वारस्य आरम्भः, नीतिसङ्कुलं अवगन्तुं ४ बिन्दुः
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घटना:२४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्कः, चीनप्रतिभूतिनियामकआयोगः, वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च वृद्धिशीलनीतीनां संकुलं जारीकृतम्, यत्र रिजर्व-आवश्यकतानां न्यूनीकरणं, व्याजदराणां न्यूनीकरणं, विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, द्वितीयस्थानस्य कृते पूर्वभुक्ति-अनुपातस्य न्यूनीकरणं च सन्ति गृहेषु, शेयरबजारस्य स्थिरविकासाय समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणं, तथा च मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशविषये मार्गदर्शनस्य निर्माणं प्रवर्धनं च इत्यादि।
मूलविचाराः : १."जनानाम् अपेक्षया स्थितिः अधिका अस्ति, सुवर्णापेक्षया च आत्मविश्वासः अधिकः महत्त्वपूर्णः अस्ति।" "निष्कपटतापूर्णतया" इति वर्णयितुं शक्यते: वर्तमानस्य "तरलतायां शिथिलता" (आरक्षितापेक्षाणां न्यूनीकरणं/व्याजदरेषु कटौती/विद्यमानबन्धकव्याजदरेषु कटौती/द्वितीयगृहेषु भुक्ति-अनुपातयोः कटौती) इत्यत्र केन्द्रीकृतौ, तथा च दीर्घकालीन-संस्थागतं अपि अस्ति व्यवस्थाः (शेयरबाजारस्य समर्थनार्थं नवीनाः मौद्रिकनीतिसाधनाः/"दीर्घकालीनधनं दीर्घकालीननिवेशं च"/बाजारमूल्यप्रबन्धनं/विलय-अधिग्रहणपुनर्गठनं), तथा च समस्यायाः प्रत्यक्षं सामना कर्तुं "समीचीनौषधं विहितं" (द केन्द्रीयबैङ्कः केन्द्रीयबैङ्कस्य क्रयणं, भण्डारणं, पुनः ऋणदानं च शतप्रतिशतम् निवेशं यावत् वर्धयति) । अग्रे पश्यन् अपेक्षा अस्ति यत् मार्गे बहवः वृद्धिशीलनीतयः भविष्यन्ति, विशेषतः घातविस्तारः, सरकारीबन्धकानां अतिरिक्तनिर्गमनं, मूलनगरेषु क्रयप्रतिबन्धानां शिथिलीकरणं च। मम विश्वासः अस्ति यत् ९.२४ नीतिसङ्कुलं आत्मविश्वासं स्थिरीकर्तुं, विपण्यं स्थिरीकर्तुं, अचलसम्पत्त्याः स्थिरीकरणे, उपभोगं च स्थिरीकर्तुं साहाय्यं करिष्यति, तथा च स्टॉक्-बॉण्ड्-योः कृते सकारात्मकं भवितुम् अर्हति |.
१ नीतिपरिवर्तनम् इति गणयितुं शक्यते .
2. अग्रे पश्यन् अपेक्षा अस्ति यत् अनेकानि नीतयः भविष्यन्ति, विशेषतः राजकोषीयप्रयत्नाः, अचलसम्पत्त्याः शिथिलीकरणं, स्थानीयऋणस्य समर्थनं, रिजर्वस्य आवश्यकताः व्याजदराणि च अधिकं न्यूनीकर्तुं शक्यन्ते घातस्य विस्तारः, सरकारीबाण्ड्-निर्गमनं वर्धयितुं, शिथिलीकरणं च उत्तरादिषु मूलनगरेषु क्रयणप्रतिबन्धाः, सामान्यजनस्य च रद्दीकरणं च आवासीयसम्पत्त्याः गैरसामान्यनिवासीसम्पत्त्याः च भेदः सुदृढः कृतः, विशेषपुनर्वित्तपोषणबन्धनानि, विशेषविशेषबन्धनानि च योजिताः।
3. प्रभावस्य दृष्ट्या, नीतीनां एतत् संकुलं विश्वासं स्थिरीकर्तुं, विपण्यं स्थिरं कर्तुं, अचलसम्पत् स्थिरं कर्तुं, उपभोगं च स्थिरं कर्तुं च सहायकं भवेत्, अपि च वर्षे पूर्णे "5% निर्वाहयितुं" सहायकं भवेत् , तथा च इक्विटी-बाजाराय महत् महत्त्वं दातुं अनुशंसितम् अस्ति अनुवर्तन-निवेश-अवकाशानां विषये आरआरआर-कटौति-व्याज-दर-कटाहेन चालितेन दशवर्षीय-सरकारी-बाण्ड्-व्याज-दरः अपि २% तः न्यूनः भवितुम् अर्हति
4. विशेषतया, नीतिसङ्कुलस्य अस्मिन् "जलविमोचन", अचलसम्पत्, पूंजीबाजारः इति त्रयः प्रमुखक्षेत्रेषु व्यवस्थाः सन्ति:
>समुच्चययन्त्राणां दृष्ट्या आरआरआर-कटौती अपेक्षायाः अनुरूपं भवति, परन्तु 50बीपी-परिमाणं अपेक्षितापेक्षया किञ्चित् अधिकं भवति, तथा च वर्षस्य कालखण्डे आरआरआर-कटाहः अपि अपेक्षितापेक्षया अधिकः भवति, तदनन्तरं च निक्षेपः व्याजदराणि, एमएलएफव्याजदराणि, एलपीआर इत्यादीनां युगपत् न्यूनीकरणं अपेक्षितम् अस्ति ।
>अचलसम्पत्स्य दृष्ट्या पञ्च प्रमुखनीतयः एकत्र प्रारब्धाः सन्ति, यत्र विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, द्वितीयगृहस्य पूर्वभुगतानानुपातस्य न्यूनीकरणं, क्रयणं, भण्डारणं, पुनर्वित्तपोषणं च कर्तुं शतप्रतिशतम् केन्द्रीयबैङ्कनिवेशः, अचलसम्पत्समर्थनार्थं नीतिकालस्य विस्तारः च सन्ति कम्पनीषु, तथा च स्थावरजङ्गमकम्पनीनां कृते विद्यमानभूमिप्राप्त्यर्थं समर्थनं करोति।
>पूञ्जीबाजारस्य दृष्ट्या पूंजीबाजारस्य स्थिरतां वर्धयितुं लक्ष्यं भवितुमर्हति तथा च उच्चगुणवत्तायुक्तविकासस्य सेवायां नूतनोत्पादकतासेवायां च पूंजीबाजारस्य समर्थनं कर्तुं विशेषतया, अस्मिन् केन्द्रीयबैङ्कस्य द्वौ नूतनौ मौद्रिकनीतिसाधनौ निर्मातुं समावेशः अस्ति support the stability of the share market
जोखिमस्य चेतावनी : १.आन्तरिकनीतीनां तीव्रता वा गतिः अपेक्षितापेक्षया न्यूना अस्ति;
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।