वन्तु यस्मिन् पर्यवेक्षक-अङ्गाः, सार्वजनिकसुरक्षा-अङ्गाः, अभियोजक-अङ्गाः, न्यायिक-अङ्गाः, न्यायिक-प्रशासनिक-अङ्गाः च सर्वे स्व-स्व-कर्तव्यं निर्वहन्ति, तथा च पर्यवेक्षक-शक्तिः, अन्वेषण-शक्तिः, अभियोजक-शक्तिः, परीक्षण-शक्तिः, निष्पादन-शक्तिः च सहकार्यं कुर्वन्ति तथा च परस्परं प्रतिबन्धयन्ति, तथा च कानूनप्रवर्तनस्य न्यायस्य च सर्वान् पक्षान् आच्छादयन्त्याः व्यवस्थायाः तन्त्रस्य च सुधारं कुर्वन्ति समग्रप्रक्रियाप्रतिबन्धस्य पर्यवेक्षणतन्त्रस्य च। परीक्षणशक्तिः निष्पादनशक्तिः च पृथक्करणस्य सुधारं कार्यान्वितुं, तथा च पक्षैः, अभियोजक-अङ्गैः, जनसामान्येन च निष्पादनक्रियाकलापानाम् पूर्णनिरीक्षणं सुदृढं कुर्वन्तु। कानूनप्रवर्तनं न्यायिकराहतसंरक्षणव्यवस्थां च सुदृढं कुर्वन्तु। न्यायिकमुक्ततां गभीरं मानकीकृत्य न्यायिकव्यवस्थायाः व्यापकसमर्थनसुधारं अधिकं गभीरं कृत्वा, न्यायिकजवाबदेहीव्यवस्थां कार्यान्वितुं सुधारयितुं च। प्रशासनिकप्रकरणानाम् उपरि श्रेणीबद्धन्यायक्षेत्रस्य, केन्द्रीकृतक्षेत्रस्य, दूरस्थक्षेत्रस्य च सुधारं गभीरं कुर्वन्तु । समन्वितां कुशलं च पुलिसव्यवस्थां तन्त्रं च निर्मातुं, स्थानीयजनसुरक्षासंस्थानां स्थापनायाः प्रबन्धनस्य च सुधारं प्रवर्धयितुं, पुलिससहायककर्मचारिणां प्रबन्धनव्यवस्थायाः मानकीकरणं च कुर्वन्तु।
मानवअधिकारस्य सम्यक् दृष्टिकोणस्य पालनम्, मानवअधिकारकानूनप्रवर्तनस्य न्यायिकसंरक्षणं सुदृढं कर्तुं, पूर्वसमीक्षा, प्रक्रियायां पर्यवेक्षणं, घटनापश्चात् सुधारणं च इत्यादीनां कार्यतन्त्राणां सुधारः, अनिवार्यपरिपाटेषु नागरिकानां व्यक्तिगतसम्पत्त्याधिकारस्य न्यायिकसंरक्षणं वर्धयितुं च , तथा च ये व्यक्तिगतलाभाय विधिं मोचयितुं स्वशक्तिं दुरुपयोगं कुर्वन्ति, अवैधनिरोधः, स्वीकारपत्राणि निष्कासयितुं यातना इत्यादीनि आपराधिककार्यं कुर्वन्ति तेषां अन्वेषणं कृत्वा कानूनानुसारं दण्डयन्ति। दण्डनिष्पादनस्य मानकीकरणं, मानकीकरणं, वैधानिकीकरणं च सुदृढं कुर्वन्तु। आपराधिकप्रकरणेषु वकीलरक्षायाः पूर्णकवरेजं प्रवर्धयन्तु। लघु-आपराधिक-अभिलेखानां मुद्रणार्थं प्रणालीं कार्यान्वितं कुर्वन्तु।
34. विधिशासनसमाजस्य निर्माणं प्रवर्धयितुं तन्त्रं सुधारयितुम्। नगरीयग्रामीणक्षेत्राणि समाविष्टानि सार्वजनिककानूनीसेवाव्यवस्थायां सुधारं कुर्वन्तु। वकिलानां, नोटरीकरणस्य, मध्यस्थतायाः, मध्यस्थतायाः, न्यायिकपरिचयस्य च प्रणालीनां तन्त्राणां च सुधारं गभीरं कुर्वन्तु, विधिसंस्थानां मानकीकरणं व्यावसायिकीकरणं च अधिकं कार्यान्वितुं, बृहत्-परिमाणस्य नोटरी-संस्थानां विकासं त्वरितुं, तथा च कृते पूर्ण-प्रक्रिया-पर्यवेक्षण-तन्त्रस्य अन्वेषणं कुर्वन्तु न्यायिक पहिचान। विधिराज्यस्य प्रचारं शिक्षां च अधिकं सुधारयितुम् तथा च विधिविद्यालयानाम् अभ्यास-उन्मुखशिक्षा-प्रशिक्षण-तन्त्रे सुधारः। नाबालिगानाम् अधिकारानां हितानाञ्च रक्षणं सुदृढं सुदृढं च कुर्वन्तु, लघुअपराधानां निवारणं प्रबन्धनं च सुदृढं कुर्वन्तु, विशेषविद्यालयनिर्माणं त्वरयन्तु, विशेषसुधारशिक्षणे च उत्तमं कार्यं कुर्वन्तु। विदेशसम्बद्धविधानं, कानूनप्रवर्तनं, न्यायपालनं, कानूनपालकं कानूनीसेवा च, कानूनीप्रतिभानां संवर्धनं च प्रवर्धयितुं एकीकृतकार्यतन्त्रं स्थापयन्तु। विदेशसम्बद्धानां कानूनीसेवानां उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं। विदेशसम्बद्धेषु नागरिककानूनीसम्बन्धेषु न्यायिकविचारव्यवस्थायां सुधारं कुर्वन्तु यत्र पक्षाः कानूनानुसारं न्यायक्षेत्रे सहमताः भवन्ति तथा च विदेशीयकानूनस्य प्रयोगं कर्तुं चयनं कुर्वन्ति। अन्तर्राष्ट्रीयव्यापारिकमध्यस्थता-मध्यस्थता-व्यवस्थायां सुधारं कृत्वा विश्वस्तरीय-मध्यस्थता-संस्थानां, विधि-संस्थानां च संवर्धनं कुर्वन्तु । अन्तर्राष्ट्रीयनियमानां निर्माणे सक्रियरूपेण भागं गृह्णन्तु।
11. सांस्कृतिकव्यवस्थानां तन्त्राणां च सुधारस्य प्रचारः
35. वैचारिककार्यस्य उत्तरदायित्वव्यवस्थायां सुधारः। दलस्य अभिनवसिद्धान्तैः सम्पूर्णं दलं सशस्त्रीकरणस्य, जनशिक्षणस्य, व्यावहारिककार्यस्य मार्गदर्शनस्य च व्यवस्थायां सुधारः, दलसमितेः (दलसमूहस्य) सैद्धान्तिकस्य अध्ययनकेन्द्रसमूहस्य शिक्षणव्यवस्थायां सुधारः, वैचारिकराजनैतिककार्यव्यवस्थायां सुधारः, तथा सिद्धान्तप्रसारतन्त्रे सुधारं कुर्वन्ति। मार्क्सवादी सैद्धान्तिकसंशोधननिर्माणपरियोजनासु नवीनतां कुर्वन्तु, तथा च नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य उच्चस्तरीयं प्रान्तीयसंशोधनकेन्द्रं निर्मायन्तु। दर्शनशास्त्रे सामाजिकविज्ञानेषु च नवीनतां प्रवर्धयितुं संस्थागततन्त्रेषु नीतिपरिपाटनेषु च सुधारं कृत्वा स्वतन्त्रज्ञानव्यवस्थानां निर्माणं करणीयम्। प्रवक्ताव्यवस्थायां सुधारं कुर्वन्तु। सर्व-माध्यम-उत्पादन-सञ्चारयोः उपयुक्तं कार्य-तन्त्रं मूल्याङ्कन-व्यवस्थां च निर्माय, मुख्यधारा-माध्यमेषु व्यवस्थित-परिवर्तनानि प्रवर्धयतु, तथा च राष्ट्रिय-प्रभावेन सह नूतनं मुख्यधारा-माध्यम-समूहं, नूतन-माध्यम-मञ्चं च निर्मातुम्। वैचारिकक्षेत्रे स्थितिविश्लेषणस्य निर्णयस्य च जोखिमनिवारणस्य नियन्त्रणस्य च तन्त्रं सुधारयितुम्। जनमत मार्गदर्शन तन्त्रे सुधारं कुर्वन्तु।
आदर्शेषु विश्वासेषु च शिक्षायाः सामान्यीकरणं संस्थागतीकरणं च प्रवर्तयन्तु। समाजवादी मूलमूल्यानां संवर्धनार्थं अभ्यासार्थं च संस्थागततन्त्रेषु सुधारः करणीयः। नवीनसभ्यतायाः संवर्धनार्थं, सभ्यतायाः अभ्यासार्थं, सभ्यतायाः निर्माणार्थं च कार्यतन्त्रे सुधारं कुर्वन्तु। सभ्य ग्रामीणशैली निर्माण परियोजना कार्यान्वयन। नायकानां आदर्शानां च प्रचार-शिक्षण-तन्त्रस्य अनुकूलनं, देशभक्ति-शिक्षायाः, विविध-जन-विषय-क्रियाकलापस्य च संगठनात्मक-तन्त्रस्य नवीनीकरणं, तथा च सम्पूर्ण-समाजस्य नायकानां प्रशंसा, शहीदानां स्मरणं, अग्रगामिनः भवितुं च प्रयत्नः करणीयः |. पारम्परिक चीनी गुणानाम् उत्तराधिकारं प्राप्तुं व्यवस्थां निर्मायताम्, सामाजिकनैतिकतां, व्यावसायिकनीतिशास्त्रं, पारिवारिकगुणं, व्यक्तिगतनैतिकचरित्रनिर्माणव्यवस्थासु तन्त्राणि च सुधारयन्तु, नागरिकनैतिकनिर्माणपरियोजनानां सशक्ततया कार्यान्वयनम्, अखण्डतायाः निर्माणार्थं दीर्घकालीनतन्त्रेषु सुधारं कुर्वन्तु। शिक्षा सम्पूर्णसमाजस्य मार्गदर्शनं करोति यत् सः सचेतनतया कानूनस्य पालनं करोति, सार्वजनिकव्यवस्थां सद्वृत्तिः च अनुसरति, विवाहस्य अन्त्येष्टि-रीतिरिवाजानां च सुधारस्य गहनतया प्रचारं करोति, धनपूजा, सुखवादः, चरमव्यक्तिवादः, ऐतिहासिकशून्यवादः च दृढतया विरोधं करोति। ऑनलाइन वैचारिक-नैतिकशिक्षायाः कृते एकं केन्द्रितं सटीकं च कार्यान्वयनतन्त्रं निर्मायताम्। नैतिकताक्षेत्रे बकायाविषयाणां कृते समन्वितं शासनतन्त्रं स्थापयन्तु, सुधारयन्तु च, "अश्लीलचित्रविरोधी अवैधक्रियाकलापाः च" इति दीर्घकालीनतन्त्रं सुधारयन्तु
36. सांस्कृतिकसेवानां सांस्कृतिकोत्पादानाम् आपूर्तितन्त्रस्य अनुकूलनं करणीयम्। लोकसांस्कृतिकसेवाव्यवस्थायां सुधारः, तृणमूलपर्यन्तं प्राप्तुं प्रान्तीय-नगरपालिका-उच्चगुणवत्तायुक्तानां सांस्कृतिकसंसाधनानाम् एकं तन्त्रं स्थापयितुं, सामाजिकशक्तयः विविधरूपेण सार्वजनिकसांस्कृतिकसुविधानां संचालनप्रबन्धने सेवाप्रदाये च भागं ग्रहीतुं प्रोत्साहयितुं मार्गदर्शनं च कर्तुं, सुधारस्य प्रवर्धनं च सार्वजनिकसांस्कृतिकसुविधानां स्वामित्वस्य पृथक्करणस्य उपयोगस्य च अधिकारस्य। सांस्कृतिकक्षेत्रे राज्यस्वामित्वयुक्तानां सम्पत्तिनां, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारं गभीरं कर्तुं, श्रेणीनुसारं सांस्कृतिकसंस्थानां आन्तरिकसुधारस्य गहनतां प्रवर्धयितुं, साहित्यिककला-अकादमीनां निर्माणाय विकासाय च विकासतन्त्रे सुधारं कर्तुं च।
जनकेन्द्रित-रचनात्मक-अभिमुखीकरणस्य पालनम्, परिणामानां प्रतिभानां च संयोजनस्य, तथा च कृतीनां पर्यावरणस्य च एकीकरणस्य पालनम्, साहित्यिक-कला-सृष्टि-निर्माण-सेवासु, मार्गदर्शने, संगठनात्मक-कार्य-तन्त्रेषु च सुधारं कुर्वन्तु, साहित्यिक-कला-निर्माणं, उत्पादनं च निर्मायन्तु प्रणाली या सम्पूर्णं जीवनचक्रं समर्थयति। सांस्कृतिक-उद्योग-व्यवस्थायां विपण्य-व्यवस्थायां च सुधारः, सांस्कृतिक-उद्योग-विकास-नीति-व्यवस्थायाः निर्माणं, सांस्कृतिक-कारक-बाजार-सञ्चालन-तन्त्रे च सुधारः । संस्कृति-प्रौद्योगिक्याः एकीकरणाय सहकारि-नवीनीकरण-तन्त्रे सुधारः, नूतन-सांस्कृतिक-स्वरूपस्य विकासे त्वरितता, डिजिटल-सांस्कृतिक-उद्योग-समूहस्य निर्माणं च। सांस्कृतिकक्षेत्रे प्रशासनिक-अनुमोदन-दाखिल-व्यवस्थायाः सुधारं गभीरं कृत्वा अन्तरिम-उत्तर-पर्यवेक्षण-व्यवस्थायां सुधारं कुर्वन्तु। सांस्कृतिकमनोरञ्जनक्षेत्रयोः व्यापकप्रबन्धनं गभीरं कुर्वन्तु।
सांस्कृतिकविरासतां रक्षणाय उत्तराधिकाराय च समन्वयनसंस्थां स्थापयन्तु, सांस्कृतिकविरासतां व्यवस्थितसंरक्षणं जीवितविरासतां च तन्त्रं सुधारयन्तु, नगरीयग्रामीणऐतिहासिकसंस्कृतेः संरक्षणविरासतव्यवस्थायां सुधारं कुर्वन्तु, अधिकपूर्णा आधुनिकसङ्ग्रहालयव्यवस्थां निर्मायन्तु, तथा च स्थापनं सुधारं च कुर्वन्तु अभिलेखीयवृत्तचित्रविरासतां क्रान्तिकारीसांस्कृतिकावशेषाणां च रक्षणार्थं प्रणाली तन्त्रं च। सांस्कृतिकविरासतां संरक्षणार्थं निरीक्षणव्यवस्थां स्थापयन्तु तथा च सांस्कृतिकविरासतां व्यवस्थितसंरक्षणं एकीकृतं पर्यवेक्षणं च प्रवर्धयन्तु। चीनी सभ्यता लोगो प्रणाल्याः निर्माणे सहायतां कुर्वन्तु, जियांगसु क्षेत्रीय सभ्यता अन्वेषणपरियोजनां कार्यान्वयन्तु, जियांगसु सांस्कृतिकसन्दर्भसंशोधनं प्रसारणं च परियोजनां गभीरं कुर्वन्तु, तथा च अत्यन्तं दृश्यमानं जियांगसु सांस्कृतिक लोगो प्रणालीं निर्मातुम्। याङ्गत्से नदीयाः, ग्राण्ड् कैनाल् राष्ट्रियसांस्कृतिकनिकुञ्जस्य च जियांग्सु-खण्डस्य उच्चगुणवत्तायुक्तस्य निर्माणं कुर्वन्तु, सदुपयोगं च कुर्वन्तु । संस्कृतिस्य पर्यटनस्य च गहनतया एकीकृतविकासाय व्यवस्थायां तन्त्रे च सुधारः करणीयः। राष्ट्रीयसुष्ठुता लोकसेवाव्यवस्थायां सुधारः, प्रतिस्पर्धात्मकक्रीडाप्रबन्धनव्यवस्थायां संचालनतन्त्रे च सुधारः, सुधारः च।
37. व्यापकजालप्रबन्धनव्यवस्थायां सुधारः करणीयः। ऑनलाइन सामग्रीनिर्माणस्य प्रबन्धनस्य च समन्वयार्थं कार्यतन्त्रस्य स्थापनां सुधारणं च, एकीकृत-अनलाईन-अफलाइन-योजना-सञ्चार-तन्त्रे सुधारः, समाचार-प्रचारस्य, ऑनलाइन-जनमतस्य च एकीकृत-प्रबन्धनस्य प्रवर्धनं च। जननात्मककृत्रिमबुद्धेः विकासप्रबन्धनतन्त्रे सुधारः, तथा च जोखिमस्तरपरीक्षणमूल्याङ्कनव्यवस्थां स्थापयितुं। साइबरस्पेस् मध्ये विधिराज्यस्य निर्माणं सुदृढं कुर्वन्तु तथा च साइबर सभ्यतानिर्माणस्य कार्यतन्त्रे सुधारं कुर्वन्तु। जालकानूनप्रवर्तनस्य समग्रसमन्वयार्थं कार्यतन्त्रं स्थापयन्तु। जालपारिस्थितिकीशासनस्य दीर्घकालीनतन्त्रे सुधारः तथा नाबालिगानां जालसंरक्षणार्थं समन्वयकार्यव्यवस्थायां सुधारः।
38. अन्तर्राष्ट्रीयसञ्चारतन्त्रेषु सुधारं नवीनतां च गभीरं कुर्वन्तु। बहुस्तरीयस्य, बहुचैनलस्य, त्रिविमस्य च बाह्यसञ्चारप्रणाल्याः निर्माणं त्वरयन्तु । प्रान्तीय-अन्तर्राष्ट्रीय-सञ्चार-केन्द्राणां निर्माणार्थं समन्वय-समन्वय-तन्त्रे सुधारः, तथा च प्रमुख-अन्तर्राष्ट्रीय-सञ्चार-परियोजनानां कृते गुणवत्ता-प्रभावशीलता-मूल्यांकन-तन्त्रस्य स्थापनायाः अन्वेषणं करणीयम् बहिः गमनस्य आमन्त्रणस्य च प्रबन्धनस्य सुविधां प्रवर्धयितुं, चीनीसंस्कृतेः बहिः गमनस्य प्रान्तस्य प्रमुखपरियोजनानां समग्रसमन्वयस्य प्रचारतन्त्रस्य च सुधारः, अन्तर्राष्ट्रीयजन-जन-आदान-प्रदानस्य सहकार्यस्य च विस्तारः, अन्तर्राष्ट्रीय-सहितं बाह्य-प्रचार-ब्राण्डस्य संवर्धनं च प्रभावः।
