समाचारं

चीनदेशः युक्रेनसंकटस्य विषये "व्यक्तिगतदेशानां षड्यंत्राणां" निन्दां करोति इति विदेशमन्त्रालयः प्रतिक्रियां ददाति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क रिपोर्टरः बाई युन्यी] २६ दिनाङ्के विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने एकः संवाददाता पृष्टवान् यत् विदेशमन्त्री वाङ्ग यी अद्यैव न्यूयॉर्कनगरे यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतिविषये च यूरोपीयसङ्घस्य उच्चप्रतिनिधिना बोरेल् इत्यनेन सह मिलितवान् , पक्षद्वयेन च युक्रेन-संकटस्य विषये चर्चा कृता । वाङ्ग यी इत्यनेन बोधितं यत् चीनदेशः यूक्रेन-संकटस्य विषये सर्वदा वस्तुनिष्ठं न्यायपूर्णं च स्थानं पालितवान् अस्ति यदि केचन जनाः अद्यापि चीनदेशं आरोपयन्ति तर्हि तेषां गुप्तप्रयोजनानि सन्ति, गुप्तप्रेरणाः किमपि न, चीनदेशात् उत्तरदायित्वं च शिरक् कुर्वन्ति। किं अहं पृच्छामि यत् विदेशमन्त्री वाङ्ग यी इत्यस्य व्यक्तिगतदेशानां कथानकानाम् अभिप्रायः किम्? एतेषां देशानाम् लक्ष्याणि कानि सन्ति ?
अस्मिन् विषये लिन् जियान् उक्तवान् यत् यदा विदेशमन्त्री वाङ्ग यी कतिपयदिनानि पूर्वं न्यूयॉर्कनगरे वरिष्ठप्रतिनिधिना बोरेल् इत्यनेन सह मिलितवान् तदा सः बोधितवान् यत् चीनदेशः युक्रेनसंकटस्य विषये सर्वदा वस्तुनिष्ठं निष्पक्षं च स्थानं धारयति, स्थितिं शीतलं कर्तुं प्रतिबद्धः अस्ति , शान्तिार्थं च स्वस्य प्रयत्नाः न त्यक्ष्यति। चीनदेशस्य प्रयत्नाः सामान्यतया अन्तर्राष्ट्रीयसमुदायेन स्वीकृताः सन्ति । व्यक्तिगतदेशाः चीनदेशं बहुवारं दोषं दत्तवन्तः, यत् निश्चितरूपेण स्थितिं शीतलं कर्तुं शान्तिवार्तायाः प्रवर्धनार्थं च न भवति। यथा ते किं योजनां कुर्वन्ति, मम विश्वासः अस्ति यत् जगत् स्वयमेव न्यायं कर्तुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया