2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समापनपर्यन्तं शङ्घाई समग्रसूचकाङ्कः ३,०००.९५ अंकैः बन्दः अभवत्, शेन्झेन् समग्रघटकसूचकाङ्कः ४.४४% अधिकः अभवत्; .
दिने सूचीकृतान् नूतनान् स्टॉकान् विहाय अद्य व्यापारयोग्येषु ए-शेयरेषु ५,१४१ स्टॉक्स् वर्धिताः, येषु ९६.१८% भागः अभवत्, १७७ स्टॉक्स् पतिताः, २७ स्टॉक्स् च सपाटाः अभवन् तेषु १५६ स्टॉक्स् इत्यस्य समापनमूल्यसीमा अधिका आसीत्, ४ स्टॉक्स् इत्यस्य समापनमूल्यसीमा न्यूना आसीत् ।
सिक्योरिटीज टाइम्स् • डाटाबाओ इत्यस्य आँकडानि दर्शयन्ति यत् दैनिकसीमायुक्तेषु स्टॉकेषु मुख्यबोर्डे १४३ स्टॉक्स्, बीजिंग स्टॉक एक्सचेंज इत्यत्र १, जीईएम इत्यत्र १०, विज्ञानं प्रौद्योगिकीनवाचारमण्डले च २ स्टॉक्स् सन्ति। उद्योगानां दृष्ट्या सूचीयां शीर्षस्थाने ये उद्योगाः सन्ति ते अचलसम्पत्, खाद्य-पेय-उद्योगाः, वाणिज्य-खुदरा-उद्योगाः च सन्ति, येषु क्रमशः ३५, ३२, ११ च भण्डाराः सन्ति
दैनिकसीमायुक्तेषु स्टॉकेषु *एसटी होङ्गयाङ्ग्, एसटी गाओहोङ्ग् च सहितं ८ स्टॉक्स् एसटी स्टॉक्स् सन्ति । क्रमशः दैनिकसीमादिनानां संख्यां दृष्ट्वा शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन पङ्क्तिबद्धरूपेण १० दैनिकसीमाफलकानि बन्दीकृतानि, यत्र सर्वाधिकं संख्यायां क्रमशः दैनिकसीमाफलकानि सन्ति समापनमूल्यसीमायां बन्द-आदेशानां संख्यां दृष्ट्वा निधिषु तियानफेङ्ग-प्रतिभूति-संस्था सर्वाधिकं लोकप्रियं आसीत्, यत्र समापनसीमायां ९४.८९९३ मिलियनं भागं बन्दं जातम्, तदनन्तरं झोङ्गनन्-शेयर्स्, मिन्मेटल्स् कैपिटल इत्यादयः ६७.४६३९ मिलियनं भागाः ६५.०६७५ मिलियनं च आसन् क्रमशः दैनिकसीमायां बन्दाः भागाः। समापन-आदेशानां दृष्ट्या गणना कृता, minmetals capital, tianfeng securities, luzhou laojiao, इत्यादीनां दैनिकसीमायां आदेशं बन्दं कर्तुं अधिकं धनं वर्तते, यत्र क्रमशः ३५९ मिलियन युआन्, ३४४ मिलियन युआन्, २९७ मिलियन युआन् च सन्ति (दत्तांशनिधिः) २.
द्वयोः नगरयोः दैनिकसीमाभण्डारस्य सूची