12. जनानां आजीविकायाः ​​रक्षणाय, सुधारणाय च संस्थागतव्यवस्थायां सुधारः करणीयः
39. आयवितरणव्यवस्थायां सुधारं कुर्वन्तु। प्राथमिकवितरणस्य, पुनर्वितरणस्य, तृतीयकवितरणस्य च समन्वयस्य समर्थनव्यवस्थायां सुधारं कर्तुं, राष्ट्रियआयवितरणे निवासिनः आयस्य अनुपातं वर्धयितुं, प्राथमिकवितरणे श्रमपारिश्रमिकस्य अनुपातं वर्धयितुं च। श्रमिकाणां वेतननिर्धारणं, उचितवृद्धिः, भुक्तिप्रतिश्रुतितन्त्राणि च सुधारयितुम्, कारकानाम् आधारेण वितरणार्थं नीतिव्यवस्थायां सुधारं कर्तुं च। सामाजिकसुरक्षा, स्थानान्तरणभुगतानम् इत्यादिषु पुनर्वितरणसमायोजनतन्त्रेषु सुधारः करणीयः। जनकल्याणकारीदानसंस्थानां विकासे समर्थनं कुर्वन्तु तथा च दानसंसाधनानाम् आपूर्ति-माङ्ग-डॉकिंग्-तन्त्रे सुधारं कुर्वन्ति।
आयवितरणस्य क्रमस्य मानकीकरणं, धनसञ्चयतन्त्रस्य मानकीकरणं, बहुविधमार्गेण नगरीयग्रामीणनिवासिनां सम्पत्तिआयस्य वृद्धिः, मध्यम-आय-समूहस्य सुदृढीकरणार्थं कार्यवाही सम्यक् कार्यान्वितं, तथा च संस्थागतव्यवस्थायां सुधारं कृत्वा न्यून- आयसमूहाः, मध्यम-आय-समूहस्य आकारस्य निरन्तरं विस्तारं कुर्वन्ति, अत्यन्तं उच्च-आयस्य च यथोचितरूपेण समायोजनं कुर्वन्ति . राज्यस्वामित्वयुक्तानां उद्यमानाम् वेतननिर्धारणतन्त्रस्य सुधारं गभीरं कुर्वन्तु, राज्यस्वामित्वयुक्तानां उद्यमानाम् सर्वेषु स्तरेषु नेतारणाम् वेतनं, भत्तां, अनुदानं च यथोचितरूपेण निर्धारयन्तु, सख्यं नियमितं च कुर्वन्तु।
40. रोजगारप्राथमिकतानीतिसुधारः। वयं उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयितुं तन्त्रं सुधारयिष्यामः, संरचनात्मकरोजगारसङ्घर्षाणां समाधानार्थं च प्रयत्नशीलाः करिष्यामः। वयं रोजगार लोकसेवाव्यवस्थायां सुधारं करिष्यामः, विभिन्ननीतिनां रोजगारनीतीनां च समन्वयं सुदृढं करिष्यामः, महाविद्यालयस्नातकाः, प्रवासी श्रमिकाः, सेवानिवृत्ताः सैन्यकर्मचारिणः, नगरीयग्रामीणक्षेत्रेषु रोजगारकठिनतायुक्तानां जनानां च प्रमुखसमूहानां कृते रोजगारसमर्थनव्यवस्थायां सुधारं करिष्यामः, तथा उद्यमानाम् सहायतायै रोजगारस्य स्थिरीकरणाय च सामान्यीकृतं तन्त्रं स्थापयति। आजीवनं व्यावसायिककौशलप्रशिक्षणव्यवस्थां त्वरयितुं सुधारं च कुर्वन्तु। नगरीयग्रामीणरोजगारनीतिव्यवस्थायाः समन्वयः, एकत्रैव गृहपञ्जीकरणस्य, रोजगारस्य, अभिलेखागारस्य इत्यादीनां सेवानां सुधारं प्रवर्धयितुं, उद्यमशीलतायाः रोजगारप्रवर्धनस्य च नीतिवातावरणस्य अनुकूलनं कर्तुं, बहुचैनललचीलरोजगारस्य नूतनरोजगारप्रपत्रस्य च विकासे समर्थनं कर्तुं च। सामाजिकगतिशीलतायाः निष्पक्षावकाशान् सुचारुमार्गान् च प्रवर्धयितुं प्रणालीषु तन्त्रेषु च सुधारः। श्रमसम्बन्धपरामर्शसमन्वयतन्त्रे सुधारं कृत्वा श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणं सुदृढं कर्तुं।
41. सामाजिकसुरक्षाव्यवस्थायां सुधारं कुर्वन्तु। मूलभूतपेंशनबीमायाः कृते राष्ट्रियपूलिंगव्यवस्थां कार्यान्वितं कुर्वन्तु। सामाजिकसुरक्षानिधिनां मूल्यनिर्वाहः प्रशंसा च सुरक्षानिरीक्षणव्यवस्थायां सुधारः। वयं मूलभूतपेंशनस्य मूलभूतचिकित्साबीमावित्तपोषणस्य च लाभार्थं उचितसमायोजनतन्त्रेषु सुधारं करिष्यामः, तथा च नगरीयग्रामीणनिवासिनां मूलभूतपेंशनं क्रमेण वर्धयिष्यामः। वयं लचीले रोजगारस्य, प्रवासीश्रमिकाणां, तथा च नूतनरूपेण रोजगारस्य जनानां कृते सामाजिकसुरक्षाव्यवस्थायां सुधारं करिष्यामः, बेरोजगारी, कार्यसम्बद्धा चोटः, प्रसूतिबीमा च कवरेजं विस्तारयिष्यामः, तथा च क्षेत्रे नियोजितजनानाम् व्यावसायिकक्षतिसंरक्षणार्थं प्रायोगिककार्यक्रमं प्रारभिष्यामः रोजगारस्य नवीनरूपाः। रोजगारस्थाने गृहपञ्जीकरणस्य प्रतिबन्धान् व्यापकरूपेण दूरीकर्तुं, सामाजिकसुरक्षासम्बन्धस्थानांतरणं निरन्तरतानीतिषु च सुधारं कुर्वन्तु। बहुस्तरीयस्य बहुस्तम्भस्य च पेन्शनबीमाव्यवस्थायाः विकासे त्वरितता, वार्षिकीव्यवस्थायाः कवरेजस्य विस्तारः, व्यक्तिगतपेंशनव्यवस्थायाः प्रचारः च। विभिन्नप्रकारस्य वाणिज्यिकबीमायाः पूरकसंरक्षणभूमिकायां पूर्णक्रीडां कुर्वन्तु तथा च समावेशीव्यापारिकचिकित्साबीमायाः विकासं प्रवर्धयन्तु। मूलभूतचिकित्साबीमायाः प्रान्तीयस्तरीयसमन्वयं प्रवर्धयितुं, सार्वभौमिकचिकित्साबीमायोजनां सम्यक् कार्यान्वितुं, मूलभूतचिकित्साबीमाभागित्वस्य दीर्घकालीनतन्त्रे सुधारं कर्तुं च। चिकित्साबीमाभुगतानपद्धतीनां सुधारं गभीरं कृत्वा गम्भीररोगबीमाचिकित्सासहायताव्यवस्थासु सुधारं कुर्वन्तु। चिकित्साबीमाकोषस्य पर्यवेक्षणस्य सुरक्षाव्यवस्थायाः च सुधारं त्वरयन्तु। श्रेणीबद्धं वर्गीकृतं च सामाजिकसहायताव्यवस्थां सुधारयितुम्, तथा च सहायताप्रबन्धनस्य क्षेत्रीयसमायोजनाय नूतनानां प्रतिमानानाम्, तन्त्राणां च अन्वेषणं प्रवर्धनं च। महिलानां बालकानां च वैधाधिकारस्य हितस्य च रक्षणार्थं व्यवस्थायां सुधारः करणीयः। विकलाङ्गजनानाम् सामाजिकसुरक्षाव्यवस्थायां परिचर्यासेवाव्यवस्थायां च सुधारं कुर्वन्तु, तथा च विकलाङ्गजनानाम् कृते परिचर्यासेवानां, वृद्धानां परिचर्यासेवानां, दीर्घकालीनपरिचर्याबीमाव्यवस्थानां च पूर्णसमायोजनं प्रवर्धयन्तु।
बहुविषय-आपूर्तिः, बहु-चैनल-गारण्टी, किराया-क्रयणयोः च सह आवास-व्यवस्थायाः स्थापनां त्वरितुं, नूतन-अचल-सम्पत्-विकास-प्रतिरूपस्य निर्माणं च त्वरितम्। किफायती आवासस्य आपूर्तिं वर्धयितुं, बहुस्तरीयं किफायती आवासस्य आपूर्तिव्यवस्थां सक्रियरूपेण निर्मातुं, श्रमिकवर्गस्य समूहानां कठोरगृहाणां आवश्यकतानां पूर्तये, क्रमेण शिक्षायां अन्यपक्षेषु च आवासस्य किरायेण क्रयणस्य च मूलभूतसमाधिकारस्य साक्षात्कारः करणीयः। प्रत्येकं नगरसर्वकारं अचलसम्पत्विनियमने स्वस्य स्वायत्ततायाः पूर्णं उपयोगं कर्तुं मार्गदर्शनं कुर्वन्तु, उन्नतगृहनिर्माणस्य आपूर्तिं च त्वरितुं, आवासनिवासं प्रवर्धयन्तु तथा च "पुराणं आवासं नूतनेन आवासेन प्रतिस्थापयितुं", नगरीयग्रामीणानां च उन्नतगृहाणां विविधमागधायाः समर्थनं कुर्वन्तु निवासिनः । अचलसम्पत्विकासाय वित्तपोषणपद्धतीनां सुधारं प्रवर्धयन्तु तथा च वाणिज्यिकगृहविक्रयव्यवस्थायाः सुधारं निरन्तरं प्रवर्तयन्तु। अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य समर्थनार्थं समर्थननीतीसु सुधारं कुर्वन्तु।
42. चिकित्सा-स्वास्थ्य-व्यवस्थायाः सुधारं गभीरं कुर्वन्तु। स्वास्थ्य-प्रथम-विकास-रणनीतिं कार्यान्वितुं, जनस्वास्थ्य-व्यवस्थायां सुधारं कर्तुं, प्रमुख-महामारी-निवारण-उपचार-प्रणालीनां निर्माणं तथा आपत्कालीन-प्रतिक्रिया-क्षमतां सुदृढं कर्तुं, सामाजिक-सह-प्रबन्धनं, चिकित्सा-निवारण-समन्वयं, तथा च चिकित्सा-निवारण-एकीकरणं, तथा च निगरानीयं सुदृढं कर्तुं तथा च प्रारम्भिकचेतावनी, जोखिममूल्यांकनम्, महामारीविज्ञानस्य अन्वेषणं, तथा निरीक्षणं परीक्षणं च , आपत्कालीनप्रतिक्रिया, चिकित्साचिकित्सा अन्यक्षमता च। चिकित्सासेवा, चिकित्साबीमा, चिकित्सा च समन्वितविकासं शासनं च प्रवर्धयन्तु, एकीकृतलक्ष्याणि, नीतिसम्बद्धता, सूचनासंपर्कः, नियामकसम्बद्धता च इत्यादीनां तन्त्राणां सुधारं कुर्वन्तु। उच्चगुणवत्तायुक्तानां चिकित्सासंसाधनानाम् विस्तारं डुबनं च संतुलितं क्षेत्रीयविन्यासं च प्रवर्धयितुं, उच्चस्तरीयचिकित्सालयानां क्षेत्रीयचिकित्साकेन्द्राणां च निर्माणं सशक्ततया कर्तुं, निकटचिकित्सासङ्घस्य निर्माणं प्रवर्धयितुं, प्राथमिकचिकित्सास्वास्थ्यसेवानां सुदृढीकरणं निरन्तरं कर्तुं, तथा श्रेणीबद्धनिदानचिकित्साव्यवस्थायाः निर्माणं त्वरितुं। सार्वजनिक-अस्पतालानां जनकल्याण-उन्मुखं सुधारं गभीरं कुर्वन्तु, सार्वजनिक-अस्पतालानां संचालन-प्रतिश्रुति-तन्त्रे सुधारं कुर्वन्तु, चिकित्सासेवानां प्रधानतां युक्तं शुल्क-तन्त्रं स्थापयन्तु, वेतन-व्यवस्थायां सुधारं कुर्वन्तु, कर्मचारिणां कृते गतिशीलं समायोजन-तन्त्रं च स्थापयन्तु निजीचिकित्सालयानां विकासस्य मार्गदर्शनं मानकीकरणं च। चिकित्सा-स्वास्थ्य-पर्यवेक्षण-विधिषु नवीनतां कुर्वन्तु तथा च विभागान्तर-व्यापक-पर्यवेक्षण-तन्त्रे सुधारं निरन्तरं कुर्वन्तु। स्वास्थ्यविज्ञानं प्रौद्योगिकी च नवीनतातन्त्रे सुधारः करणीयः तथा च नवीनौषधानां चिकित्सासाधनानाञ्च विकासाय समर्थनार्थं तन्त्रे सुधारः करणीयः। पारम्परिक चीनीयचिकित्सायाः उत्तराधिकारः, नवीनता, विकासतन्त्रं च सुधारयितुम्, पारम्परिकचीनीचिकित्साचिकित्सासेवानां मूल्यं, भुक्तिनीतिं च अनुकूलितुं च।
43. जनसंख्याविकाससमर्थनसेवाव्यवस्थायां सुधारः। वयं वृद्धावस्थायाः न्यूनजन्मदरस्य च सामना कर्तुं केन्द्रीकृत्य जनसंख्याविकासरणनीत्यां सुधारं करिष्यामः, उच्चगुणवत्तायुक्तं जनसंख्यासेवाव्यवस्थां सुधारयिष्यामः यत् सम्पूर्णजनसंख्यां सम्पूर्णं जीवनचक्रं च आच्छादयति, उच्चगुणवत्तायुक्तजनसंख्याविकासं च प्रवर्धयिष्यामः। प्रजनन-अनुकूल-समाजस्य निर्माणं प्रवर्धयितुं प्रजनन-समर्थन-नीति-व्यवस्थायां प्रोत्साहन-तन्त्रे च सुधारः करणीयः । प्रसवस्य, बालसंरक्षणस्य, शिक्षायाः च व्ययस्य प्रभावीरूपेण न्यूनीकरणं, प्रसूति-अवकाश-व्यवस्थायां सुधारः, प्रसव-व्यय-साझेदारी-तन्त्रस्य अनुकूलनं, प्रसूति-सहायता-व्यवस्थायाः स्थापना, प्रसूति-बीमा-व्यवस्थायाः सुधारः, नवजातानां निवासार्थं पुरस्कार-तन्त्रस्य अन्वेषणं, स्तरं सुधारयितुम् मूलभूतप्रसूति-बाल-चिकित्सा-सार्वजनिकसेवानां, आवास-शिक्षा-आदि-समर्थन-उपायानां च सुदृढीकरणम् । सार्वभौमिकबालसंरक्षणसेवाप्रणाल्याः निर्माणं सुदृढं कुर्वन्तु, नियोक्तृ-सञ्चालित-बाल-संरक्षणं, समुदाय-निहित-बाल-संरक्षण-केन्द्राणि इत्यादीनां विविध-प्रतिमानानाम् विकासाय समर्थनं कुर्वन्तु, बालवाड़ी-संसाधनानाम् अधोगति-बाल-संरक्षण-सेवासु विस्तारस्य अध्ययनं समर्थनं च कुर्वन्तु जनसंख्याप्रवाहस्य वस्तुनिष्ठनियमान् गृह्णन्तु, जनानां आवश्यकतानां अनुसरणं कर्तुं प्रासंगिकसार्वजनिकसेवानां प्रवर्धनं कुर्वन्तु, स्थायीजनसंख्यायाः कृते मूलभूतसार्वजनिकसेवानां पूर्णकवरेजं प्रवर्धयन्तु, नगरीयग्रामीणक्षेत्रीयजनसंख्यानां उचितसमुच्चयं व्यवस्थितप्रवाहं च प्रवर्धयन्तु।
जनसंख्यायाः वृद्धत्वस्य सक्रियरूपेण प्रतिक्रियां ददति तथा च वरिष्ठपरिचर्यायाः वरिष्ठपरिचर्या-उद्योगस्य च विकासाय नीतितन्त्रे सुधारं करोति। रजत-अर्थव्यवस्थायाः विकासः, रजत-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासं प्रवर्धयति इति नीति-व्यवस्थायाः सुधारः, वृद्धानां कृते उपयुक्तानि विविधानि व्यक्तिगत-कार्यस्थानानि च सृज्यन्ते |. स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानुसारं वयं वैधानिकनिवृत्तिवयोः क्रमिकविलम्बस्य सुधारं निरन्तरं क्रमेण च प्रवर्तयिष्यामः। मूलभूतवृद्धपरिचर्यासेवानां आपूर्तिं अनुकूलनं, सामुदायिकवृद्धपरिचर्यासेवासंस्थानां संवर्धनं, सार्वजनिकवृद्धपरिचर्यासंस्थानां संचालनतन्त्रे सुधारं, उद्यमानाम् अन्यसामाजिकशक्तीनां च सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयितुं मार्गदर्शनं च, तथा च व्यापकरूपेण वृद्धानां परिचर्यासेवाप्रणालीं स्वास्थ्यसमर्थनं च निर्मातुं यत् गृहस्थसामुदायिकसंस्थानां समन्वयं करोति तथा चिकित्सास्वास्थ्यसेवाव्यवस्थां संयोजयति। ग्रामीणवृद्धपरिचर्यासेवाव्यवस्थासु तन्त्रेषु च सुधारं त्वरितुं। एकान्तवासिनः, विधवाः, विकलाङ्गाः इत्यादीनां विशेषावाश्यकतायुक्तानां वृद्धानां कृते सेवासु सुधारः, दीर्घकालीनपरिचर्याबीमाव्यवस्थायाः समेकनं, सुधारणं च, दीर्घकालीनपरिचर्याबीमायाः कृते एकं सुदृढं स्थायिवित्तपोषणतन्त्रं च स्थापयति।
13. पारिस्थितिकीसभ्यताव्यवस्थायाः सुधारं गभीरं कुर्वन्तु
44. पारिस्थितिकीसभ्यतायाः मूलभूतव्यवस्थां कार्यान्वितुं। पारिस्थितिकपर्यावरणक्षेत्रप्रबन्धनव्यवस्थायां सुधारं कृत्वा पारिस्थितिकीपर्यावरणस्मार्टप्रबन्धनतन्त्रं स्थापयितुं। आधुनिकपारिस्थितिकीपर्यावरणनिरीक्षणनियन्त्रणप्रणालीनां क्षमतानां च निर्माणं त्वरितुं। भू-अन्तरिक्ष-उपयोग-नियन्त्रण-योजना-अनुज्ञापत्र-व्यवस्थायां सुधारः करणीयः यत् सम्पूर्णं क्षेत्रं सर्वप्रकारं च आच्छादयति तथा च एकीकृतं सम्बद्धं च भवति। प्राकृतिकसंसाधनसम्पत्त्याः सम्पत्तिअधिकारव्यवस्थायां प्रबन्धनव्यवस्थायां च सुधारः, प्राकृतिकसंसाधनअधिकारस्य पुष्टिः पञ्जीकरणं च त्वरितं कर्तुं, समग्रजनानाम् स्वामित्वे प्राकृतिकसंसाधनसम्पत्त्याः स्वामित्वार्थं एजेन्सीतन्त्रे सुधारः च। प्राकृतिकसंसाधनसंपत्तिविनियोगस्य कार्यान्वयनस्य अनुकूलनं, नदी-सरोवर-मुख्यव्यवस्थां गभीरं कर्तुं, पारिस्थितिकपर्यावरणसंरक्षणस्य, प्राकृतिकसंसाधनसंरक्षणस्य उपयोगस्य च, सम्पत्तिसंरक्षणस्य प्रशंसायाश्च उत्तरदायित्वमूल्यांकनपरिवेक्षणप्रणालीं कार्यान्वितुं च।
45. पारिस्थितिकपर्यावरणप्रबन्धनव्यवस्थायां सुधारः। मन्त्रालयानाम् प्रान्तानां च मध्ये सहकार्यस्य नूतनं दौरं गभीरं प्रवर्धयन्तु। पारिस्थितिकपर्यावरणशासनदायित्वव्यवस्थायाः, पर्यवेक्षणव्यवस्थायाः, विपण्यव्यवस्थायाः, तथा च कानूनानां नियमानाञ्च नीतिप्रणालीनां च निर्माणं प्रवर्धयितुं, पारिस्थितिकपर्यावरणमानकव्यवस्थायां सुधारं कर्तुं, सटीकप्रदूषणनियन्त्रणस्य, वैज्ञानिकप्रदूषणनियन्त्रणस्य, कानूनाधारितस्य च प्रणालीं तन्त्रं च सुधारयितुम् प्रदूषण नियन्त्रणं, तथा च पर्यावरणमूल्यांकनव्यवस्थायाः सुधारं गभीरं कर्तुं तथा कुलप्रदूषक उत्सर्जनप्रबन्धनं गभीरं कर्तुं , प्रदूषणनिर्वाह अनुज्ञापत्रप्रणालीं मूलरूपेण सह नियतप्रदूषणस्रोतपरिवेक्षणप्रणालीं कार्यान्वितुं, नवीनप्रदूषकाणां सहकारिप्रबन्धने सुधारं कर्तुं तथा च पर्यावरणजोखिमप्रबन्धननियन्त्रणप्रणालीषु सुधारं कर्तुं, तथा बहुविधप्रदूषकाणां सहकारिरूपेण उत्सर्जननिवृत्तेः प्रवर्धनं कुर्वन्ति। पर्यावरणसूचनायाः कानूनीप्रकाशनव्यवस्थायाः सुधारं गभीरं कृत्वा पर्यावरणऋणपरिवेक्षणव्यवस्थायां सुधारं कुर्वन्तु। प्राकृतिकसंरक्षितक्षेत्रव्यवस्थायाः निर्माणं व्यापकरूपेण प्रवर्तयितुं, याङ्गत्सेनद्याः बृहत्परिमाणस्य संरक्षणव्यवस्थायां सुधारं कार्यान्वयनञ्च कर्तुं, याङ्गत्सेनद्याः बेसिने जलपारिस्थितिकीमूल्यांकनार्थं प्रायोगिकपरियोजनानि च निर्वहन्ति समग्ररूपेण ताइहू-सरोवरस्य व्यापकप्रबन्धनस्य नूतनं दौरं प्रवर्तयितुं, सीमापारजलनिकायानां पारिस्थितिकवातावरणस्य संयुक्तसंरक्षणं संयुक्तप्रबन्धनं च प्रवर्धयितुं, बहुसंस्थानां सहभागितायाः सह सर्वकारनेतृत्वेन शासनव्यवस्थायाः निर्माणं त्वरितुं च।
पारिस्थितिकसंरक्षण लालरेखा प्रबन्धन प्रणालीं कार्यान्वितुं, भूमिस्थानस्य गतिशीलनिरीक्षणमूल्यांकनपूर्वचेतावनीतन्त्रं, पारिस्थितिकपर्यावरणवाहनक्षमता बाध्यतातन्त्रं स्थापयित्वा सुधारयतु, तथा च पर्वतानाम्, नदीनां, वनानां, क्षेत्राणां एकीकृतसंरक्षणं व्यवस्थितप्रबन्धनतन्त्रं च सुधारयितुम्, सरोवराणि तृणवालुकाश्च । प्रान्तीयपारिस्थितिकीसंरक्षणं बहाली च प्रमुखपरियोजनाकार्याणि कार्यान्वितुं विविधपारिस्थितिकीसंरक्षणं बहालीनिवेशतन्त्रं च निर्मातुम्। कठोरजलसंसाधनप्रतिबन्धव्यवस्थां कार्यान्वितं कुर्वन्तु। जलाधिकारसुधारं गभीरं कुर्वन्तु। जैवविविधतासंरक्षणरणनीतिं कार्ययोजनां च विकसितुं। समुद्रीयसंसाधनानाम् विकासाय, रक्षणाय च व्यवस्थायां सुधारः करणीयः। पारिस्थितिकउत्पादानाम् मूल्यसाक्षात्कारतन्त्रे सुधारं कर्तुं पारिस्थितिकऔद्योगीकरणं औद्योगिकपारिस्थितिकीविज्ञानं च प्रवर्धयितुं। उच्चस्तरीयप्राकृतिकसंसाधनसम्पत्त्याः सशुल्कप्रयोगाय विपण्यव्यवस्थायां सुधारः करणीयः। व्यापकपारिस्थितिकीक्षतिपूर्तिं प्रवर्तयितुं, प्रान्तीयजलपर्यावरणक्षेत्रीयक्षतिपूर्तितन्त्रे सुधारं कर्तुं, अन्तरप्रान्तीयनदीबेसिनानां कृते क्षैतिजपारिस्थितिकीसंरक्षणक्षतिपूर्तितन्त्रस्य स्थापनां च प्रवर्तयितुं।
46. ​​हरित-निम्न-कार्बन-विकास-तन्त्रे सुधारः करणीयः। राजकोषीय, कर, वित्तीय, निवेश, मूल्यनीतिः मानकप्रणाली च कार्यान्वितुं ये हरित-निम्न-कार्बन-विकासस्य समर्थनं कुर्वन्ति, हरित-निम्न-कार्बन-उद्योगानाम् विकासं कुर्वन्ति, हरित-उपभोग-प्रोत्साहन-तन्त्रेषु सुधारं कुर्वन्ति, तथा च हरित-कम्-कार्बन-वृत्त-विकासस्य निर्माणं प्रवर्धयन्ति | आर्थिक व्यवस्था। सरकारी हरितक्रयणनीतिषु अनुकूलनं कुर्वन्तु। कुलसंसाधनप्रबन्धने व्यापकसंरक्षणव्यवस्थासु सुधारं कुर्वन्तु, अपशिष्टपुनःप्रयोगव्यवस्थायां च सुधारं कुर्वन्तु। अङ्गारस्य स्वच्छस्य कुशलस्य च उपयोगस्य तन्त्रं सुधारयितुम्। नवीन ऊर्जाव्यवस्थानां योजनां निर्माणं च त्वरितुं। ऊर्जा-उपभोगस्य द्वय-नियन्त्रणात् कार्बन-उत्सर्जनस्य द्वय-नियन्त्रणं यावत् व्यापक-परिवर्तनार्थं नूतनं तन्त्रं स्थापयन्तु । कार्बन उत्सर्जनसांख्यिकीयलेखाप्रणाली, उत्पादकार्बनलेबलप्रमाणीकरणप्रणाली, उत्पादकार्बनपदचिह्नप्रबन्धनप्रणाली च सुधारयितुम्। वयं कार्बन-बाजार-व्यापार-व्यवस्थायां स्वैच्छिक-ग्रीनहाउस-गैस-उत्सर्जन-निवृत्ति-व्यापार-व्यवस्थायां च सुधारं करिष्यामः, तथा च कार्बन-शिखरस्य कार्बन-तटस्थतायाः च कार्यान्वयन-तन्त्रे सुधारं करिष्यामः |.
14. राष्ट्रियसुरक्षाव्यवस्थायाः क्षमतानिर्माणस्य च सुदृढीकरणम्
47. राष्ट्रियसुरक्षाकार्यव्यवस्थायां सुधारः। राष्ट्रीयसुरक्षाकार्यसमन्वयतन्त्रं सुदृढं कर्तुं, राष्ट्रियसुरक्षाकानूनीव्यवस्थां, रणनीतिकव्यवस्थां, नीतिव्यवस्थां, तथा च जोखिमनिरीक्षणं पूर्वचेतावनीप्रणालीं च कार्यान्वितुं, प्रमुखनिर्णयानां कृते सामाजिकस्थिरताजोखिममूल्यांकनव्यवस्थायां सुधारं कर्तुं, प्रमुखक्षेत्रेषु सुरक्षाप्रतिश्रुतिव्यवस्थायां सुधारं कर्तुं च महत्त्वपूर्णविशेषपरियोजनानां समन्वयः आदेशव्यवस्था च। समन्वितां कुशलं च राष्ट्रियसुरक्षासंरक्षणव्यवस्थां निर्माय राष्ट्रियसुरक्षाप्रौद्योगिकीसशक्तिकरणं प्रवर्धयन्तु। विदेशीयहितानाम् निवेशजोखिमानां च कृते पूर्वचेतावनी, निवारणं, नियन्त्रणं, संरक्षणं च प्रणालीं तन्त्रं च सुदृढं कुर्वन्तु।
48. जनसुरक्षाशासनतन्त्रे सुधारः करणीयः। सार्वजनिकसुरक्षाशासनप्रतिरूपस्य परिवर्तनं पूर्वनिवारकनिवारणे प्रवर्धयितुं, सुरक्षाजोखिमप्रतिवेदनप्रणालीं पूर्णतया कार्यान्वितुं, तथा च ग्रेडकृतसुरक्षाजोखिमप्रबन्धनस्य द्वयनिवारणतन्त्रस्य नियन्त्रणस्य च गुप्तसंकटजागृतेः प्रबन्धनस्य च अधिकं सुधारं कर्तुं। प्रमुखसार्वजनिक आपत्कालेषु निबन्धनार्थं सुरक्षाव्यवस्थायां सुधारः। आपत्कालीन-आज्ञा-तन्त्रे सुधारं कर्तुं, तृणमूल-आपातकाल-प्रतिक्रिया-आधारं, बलं च सुदृढं कर्तुं, व्यापक-आपदा-निवारणस्य, न्यूनीकरणस्य, राहत-व्यवस्थायाः च निर्माणं सुदृढं कर्तुं च। सर्वासु आपदासु प्रमुखेषु आपत्कालेषु च अनुकूलतां प्राप्तुं शक्नुवन्त्याः अग्नि-उद्धार-व्यवस्थायाः निर्माणं त्वरितं कुर्वन्तु, अग्नि-उद्धार-दलानां सुधारं च गभीरं कुर्वन्तु । सुरक्षा-उत्पाद-जोखिम-अनुसन्धानं तथा सुधारणं तथा च उत्तरदायित्व-अनुसन्धान-तन्त्रं सुधारयितुम्, गुप्त-खतरा-अनुसन्धानस्य प्रबन्धनस्य च सामान्यीकरणं, डिजिटल-जोखिम-निरीक्षणं पूर्व-चेतावनी च, आन्तरिक-सुरक्षा-निर्माणस्य व्यवस्थितीकरणं, तृणमूल-सुरक्षा-प्रबन्धनस्य सटीकता, सर्वेषां कृते आपत्कालीन-प्रतिक्रिया-क्षमतासु सुधारः च प्रवर्धयितुं च कार्मिकाः। खाद्य-औषध-सुरक्षा-दायित्व-व्यवस्थायां सुधारं कुर्वन्तु। जैवसुरक्षापरिवेक्षणं, पूर्वचेतावनी, निवारणव्यवस्था च सुधारयितुम्। संजालसुरक्षाप्रणालीनां निर्माणं सुदृढं कर्तुं तथा च आँकडासुरक्षां व्यक्तिगतसूचनासंरक्षणप्रणालीं तन्त्रं च स्थापयितुं सुधारयितुम् च प्रमुखोद्योगानाम् प्रचारः।
49. सामाजिकशासनव्यवस्थायां सुधारं कुर्वन्तु। नवीनयुगे "मेपल-सेतु-अनुभवस्य" समर्थनं विकासं च कुर्वन्तु, दल-सङ्गठनानां नेतृत्वे स्वायत्ततां, कानूनस्य शासनं, सद्-शासनं च संयोजयति इति नगरीय-ग्रामीण-तृणमूलशासनव्यवस्थायां सुधारं कुर्वन्तु, सहनिर्माणस्य सामाजिकशासनव्यवस्थायां सुधारं कुर्वन्तु , सह-शासनं, तथा साझेदारी, तथा च ग्रिड्-प्रबन्धनं परिष्कृतसेवाश्च निर्मातुं , सूचनाप्रौद्योगिक्याः समर्थितः तृणमूलशासनमञ्चः । सामाजिककार्यव्यवस्थासु तन्त्रेषु च सुधारं कर्तुं, तृणमूलशासनस्य नेतृत्वाय दलनिर्माणं सुदृढं कर्तुं, समाजसेविकानां, जनमध्यस्थानां, ग्रिड्कर्मचारिणां, स्वयंसेवीसेवाव्यवस्थानां च निर्माणं सुदृढं कर्तुं, सामाजिककार्यकर्तृणां कृते प्रशिक्षणमूल्याङ्कनं, रोजगारं, प्रोत्साहनप्रतिश्रुतिप्रणालीं च सुदृढं कर्तुं च। याचिकाकार्यस्य वैधानिकीकरणस्य प्रचारं कुर्वन्तु। द्वन्द्वानां विवादानाञ्च विविधनिराकरणाय "एकस्थानस्य" मञ्चस्य निर्माणं गभीररूपेण प्रवर्तयितुं, जनानां कृते स्वमागधां व्यक्तुं, हितानाम् समन्वयं कर्तुं, अधिकारानां हितानाञ्च रक्षणाय च मार्गान् सुचारुतया मानकीकृत्य च। नगरपालिकासामाजिकशासनक्षमतासु सुधारः, तृणमूल-अङ्कीयशासनतन्त्रेषु निरन्तरं सुधारः, नागरिकहॉटलाइन इत्यादीनां लोकसेवामञ्चानां कार्याणि सुदृढाः च। सामाजिकमनोवैज्ञानिकसेवाव्यवस्थायां संकटहस्तक्षेपतन्त्रे च सुधारः। तृणमूलशासनस्य पारिवारिकशिक्षायाः परिवारपरम्परानिर्माणस्य च भूमिकायाः ​​पूर्णं क्रीडां दातुं तन्त्रं सुधारयितुम्। उद्योगसङ्घस्य वाणिज्यसङ्घस्य च सुधारं गभीरं कुर्वन्तु। सामाजिकसंस्थानां प्रबन्धनव्यवस्थायां सुधारं कुर्वन्तु।
टाउनशिप (उपजिल्ला) उत्तरदायित्व, शक्तिः, संसाधनं च मेलयितुम् प्रणालीं सुधारयितुम्, टाउनशिप (उपजिल्ला) सेवाप्रबन्धनक्षमतां सुदृढं कर्तुं च। वयं सामाजिकसुरक्षायाः समग्रनिवारणनियन्त्रणव्यवस्थायां सुधारं करिष्यामः, गिरोहानाम् उपरि दमनार्थं, दुष्टतायाः उन्मूलनार्थं च सामान्यीकृततन्त्रे सुधारं करिष्यामः, अवैध-आपराधिक-कार्यक्रमेषु च घोरदण्डं दास्यामः, येषां विषये जनसमूहः कानूनानुसारं दृढतया शिकायतुं प्रवृत्तः भवति |.
50. पारसैनिकं स्थानीयं च एकीकरणं गभीरं कुर्वन्तु। एकीकृतराष्ट्रीयरणनीतिकव्यवस्थां क्षमतानिर्माणकार्यतन्त्रं च कार्यान्वितुं, सैन्यसम्बद्धविमर्शानां समन्वयव्यवस्थां तन्त्रं च सुधारयितुम्। राष्ट्रीयरक्षानिर्माणस्य सैन्य-आवश्यकतानां प्रतिवेदनं, सैन्य-नागरिक-डॉकिंग्-तन्त्रं च सुदृढं कुर्वन्तु । राष्ट्ररक्षासङ्घटनव्यवस्थायां सुधारं कुर्वन्तु। मिलिशियाव्यवस्थायाः सुधारं गभीरं कुर्वन्तु। द्वयसमर्थनकार्यतन्त्रे सुधारं कुर्वन्तु।
15. सुधारेषु व्यापकरूपेण गभीरं कर्तुं दलस्य नेतृत्वं व्यापकरूपेण सुदृढं कुर्वन्तु
51. दलकेन्द्रीयसमित्याः सुधारनिर्णयान् व्यवस्थां च व्यापकरूपेण कार्यान्वितुं। सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं, महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशानां कार्यान्वयनतन्त्रे सुधारं कर्तुं, तथा च पार्टी केन्द्रीयसमितेः प्रमुखनिर्णयानां व्यवस्थानां च एकीकरणस्य एकीकृतकार्यन्वयनतन्त्रस्य च भावनायाः सह सुधारं कर्तुं पार्टी केन्द्रीयसमितेः केन्द्रीकृतं एकीकृतं च नेतृत्वं समर्थयन्तु महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णं भाषणं जियांगसुकार्यस्य विषये, येन सुधारस्य ग्रहणं भवति अस्माभिः विकासं प्रवर्धयितुं व्यावहारिककार्येषु "द्वौ सुरक्षाः" दृढतया कार्यान्वितव्याः तथा च सुनिश्चितं कर्तव्यं यत् दलस्य केन्द्रीयसमितेः आदेशाः निषेधाः च कार्यान्विताः सन्ति। सर्वेषु स्तरेषु दलसमित्याः (दलसमूहाः) दलस्य केन्द्रीयसमितेः सुधारनियोजनापेक्षाणां मापदण्डं कृत्वा कार्यान्वितव्याः, वास्तविकपरिस्थित्याधारितं स्वक्षेत्रविभागयोः सुधारस्य योजनां प्रवर्धनं च कुर्वन्तु, तथा च सुधारकार्यं कार्यान्वितव्यं येषां स्पष्टतया तैनाती कृता अस्ति दलस्य केन्द्रीयसमित्याः अक्षरशः तेषां कृते दलस्य केन्द्रीयसमित्या प्रोत्साहिताः प्रवर्धिताः च सुधाराः कार्यान्विताः भवेयुः येषां सुधारकार्यं स्थानीयपरिस्थित्यानुसारं परिष्कृत्य कार्यान्वितव्यं येषां अन्वेषणस्य आवश्यकता वर्तते तेषां क्रमेण प्रायोगिकरूपेण प्रयोगः करणीयः, अनुभवः च संचितः भवेत् अस्माभिः नूतनयुगे दलस्य जनरेखायाः पालनम्, सुधारविषयाणां विविधसहभागितायाः तन्त्रं निर्मातव्यं, अन्वेषणं नवीनतां च प्रोत्साहयितुं, सामाजिकापेक्षाः, जनसमूहस्य बुद्धिः, विशेषज्ञमतं, तृणमूल-अनुभवं च सुधारे पूर्णतया अवशोषितव्यम् | प्ररचन। बकाया विरोधाभासानां समाधानं कर्तुं केन्द्रीकृत्य, सुधारविषयाणां सेटिंग् तथा च प्रमुखसुधारयोजनानां जननतन्त्रं अनुकूलितुं, प्रणालीनिर्माणं प्रणालीसमायोजनं च सुदृढं कर्तुं। प्रमुखविषयाणां सूचनां दातुं पार्टीकेन्द्रीयसमित्याः समक्षं सख्तीपूर्वकं कार्यान्वितुं।
52. दलनिर्माणव्यवस्थायाः सुधारं गभीरं कुर्वन्तु। दलस्य अभिनवसैद्धान्तिकशस्त्रीकरणं सुदृढं कुर्वन्तु, आत्मानिर्माणार्थं शिक्षणस्य उपयोगस्य दीर्घकालीनतन्त्रं सुधारयन्तु, बुद्धिवर्धनार्थं शिक्षणस्य उपयोगं कुर्वन्तु, आचरणं सम्यक् कर्तुं शिक्षणस्य उपयोगं कुर्वन्तु, तथा च कार्यकर्तानां प्रचारार्थं शिक्षणस्य उपयोगं कुर्वन्तु, तथा च परियोजनां सम्यक् कार्यान्वितुं राजनैतिकक्षमतां वर्धयितुं "शीर्षनेतारः" तथा च युवानां कार्यकर्तानां आदर्शान् विश्वासान् च सुदृढं कर्तुं परियोजना। दलस्य सदस्यानां कार्यकर्तृणां च स्वस्य व्यवसायस्य आरम्भार्थं उत्साहं, उपक्रमं, सृजनशीलतां च संयोजयितुं केन्द्रीकृत्य वयं कार्यकर्तानां कार्मिकव्यवस्थायाः च सुधारं गभीरं करिष्यामः, तथा च राजनैतिकदृष्ट्या सशक्ताः, उत्तरदायित्वं ग्रहीतुं साहसीः, दृढनिश्चयाः कार्यकर्तारः च प्रबलतया चयनं करिष्यामः सुधारं कुर्वन्ति, उत्कृष्टं कार्यं कुर्वन्ति, प्रामाणिकाः प्रामाणिकाः च भवन्ति। वयं "त्रयः भेदाः" पूर्णतया कार्यान्विष्यामः, प्रोत्साहनरूपेण रक्षणरूपेण च संवर्गदायित्वस्य समर्थननीतिव्यवस्थायां सुधारं करिष्यामः, अग्रणीकार्यकर्तृणां पदोन्नतिप्रवर्धनस्य सामान्यीकरणं च अधिकं प्रवर्धयिष्यामः। राजनैतिकनिष्पादनस्य दृष्ट्या विचलनं प्रभावीरूपेण निवारयितुं सम्यक् कर्तुं च कार्यतन्त्रे सुधारः करणीयः। आधुनिकीकरणस्य नूतनयुगे कार्यकर्तानां क्षमतासु सुधारं कर्तुं नियमितप्रशिक्षणं विशेषतः मूलभूतप्रशिक्षणव्यवस्थां स्थापयितुं च परियोजनां कार्यान्वितुं। अग्रणीकार्यकर्तृणां कृते पदव्यवस्थायां सुधारं कार्यान्वयनञ्च, नेतृत्वदलस्य मुख्यनेतृणां कृते परिवर्तनव्यवस्थां परिष्कृत्य कार्यान्वितुं च। तृणमूलस्य दृढतया ग्रहणस्य स्पष्टदिशां स्थापयन्तु, तृणमूलपक्षनिर्माणस्य "पञ्चकेन्द्रीकरणपञ्चकार्यन्वयन" इति गहनसुधारकार्याणि ठोसरूपेण प्रवर्धयन्तु, औद्योगिकशृङ्खलायां आर्थिकदृष्ट्या दुर्बलग्रामेषु सुधारकार्याणि तथा च दलनिर्माणसुधारकार्याणि गभीररूपेण कार्यान्वयन्तु . नवीन आर्थिकसङ्गठनेषु, नवीनसामाजिकसङ्गठनेषु, नवीनरोजगारसमूहेषु च दलनिर्माणं प्रवर्तयितुं प्रभावीमार्गान् अन्वेष्टुं निरन्तरं कुर्वन्तु। दलस्य सदस्यानां शिक्षाप्रबन्धनं भूमिकानिर्वाहतन्त्रं च सुदृढं कुर्वन्तु। अस्माभिः नियमानुसारं दलस्य शासनं कर्तुं दृढता भवितुमर्हति तथा च दलान्तर्गतकानूनीदस्तावेजानां निर्माणस्य गुणवत्तां सुधारयितुम् प्रयतितव्यम्।
53. दलशैल्याः स्वच्छसर्वकारस्य च निर्माणं भ्रष्टाचारविरुद्धयुद्धं च गहनतया प्रवर्तयन्तु। राजनैतिकनिरीक्षणस्य विशिष्टं, सटीकं, नियमितं च तन्त्रं सुधारयितुम्। वयं केन्द्रीयसमित्याः अष्टविनियमानाम् भावनां कार्यान्वितुं, औपचारिकतां नौकरशाहीं च निवारयितुं संस्थागततन्त्रेषु सुधारं करिष्यामः, विभिन्नेषु क्षेत्रेषु क्षेत्रेषु च प्रमुखविषयाणां नियमितविश्लेषणस्य निर्णयस्य च कार्यप्रणालीं निर्मास्यामः, लक्षितशासनस्य च निर्माणं करिष्यामः। तृणमूलस्य उपरि भारं न्यूनीकर्तुं दीर्घकालीनतन्त्रे सुधारं कर्तुं, वास्तविकस्थितीनां आधारेण नकारात्मकसूचीनां निर्माणं कर्तुं, मानकसमागमदस्तावेजानां तथा विविधसृष्टिप्रदर्शनानां, मूल्याङ्कनानां च मानकानां, उत्सवानां प्रदर्शनमञ्चस्य च क्रियाकलापानाम् सुव्यवस्थितीकरणं निरन्तरं कर्तुं, तथा च कुलराशिं सख्तीपूर्वकं नियन्त्रयितुं च तृणमूलस्य कृते पर्यवेक्षणं, निरीक्षणं, मूल्याङ्कनं च। नगर (मार्ग) अधिकारानां उत्तरदायित्वस्य च पायलटसूचिकायाः ​​परिणामान् एकीकृत्य गभीरान् कर्तुं, संसाधनानाम् कार्यबलस्य च निर्माणं तृणमूलपर्यन्तं प्रवर्धयितुं च। अस्माभिः दलस्य भावनायाः, कार्यशैल्याः, दलस्य अनुशासनस्य च पालनम् कर्तव्यम्, नियमिततां एकाग्रतां च संयोजयति इति अनुशासनात्मकशिक्षातन्त्रं स्थापयितव्यं, पर्यवेक्षणस्य अनुशासनप्रवर्तनस्य च "चतुर्रूपस्य" उपयोगं गभीरं कर्तव्यं, दलस्य भूमिकां व्यापकरूपेण कार्ये आनेतव्यम् निरोधं, गारण्टीं, प्रेरयितुं च अनुशासनात्मकशिक्षा।
ये भ्रष्टाचारं कर्तुं न साहसं कुर्वन्ति, न शक्नुवन्ति, न इच्छन्ति, तेषां कार्यतन्त्रस्य एकीकृतप्रवर्धनं वयं सुदृढं करिष्यामः, भ्रष्टाचारं जनयन्तः मृत्तिकाः परिस्थितयः च निर्मूलयितुं प्रयतेम |. भ्रष्टाचारस्य कठोरदण्डस्य, कठोरव्यवस्थानां, गम्भीरशिक्षायाः च समन्वितप्रयत्नानाम् प्रचारः, अस्वस्थप्रवृत्तीनां भ्रष्टाचारविषयाणां च एकत्रैव अन्वेषणस्य चिकित्सायाश्च तन्त्रस्य सुधारः, यत्र सत्ता केन्द्रीभूता, पूंजीगहनं, संसाधनं च भवति तत्र भ्रष्टाचारस्य सुधारणं गभीरं कर्तुं समृद्धाः, तथा च राजनैतिकपारिस्थितिकीशास्त्रस्य आर्थिकविकासस्य च विषयेषु क्षतिं जनयन्तः राजनैतिकव्यापारिकसाझेदारीविषये गम्भीरतापूर्वकं अन्वेषणं कुर्वन्ति, नीतिनिर्माणं, निर्णयप्रक्रियाः, अनुमोदनं, पर्यवेक्षणं च इत्यादिषु प्रमुखकडिषु सत्तायाः प्रयोगे संयमतन्त्रं सुधारयन्ति। प्रमुखघूसदातृणां कृते संयुक्तदण्डतन्त्रं सुधारयितुम्, नूतनप्रकारस्य भ्रष्टाचारस्य गुप्तभ्रष्टाचारस्य च निवारणाय प्रभावीपद्धतीनां समृद्धीकरणं च। मिथ्या आरोपस्य प्रबन्धनं सुदृढं कुर्वन्तु। पलायितानां अनुसरणं, पलायनस्य निवारणं, चोरितं मालं पुनः प्राप्तुं च तन्त्रं सुधारयन्तु । नवीनयुगे अखण्डतासंस्कृतेः निर्माणं सुदृढं कुर्वन्तु।
दलस्य व्यापकरूपेण कठोररूपेण च शासनस्य मुख्यदायित्वं पर्यवेक्षणदायित्वं च सुदृढं कुर्वन्तु। वयं “शीर्षनेतृणां” नेतृत्वदलानां च पर्यवेक्षणार्थं समर्थनव्यवस्थायां सुधारं सुदृढीकरणं च करिष्यामः, तथा च “शीर्षनेतृणां” नेतृत्वदलस्य सदस्यानां च मध्ये हृदयतः हृदयं यावत् वार्तायां सामान्यीकरणं संस्थागतीकरणं च प्रवर्धयिष्यामः। शक्तिविनियोगस्य संचालनप्रतिबन्धतन्त्रस्य च सुधारं कुर्वन्तु, विशेषाधिकारयुक्तविचारानाम् घटनानां च विरोधं कुर्वन्तु। "शीर्षनेता" पर्यवेक्षणस्य, सहकर्मीपरिवेक्षणस्य, प्रमुखपदस्य पर्यवेक्षणस्य च समस्यानां समाधानार्थं प्रभावीमार्गान् अन्वेष्टुम्, सूचना, संसाधनानाम्, शक्तिः, उपायानां, परिणामानां इत्यादीनां साझेदारी-साझेदारी-तन्त्रे सुधारं कर्तुं, सामान्यं दीर्घकालिकं च पर्यवेक्षणं निर्मातुम् समन्वयः । अनुशासनप्रवर्तनस्य आपराधिकन्यायस्य च जैविकसम्बन्धं प्रवर्तयन्तु। निरीक्षणव्यवस्थायां तन्त्रे च सुधारं कर्तुं, नगरस्य तथा काउण्टीनिरीक्षणस्य तृणमूलस्तरं यावत् विस्तारं प्रवर्धयितुं, ग्रामानां (समुदायस्य) निरीक्षणं सुदृढं कर्तुं च। एकं तृणमूलपरिवेक्षणप्रणालीं निर्मायताम् यत् व्यवस्थितं, वैज्ञानिकं मानकीकृतं च भवति, तथा च प्रभावीरूपेण संचालितं भवति, "काउण्टीसमन्वयः, नगरप्रचारः, ग्रामप्रचारः च" इति कार्यतन्त्रं सुदृढं कुर्वन्तु, तृणमूलजनशक्तिबृहत्दत्तांशनिरीक्षणमञ्चं निर्मायन्तु, "अन्तिम" च उद्घाटयन्तु मील" तृणमूलपरिवेक्षणस्य । वयं अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च एजेन्सीनां सुधारं निरन्तरं गभीरं करिष्यामः, तथा च प्रान्तीयविश्वविद्यालयेषु अनुशासननिरीक्षणस्य पर्यवेक्षणदलानां प्रेषणस्य ठोसपायलटकार्यक्रमं प्रारभिष्यामः।
54. नख-चालक-भावनायाः सह सुधारान् कार्यान्वितुं। उपरि अधः च मध्ये सम्बद्धतां, वाम-दक्षिणयोः समन्वयस्य, विभागानां एकीकरणस्य च पालनम्, स्पष्टदायित्वैः, सम्पूर्णशृङ्खलैः, परस्परसम्बद्धैः च कडिभिः सह सुधारप्रवर्धनतन्त्रस्य स्थापनां सुधारणं च कुर्वन्तु, नेतारः अग्रणीतां ग्रहीतुं व्यवस्थां सुधारयन्तु प्रमुखसुधारविषयेषु सम्पर्कं कृत्वा, विशेषसुधारसमूहानां भूमिकायाः ​​तन्त्रे सुधारं कर्तुं च। समग्रसुधारनियोजनव्यवस्थायां सटीकं कुशलं च सुधारयितुम्, विकासे प्रमुखैः अटङ्कैः सह समस्यासु, स्पष्टासु दोषसु दुर्बलतासु च क्षेत्रेषु, एकाग्रदुविधायुक्तेषु क्षेत्रेषु च ध्यानं दत्त्वा, सुधारस्य प्रबलभावनायाः, लाभस्य च प्रबलभावनायाः च अधिकसुधारपरिपाटनानां आरम्भः करणीयः। वयं समग्रसुधारे पायलट्-समूहस्य प्रदर्शनं, सफलतां, चालन-भूमिकां च पूर्णं क्रीडां दास्यामः, सुधार-विमानचालकानाम् पूर्ण-चक्र-प्रबन्धन-प्रवर्धन-तन्त्रे सुधारं करिष्यामः, अधिकान् ताजान् अनुभवान् च निर्मास्यामः, येषां प्रतिकृतिः, प्रचारः च कर्तुं शक्यते |. अनुसरणं जाँचं च सुदृढं कर्तुं, पर्यवेक्षणस्य निरीक्षणस्य च निरीक्षणस्य च सामग्रीयां प्रमुखसुधारस्य कार्यान्वयनस्य समावेशं कर्तुं, सुधारस्य पर्यवेक्षणस्य निरीक्षणस्य च, मूल्याङ्कनस्य मूल्याङ्कनस्य च, निरीक्षणस्य च एकीकरणं प्रवर्धयितुं, समये समस्यानां आविष्कारं कर्तुं, विचलनं सम्यक् कर्तुं, सुधारस्य परीक्षणं कर्तुं च वास्तविकपरिणामेन जनानां सन्तुष्ट्या च सह। सुधारानुभवप्रचारं प्रचारप्रणाल्यां च सुधारं कुर्वन्तु, तथा च सुधारनीतिव्याख्यायां, प्रभावशीलताप्रचारे, जनमतमार्गदर्शनतन्त्रे च सुधारं कुर्वन्तु।

प्रान्तस्य बहुसंख्यकं दलस्य सदस्याः, कार्यकर्तारः, जनसमूहः च दलस्य केन्द्रीयसमितेः परितः अधिकं निकटतया एकीकृतः भवेत् यत्र सहचरः शी जिनपिङ्गः कोररूपेण भवति, नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गस्य विचारस्य मार्गदर्शनस्य पालनं कर्तव्यः, सम्यक् कार्यान्वयनम् the spirit of the third plenary session of the 20th central committee of the party, and strengthen confidence , सर्वाणि ऊर्जां संग्रहयन्तु, अग्रे गच्छन्तु, उत्तरदायित्वं स्वीकृत्य परिश्रमं कुर्वन्ति, सुधारस्य व्यापकं गभीरं कर्तुं निरन्तरं प्रयतन्ते, नेतृत्वं कर्तुं प्रयतन्ते चीनीशैल्या आधुनिकीकरणस्य प्रचारार्थं मार्गः, तथा च आधुनिकसमाजवादीदेशस्य व्यापकरूपेण निर्माणार्थं चीनीयराष्ट्रस्य महत्तरं कायाकल्पं व्यापकरूपेण प्रवर्धयितुं च नूतनं योगदानं दातुं शक्नोति!

स्रोतः - सिन्हुआ दैनिक

सम्पादक: ज़ेंग xueqi

समीक्षकः : गाओ रेंक्वान्


प्रतिवेदन/प्रतिक्रिया